<title>Apadāna</title>
# north
阿波陀那 28品4. (//2025初稿 )
# nikaya
4.塗油施與者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
4. Abbhañjanadāyakattheraapadānaṃ
ᅟᅟ14.
ᅟᅟ‘‘Koṇḍaññassa bhagavato, vītarāgassa tādino;
ᅟᅟĀkāsasamacittassa [akakkasacittassātha (aṭṭha.)], nippapañcassa jhāyino.
ᅟᅟ15.
ᅟᅟ‘‘Sabbamohātivattassa, sabbalokahitesino;
ᅟᅟAbbhañjanaṃ mayā dinnaṃ, dvipadindassa tādino.
ᅟᅟ16.
ᅟᅟ‘‘Aparimeyye ito kappe, abbhañjanamadaṃ tadā [ambhañjanamadāsahaṃ (syā.)];
ᅟᅟDuggatiṃ nābhijānāmi, abbhañjanassidaṃ phalaṃ.
ᅟᅟ17.
ᅟᅟ‘‘Ito pannarase kappe, cirappo nāma khattiyo;
ᅟᅟSattaratanasampanno, cakkavattī mahabbalo.
ᅟᅟ18.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo abhāsitthāti.
ᅟᅟAbbhañjanadāyakattherassāpadānaṃ catutthaṃ.
# comp
## 註解
: