<title>Apadāna</title> # north 阿波陀那 32品10. (//2025初稿 ) # nikaya 10.黃蓮花還者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 10. Kumudamāliyattheraapadānaṃ ᅟᅟ54. ᅟᅟ‘‘Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ; ᅟᅟVipassinaṃ mahāvīraṃ, abhijātaṃva kesariṃ. ᅟᅟ55. ᅟᅟ‘‘Rathiyaṃ paṭipajjantaṃ, āhutīnaṃ paṭiggahaṃ; ᅟᅟGahetvā kumudaṃ mālaṃ, buddhaseṭṭhaṃ samokiriṃ. ᅟᅟ56. ᅟᅟ‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ; ᅟᅟDuggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ. ᅟᅟ57. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti. ᅟᅟKumudamāliyattherassāpadānaṃ dasamaṃ. ᅟᅟĀrakkhadāyakavaggo bāttiṃsatimo [battiṃsatimo (sī. syā.)]. ᅟᅟTassuddānaṃ – ᅟᅟĀrakkhado bhojanado, gatasaññī padumiyo; ᅟᅟPupphāsanī santhaviko, saddasaññī tiraṃsiyo; ᅟᅟKandaliko kumudī ca, sattapaññāsa gāthakāti. # comp ## 註解 :