<title>Apadāna</title> # north 阿波陀那 45品2. (//2025初稿 ) # nikaya 2.棗子施與者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 2. Koladāyakattheraapadānaṃ ᅟᅟ8. ᅟᅟ‘‘Ajinena nivatthohaṃ, vākacīradharo tadā; ᅟᅟKhāriyā pūrayitvāna, kolaṃhāsiṃ mamassamaṃ [khāribhāraṃ haritvāna, kolamāharimassamaṃ (sī. pī.)]. ᅟᅟ9. ᅟᅟ‘‘Tamhi kāle sikhī buddho, eko adutiyo ahu; ᅟᅟMamassamaṃ upāgacchi, jānanto sabbakālikaṃ. ᅟᅟ10. ᅟᅟ‘‘Sakaṃ cittaṃ pasādetvā, vanditvāna ca subbataṃ; ᅟᅟUbho hatthehi paggayha, kolaṃ buddhassadāsahaṃ. ᅟᅟ11. ᅟᅟ‘‘Ekatiṃse ito kappe, yaṃ phalamadadiṃ tadā; ᅟᅟDuggatiṃ nābhijānāmi, koladānassidaṃ phalaṃ. ᅟᅟ12. ᅟᅟ‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo. ᅟᅟ13. ᅟᅟ‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ. ᅟᅟ14. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā koladāyako thero imā gāthāyo ᅟᅟAbhāsitthāti. ᅟᅟKoladāyakattherassāpadānaṃ dutiyaṃ. # comp ## 註解 :