<title>Apadāna</title>
# north
譬 喻 品 (//2025初稿 )
# nikaya
[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
25. Tuvaradāyakavaggo
ᅟ1. Tuvaradāyakattheraapadānaṃ
ᅟᅟ1.
ᅟᅟ‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;
ᅟᅟBharitvā tuvaramādāya [bharitvā turavamādāya (ka.), bhajjitaṃ tuvaramādāya (?) ettha tuvaranti muggakalāyasadisaṃ tuvaraṭṭhinti tadaṭṭhakathā; tuvaro dhaññabhedeti sakkatābhidhāne], saṅghassa adadiṃ ahaṃ.
ᅟᅟ2.
ᅟᅟ‘‘Ekanavutito kappe, yaṃ dānamadadiṃ tadā;
ᅟᅟDuggatiṃ nābhijānāmi, tuvarassa idaṃ phalaṃ.
ᅟᅟ3.
ᅟᅟ‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
ᅟᅟChaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā tuvaradāyako thero imā gāthāyo abhāsitthāti.
ᅟᅟTuvaradāyakattherassāpadānaṃ paṭhamaṃ.
# comp
## 註解
: