<title>Apadāna</title> # north 譬 喻 品 (//2025初稿 ) # nikaya [[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 28. Suvaṇṇabibbohanavaggo ᅟ1. Suvaṇṇabibbohaniyattheraapadānaṃ ᅟᅟ1. ᅟᅟ‘‘Ekāsanaṃ ahamadaṃ, pasanno sehi pāṇibhi; ᅟᅟBibbohanañca [bimbohanañca (sī. pī.)] pādāsiṃ, uttamatthassa pattiyā. ᅟᅟ2. ᅟᅟ‘‘Ekanavutito kappe, bibbohanamadāsahaṃ; ᅟᅟDuggatiṃ nābhijānāmi, bibbohanassidaṃ phalaṃ. ᅟᅟ3. ᅟᅟ‘‘Ito tesaṭṭhime kappe, asamo nāma khattiyo; ᅟᅟSattaratanasampanno, cakkavattī mahabbalo. ᅟᅟ4. ᅟᅟ‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime; ᅟᅟChaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā suvaṇṇabibbohaniyo thero imā gāthāyo abhāsitthāti. ᅟᅟSuvaṇṇabibbohaniyattherassāpadānaṃ paṭhamaṃ. # comp ## 註解 :