<title>Apadāna</title>
# north
阿波陀那 27品10. (//2025初稿 )
# nikaya
10.越過者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
10. Taraṇiyattheraapadānaṃ
ᅟᅟ39.
ᅟᅟ‘‘Suvaṇṇavaṇṇo sambuddho, vipassī dakkhiṇāraho;
ᅟᅟNadītīre ṭhito satthā, bhikkhusaṅghapurakkhato.
ᅟᅟ40.
ᅟᅟ‘‘Nāvā na vijjate tattha, santāraṇī mahaṇṇave;
ᅟᅟNadiyā abhinikkhamma, tāresiṃ lokanāyakaṃ.
ᅟᅟ41.
ᅟᅟ‘‘Ekanavutito kappe, yaṃ tāresiṃ naruttamaṃ;
ᅟᅟDuggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.
ᅟᅟ42.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti.
ᅟᅟTaraṇiyattherassāpadānaṃ dasamaṃ.
ᅟᅟPadumukkhipavaggo sattavīsatimo.
ᅟᅟTassuddānaṃ –
ᅟᅟUkkhipī telacandī ca, dīpado ca biḷālido;
ᅟᅟMaccho javo saḷalado, rakkhaso taraṇo dasa;
ᅟᅟGāthāyo cettha saṅkhātā, tālīsaṃ cekameva cāti.
# comp
## 註解
: