<title>Apadāna</title> # north 阿波陀那 26品10. (//2025初稿 ) # nikaya 10.第一朵花者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 10. Aggapupphiyattheraapadānaṃ ᅟᅟ37. ᅟᅟ‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, nisinnaṃ pabbatantare; ᅟᅟObhāsayantaṃ raṃsena [raṃsiyā (syā.)], sikhinaṃ sikhinaṃ yathā. ᅟᅟ38. ᅟᅟ‘‘Aggajaṃ pupphamādāya, upāgacchiṃ naruttamaṃ; ᅟᅟPasannacitto sumano, buddhassa abhiropayiṃ. ᅟᅟ39. ᅟᅟ‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ; ᅟᅟDuggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ. ᅟᅟ40. ᅟᅟ‘‘Pañcavīsatikappamhi, ahosi amitogato [amitavhayo (sī.)]; ᅟᅟSattaratanasampanno, cakkavattī mahabbalo. ᅟᅟ41. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā aggapupphiyo thero imā gāthāyo abhāsitthāti. ᅟᅟAggapupphiyattherassāpadānaṃ dasamaṃ. ᅟᅟThomakavaggo chabbīsatimo. ᅟᅟTassuddānaṃ – ᅟᅟThomakekāsanacitakaṃ, campako sattapāṭali; ᅟᅟPānadhi [pāhano (sī.), pādu (syā.)] mañjarī paṇṇaṃ, kuṭido aggapupphiyo; ᅟᅟGāthāyo gaṇitā cettha, ekatālīsameva cāti. # comp ## 註解 :