<title>Apadāna</title> # north 阿波陀那 31品10. (//2025初稿 ) # nikaya 10.洞窟施與者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 10. Pabbhāradāyakattheraapadānaṃ ᅟᅟ47. ᅟᅟ‘‘Piyadassino bhagavato, pabbhāro sodhito mayā; ᅟᅟGhaṭakañca upaṭṭhāsiṃ, paribhogāya tādino. ᅟᅟ48. ᅟᅟ‘‘Taṃ me buddho viyākāsi, piyadassī mahāmuni; ᅟᅟSahassakaṇḍo satabheṇḍu [satageṇḍu (syā. ka.)], dhajālu haritāmayo. ᅟᅟ49. ᅟᅟ‘‘Nibbattissati so yūpo, ratanañca anappakaṃ; ᅟᅟPabbhāradānaṃ datvāna, kappaṃ saggamhi modahaṃ. ᅟᅟ50. ᅟᅟ‘‘Ito bāttiṃsakappamhi, susuddho nāma khattiyo; ᅟᅟSattaratanasampanno, cakkavattī mahabbalo. ᅟᅟ51. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā pabbhāradāyako thero imā gāthāyo abhāsitthāti. ᅟᅟPabbhāradāyakattherassāpadānaṃ dasamaṃ. ᅟᅟPadumakesaravaggo ekatiṃsatimo. ᅟᅟTassuddānaṃ – ᅟᅟKesaraṃ gandhamannañca, dhammasaññī phalena ca; ᅟᅟPasādārāmadāyī ca, lepako buddhasaññako; ᅟᅟPabbhārado ca gāthāyo, ekapaññāsa kittitā. # comp ## 註解 :