<title>Apadāna</title>
# north
阿波陀那 44品2. (//2025初稿 )
# nikaya
2.一海螺者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
2. Ekasaṅkhiyattheraapadānaṃ
ᅟᅟ13.
ᅟᅟ‘‘Vipassino bhagavato, mahābodhimaho ahu;
ᅟᅟMahājanā samāgamma, pūjenti bodhimuttamaṃ.
ᅟᅟ14.
ᅟᅟ‘‘Na hi taṃ orakaṃ maññe, buddhaseṭṭho bhavissati;
ᅟᅟYassāyaṃ īdisā bodhi, pūjanīyā [īdiso bodhi, pūjanīyo (syā.)] ca satthuno.
ᅟᅟ15.
ᅟᅟ‘‘Tato saṅkhaṃ gahetvāna, bodhirukkhamupaṭṭhahiṃ;
ᅟᅟDhamanto sabbadivasaṃ, avandiṃ bodhimuttamaṃ.
ᅟᅟ16.
ᅟᅟ‘‘Āsannake kataṃ kammaṃ, devalokaṃ apāpayī;
ᅟᅟKaḷevaraṃ me patitaṃ, devaloke ramāmahaṃ.
ᅟᅟ17.
ᅟᅟ‘‘Saṭṭhituriyasahassāni , tuṭṭhahaṭṭhā pamoditā;
ᅟᅟSadā mayhaṃ upaṭṭhanti, buddhapūjāyidaṃ phalaṃ.
ᅟᅟ18.
ᅟᅟ‘‘Ekasattatime kappe, rājā āsiṃ sudassano;
ᅟᅟCāturanto vijitāvī, jambumaṇḍassa issaro.
ᅟᅟ19.
ᅟᅟ‘‘Tato aṅgasatā turiyā [tūrā (sī. ka.)], parivārenti maṃ sadā;
ᅟᅟAnubhomi sakaṃ kammaṃ, upaṭṭhānassidaṃ phalaṃ.
ᅟᅟ20.
ᅟᅟ‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
ᅟᅟMātukucchigatassāpi, vajjare bheriyo sadā.
ᅟᅟ21.
ᅟᅟ‘‘Upaṭṭhitvāna sambuddhaṃ, anubhutvāna sampadā;
ᅟᅟSivaṃ sukhemaṃ amataṃ, pattomhi acalaṃ padaṃ.
ᅟᅟ22.
ᅟᅟ‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;
ᅟᅟDuggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
ᅟᅟ23.
ᅟᅟ‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.
ᅟᅟ24.
ᅟᅟ‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.
ᅟᅟ25.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā ekasaṅkhiyo thero imā gāthāyo
ᅟᅟAbhāsitthāti.
ᅟᅟEkasaṅkhiyattherassāpadānaṃ dutiyaṃ.
# comp
## 註解
: