<title>Apadāna</title> # north 阿波陀那 30品4. (//2025初稿 ) # nikaya 4.聲想者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 4. Saddasaññakattheraapadānaṃ ᅟᅟ17. ᅟᅟ‘‘Anuggatamhi ādicce, panādo [pasādo (syā. aṭṭha.)] vipulo ahu; ᅟᅟBuddhaseṭṭhassa lokamhi, pātubhāvo mahesino. ᅟᅟ18. ᅟᅟ‘‘Ghosa [sadda (sī. syā.)] massosahaṃ tattha, na ca passāmi taṃ jinaṃ; ᅟᅟMaraṇañca anuppatto, buddhasaññamanussariṃ. ᅟᅟ19. ᅟᅟ‘‘Catunnavutito kappe, yaṃ saññamalabhiṃ tadā; ᅟᅟDuggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ. ᅟᅟ20. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti. ᅟᅟSaddasaññakattherassāpadānaṃ catutthaṃ. # comp ## 註解 :