<title>Apadāna</title>
# north
阿波陀那 26品10. (//2025初稿 )
# nikaya
10.第一朵花者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
10. Aggapupphiyattheraapadānaṃ
ᅟᅟ37.
ᅟᅟ‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, nisinnaṃ pabbatantare;
ᅟᅟObhāsayantaṃ raṃsena [raṃsiyā (syā.)], sikhinaṃ sikhinaṃ yathā.
ᅟᅟ38.
ᅟᅟ‘‘Aggajaṃ pupphamādāya, upāgacchiṃ naruttamaṃ;
ᅟᅟPasannacitto sumano, buddhassa abhiropayiṃ.
ᅟᅟ39.
ᅟᅟ‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
ᅟᅟDuggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
ᅟᅟ40.
ᅟᅟ‘‘Pañcavīsatikappamhi, ahosi amitogato [amitavhayo (sī.)];
ᅟᅟSattaratanasampanno, cakkavattī mahabbalo.
ᅟᅟ41.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā aggapupphiyo thero imā gāthāyo abhāsitthāti.
ᅟᅟAggapupphiyattherassāpadānaṃ dasamaṃ.
ᅟᅟThomakavaggo chabbīsatimo.
ᅟᅟTassuddānaṃ –
ᅟᅟThomakekāsanacitakaṃ, campako sattapāṭali;
ᅟᅟPānadhi [pāhano (sī.), pādu (syā.)] mañjarī paṇṇaṃ, kuṭido aggapupphiyo;
ᅟᅟGāthāyo gaṇitā cettha, ekatālīsameva cāti.
# comp
## 註解
: