<title>Apadāna</title>
# north
阿波陀那 32品7. (//2025初稿 )
# nikaya
7.聲想者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
7. Saddasaññakattheraapadānaṃ
ᅟᅟ34.
ᅟᅟ‘‘Sudassano mahāvīro, deseti amataṃ padaṃ;
ᅟᅟParivuto sāvakehi, vasati gharamuttame.
ᅟᅟ35.
ᅟᅟ‘‘Tāya vācāya madhurāya, saṅgaṇhāti [saṅgaṇhante (sī.)] mahājanaṃ;
ᅟᅟGhoso ca vipulo āsi, āsīso [āsaṃso (sī.)] devamānuse.
ᅟᅟ36.
ᅟᅟ‘‘Nigghosasaddaṃ sutvāna, siddhatthassa mahesino;
ᅟᅟSadde cittaṃ pasādetvā, avandiṃ lokanāyakaṃ.
ᅟᅟ37.
ᅟᅟ‘‘Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;
ᅟᅟDuggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.
ᅟᅟ38.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti.
ᅟᅟSaddasaññakattherassāpadānaṃ sattamaṃ.
# comp
## 註解
: