<title>Apadāna</title>
# north
阿波陀那 30品4. (//2025初稿 )
# nikaya
4.聲想者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
4. Saddasaññakattheraapadānaṃ
ᅟᅟ17.
ᅟᅟ‘‘Anuggatamhi ādicce, panādo [pasādo (syā. aṭṭha.)] vipulo ahu;
ᅟᅟBuddhaseṭṭhassa lokamhi, pātubhāvo mahesino.
ᅟᅟ18.
ᅟᅟ‘‘Ghosa [sadda (sī. syā.)] massosahaṃ tattha, na ca passāmi taṃ jinaṃ;
ᅟᅟMaraṇañca anuppatto, buddhasaññamanussariṃ.
ᅟᅟ19.
ᅟᅟ‘‘Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;
ᅟᅟDuggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
ᅟᅟ20.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti.
ᅟᅟSaddasaññakattherassāpadānaṃ catutthaṃ.
# comp
## 註解
: