<title>Apadāna</title> # north 阿波陀那 25品4. (//2025初稿 ) # nikaya 4.鈴響花者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 4. Viravapupphiyattheraapadānaṃ ᅟᅟ14. ᅟᅟ‘‘Khīṇāsavasahassehi, niyyāti lokanāyako; ᅟᅟViravapupphamādāya [viravipupphaṃ paggayha (sī.)], buddhassa abhiropayiṃ. ᅟᅟ15. ᅟᅟ‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ; ᅟᅟDuggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ. ᅟᅟ16. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā viravapupphiyo thero imā gāthāyo abhāsitthāti. ᅟᅟViravapupphiyattherassāpadānaṃ catutthaṃ. # comp ## 註解 :