<title>Apadāna</title> # north 阿波陀那 46品10. (//2025初稿 ) # nikaya 10.香料供養者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 10. Gandhapūjakattheraapadānaṃ ᅟᅟ63. ᅟᅟ‘‘Citāsu kurumānāsu [cittesu kayiramānesu (sī.)], nānāgandhe samāhaṭe; ᅟᅟPasannacitto sumano, gandhamuṭṭhimapūjayiṃ. ᅟᅟ64. ᅟᅟ‘‘Satasahassito kappe, citakaṃ yamapūjayiṃ; ᅟᅟDuggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ. ᅟᅟ65. ᅟᅟ‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo. ᅟᅟ66. ᅟᅟ‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ. ᅟᅟ67. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā gandhapūjako thero imā gāthāyo ᅟᅟAbhāsitthāti. ᅟᅟGandhapūjakattherassāpadānaṃ dasamaṃ. ᅟᅟJagatidāyakavaggo chacattālīsamo. ᅟᅟTassuddānaṃ – ᅟᅟJagatī morahatthī ca, āsanī ukkadhārako; ᅟᅟAkkami vanakoraṇḍi, chattado jātipūjako. ᅟᅟPaṭṭipupphī ca yo thero, dasamo gandhapūjako; ᅟᅟSattasaṭṭhi ca gāthāyo, gaṇitāyo vibhāvibhi. # comp ## 註解 :