<title>Apadāna</title> # north 阿波陀那 21品10. (//2025初稿 ) # nikaya 10.惡防止者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 10. Pāpanivāriyattheraapadānaṃ ᅟᅟ44. ᅟᅟ‘‘Tissassa tu bhagavato, devadevassa tādino; ᅟᅟEkacchattaṃ mayā dinnaṃ, vippasannena cetasā. ᅟᅟ45. ᅟᅟ‘‘Nivutaṃ hoti me pāpaṃ, kusalassupasampadā; ᅟᅟĀkāse chattaṃ dhārenti, pubbakammassidaṃ phalaṃ. ᅟᅟ46. ᅟᅟ‘‘Carimaṃ vattate mayhaṃ, bhavā sabbe samūhatā; ᅟᅟDhāremi antimaṃ dehaṃ, sammāsambuddhasāsane. ᅟᅟ47. ᅟᅟ‘‘Dvenavute ito kappe, yaṃ chattamadadiṃ tadā; ᅟᅟDuggatiṃ nābhijānāmi, chattadānassidaṃ phalaṃ. ᅟᅟ48. ᅟᅟ‘‘Dvesattatimhito kappe, aṭṭhāsiṃsu janādhipā; ᅟᅟMahānidānanāmena, rājāno cakkavattino. ᅟᅟ49. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā pāpanivāriyo [vātātapanivāriyo (sī.)] thero imā gāthāyo abhāsitthāti; ᅟᅟPāpanivāriyattherassāpadānaṃ dasamaṃ. ᅟᅟKaṇikārapupphiyavaggo ekavīsatimo. ᅟᅟTassuddānaṃ – ᅟᅟKaṇikāro minelañca, kiṅkaṇi taraṇena ca; ᅟᅟNigguṇḍipupphī dakado, salalo ca kuraṇḍako; ᅟᅟĀdhārako pāpavārī, aṭṭhatālīsa gāthakāti. # comp ## 註解 :