<title>Apadāna</title>
# north
譬 喻 品 (//2025初稿 )
# nikaya
[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
28. Suvaṇṇabibbohanavaggo
ᅟ1. Suvaṇṇabibbohaniyattheraapadānaṃ
ᅟᅟ1.
ᅟᅟ‘‘Ekāsanaṃ ahamadaṃ, pasanno sehi pāṇibhi;
ᅟᅟBibbohanañca [bimbohanañca (sī. pī.)] pādāsiṃ, uttamatthassa pattiyā.
ᅟᅟ2.
ᅟᅟ‘‘Ekanavutito kappe, bibbohanamadāsahaṃ;
ᅟᅟDuggatiṃ nābhijānāmi, bibbohanassidaṃ phalaṃ.
ᅟᅟ3.
ᅟᅟ‘‘Ito tesaṭṭhime kappe, asamo nāma khattiyo;
ᅟᅟSattaratanasampanno, cakkavattī mahabbalo.
ᅟᅟ4.
ᅟᅟ‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
ᅟᅟChaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā suvaṇṇabibbohaniyo thero imā gāthāyo abhāsitthāti.
ᅟᅟSuvaṇṇabibbohaniyattherassāpadānaṃ paṭhamaṃ.
# comp
## 註解
: