<title>Apadāna</title> # north 阿波陀那 28品4. (//2025初稿 ) # nikaya 4.塗油施與者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 4. Abbhañjanadāyakattheraapadānaṃ ᅟᅟ14. ᅟᅟ‘‘Koṇḍaññassa bhagavato, vītarāgassa tādino; ᅟᅟĀkāsasamacittassa [akakkasacittassātha (aṭṭha.)], nippapañcassa jhāyino. ᅟᅟ15. ᅟᅟ‘‘Sabbamohātivattassa, sabbalokahitesino; ᅟᅟAbbhañjanaṃ mayā dinnaṃ, dvipadindassa tādino. ᅟᅟ16. ᅟᅟ‘‘Aparimeyye ito kappe, abbhañjanamadaṃ tadā [ambhañjanamadāsahaṃ (syā.)]; ᅟᅟDuggatiṃ nābhijānāmi, abbhañjanassidaṃ phalaṃ. ᅟᅟ17. ᅟᅟ‘‘Ito pannarase kappe, cirappo nāma khattiyo; ᅟᅟSattaratanasampanno, cakkavattī mahabbalo. ᅟᅟ18. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo abhāsitthāti. ᅟᅟAbbhañjanadāyakattherassāpadānaṃ catutthaṃ. # comp ## 註解 :