<title>Apadāna</title>
# north
阿波陀那 32品10. (//2025初稿 )
# nikaya
10.黃蓮花還者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
10. Kumudamāliyattheraapadānaṃ
ᅟᅟ54.
ᅟᅟ‘‘Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;
ᅟᅟVipassinaṃ mahāvīraṃ, abhijātaṃva kesariṃ.
ᅟᅟ55.
ᅟᅟ‘‘Rathiyaṃ paṭipajjantaṃ, āhutīnaṃ paṭiggahaṃ;
ᅟᅟGahetvā kumudaṃ mālaṃ, buddhaseṭṭhaṃ samokiriṃ.
ᅟᅟ56.
ᅟᅟ‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
ᅟᅟDuggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
ᅟᅟ57.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti.
ᅟᅟKumudamāliyattherassāpadānaṃ dasamaṃ.
ᅟᅟĀrakkhadāyakavaggo bāttiṃsatimo [battiṃsatimo (sī. syā.)].
ᅟᅟTassuddānaṃ –
ᅟᅟĀrakkhado bhojanado, gatasaññī padumiyo;
ᅟᅟPupphāsanī santhaviko, saddasaññī tiraṃsiyo;
ᅟᅟKandaliko kumudī ca, sattapaññāsa gāthakāti.
# comp
## 註解
: