<title>Apadāna</title>
# north
阿波陀那 31品10. (//2025初稿 )
# nikaya
10.洞窟施與者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
10. Pabbhāradāyakattheraapadānaṃ
ᅟᅟ47.
ᅟᅟ‘‘Piyadassino bhagavato, pabbhāro sodhito mayā;
ᅟᅟGhaṭakañca upaṭṭhāsiṃ, paribhogāya tādino.
ᅟᅟ48.
ᅟᅟ‘‘Taṃ me buddho viyākāsi, piyadassī mahāmuni;
ᅟᅟSahassakaṇḍo satabheṇḍu [satageṇḍu (syā. ka.)], dhajālu haritāmayo.
ᅟᅟ49.
ᅟᅟ‘‘Nibbattissati so yūpo, ratanañca anappakaṃ;
ᅟᅟPabbhāradānaṃ datvāna, kappaṃ saggamhi modahaṃ.
ᅟᅟ50.
ᅟᅟ‘‘Ito bāttiṃsakappamhi, susuddho nāma khattiyo;
ᅟᅟSattaratanasampanno, cakkavattī mahabbalo.
ᅟᅟ51.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā pabbhāradāyako thero imā gāthāyo abhāsitthāti.
ᅟᅟPabbhāradāyakattherassāpadānaṃ dasamaṃ.
ᅟᅟPadumakesaravaggo ekatiṃsatimo.
ᅟᅟTassuddānaṃ –
ᅟᅟKesaraṃ gandhamannañca, dhammasaññī phalena ca;
ᅟᅟPasādārāmadāyī ca, lepako buddhasaññako;
ᅟᅟPabbhārado ca gāthāyo, ekapaññāsa kittitā.
# comp
## 註解
: