<title>Apadāna</title>
# north
阿波陀那 25品4. (//2025初稿 )
# nikaya
4.鈴響花者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
4. Viravapupphiyattheraapadānaṃ
ᅟᅟ14.
ᅟᅟ‘‘Khīṇāsavasahassehi, niyyāti lokanāyako;
ᅟᅟViravapupphamādāya [viravipupphaṃ paggayha (sī.)], buddhassa abhiropayiṃ.
ᅟᅟ15.
ᅟᅟ‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
ᅟᅟDuggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
ᅟᅟ16.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā viravapupphiyo thero imā gāthāyo abhāsitthāti.
ᅟᅟViravapupphiyattherassāpadānaṃ catutthaṃ.
# comp
## 註解
: