<title>Apadāna</title> # north 阿波陀那 32品7. (//2025初稿 ) # nikaya 7.聲想者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 7. Saddasaññakattheraapadānaṃ ᅟᅟ34. ᅟᅟ‘‘Sudassano mahāvīro, deseti amataṃ padaṃ; ᅟᅟParivuto sāvakehi, vasati gharamuttame. ᅟᅟ35. ᅟᅟ‘‘Tāya vācāya madhurāya, saṅgaṇhāti [saṅgaṇhante (sī.)] mahājanaṃ; ᅟᅟGhoso ca vipulo āsi, āsīso [āsaṃso (sī.)] devamānuse. ᅟᅟ36. ᅟᅟ‘‘Nigghosasaddaṃ sutvāna, siddhatthassa mahesino; ᅟᅟSadde cittaṃ pasādetvā, avandiṃ lokanāyakaṃ. ᅟᅟ37. ᅟᅟ‘‘Catunnavutito kappe, yaṃ saññamalabhiṃ tadā; ᅟᅟDuggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ. ᅟᅟ38. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti. ᅟᅟSaddasaññakattherassāpadānaṃ sattamaṃ. # comp ## 註解 :