<title>Apadāna</title> # north 阿波陀那 49品10. (//2025初稿 ) # nikaya 10.沙羅樹帳棚者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 10. Sālamaṇḍapiyattheraapadānaṃ ᅟᅟ190. ᅟᅟ‘‘Ajjhogāhetvā sālavanaṃ, sukato assamo mama; ᅟᅟSālapupphehi sañchanno, vasāmi vipine tadā. ᅟᅟ191. ᅟᅟ‘‘Piyadassī ca bhagavā, sayambhū aggapuggalo; ᅟᅟVivekakāmo sambuddho, sālavanamupāgami. ᅟᅟ192. ᅟᅟ‘‘Assamā abhinikkhamma, pavanaṃ agamāsahaṃ; ᅟᅟMūlaphalaṃ gavesanto, āhiṇḍāmi vane tadā. ᅟᅟ193. ᅟᅟ‘‘Tatthaddasāsiṃ sambuddhaṃ, piyadassiṃ mahāyasaṃ; ᅟᅟSunisinnaṃ samāpannaṃ, virocantaṃ mahāvane. ᅟᅟ194. ᅟᅟ‘‘Catudaṇḍe ṭhapetvāna, buddhassa uparī ahaṃ; ᅟᅟMaṇḍapaṃ sukataṃ katvā, sālapupphehi chādayiṃ. ᅟᅟ195. ᅟᅟ‘‘Sattāhaṃ dhārayitvāna, maṇḍapaṃ sālachāditaṃ; ᅟᅟTattha cittaṃ pasādetvā, buddhaseṭṭhamavandahaṃ. ᅟᅟ196. ᅟᅟ‘‘Bhagavā tamhi samaye, vuṭṭhahitvā samādhito; ᅟᅟYugamattaṃ pekkhamāno, nisīdi purisuttamo. ᅟᅟ197. ᅟᅟ‘‘Sāvako varuṇo nāma, piyadassissa satthuno; ᅟᅟVasīsatasahassehi, upagacchi vināyakaṃ. ᅟᅟ198. ᅟᅟ‘‘Piyadassī ca bhagavā, lokajeṭṭho narāsabho; ᅟᅟBhikkhusaṅghe nisīditvā, sitaṃ pātukarī jino. ᅟᅟ199. ᅟᅟ‘‘Anuruddho upaṭṭhāko, piyadassissa satthuno; ᅟᅟEkaṃsaṃ cīvaraṃ katvā, apucchittha mahāmuniṃ. ᅟᅟ200. ᅟᅟ‘‘‘Ko nu kho bhagavā hetu, sitakammassa satthuno; ᅟᅟKāraṇe vijjamānamhi, satthā pātukare sitaṃ’. ᅟᅟ201. ᅟᅟ‘‘‘Sattāhaṃ sālacchadanaṃ [pupphachadanaṃ (sī. syā. pī.)], yo me dhāresi māṇavo; ᅟᅟTassa kammaṃ saritvāna, sitaṃ pātukariṃ ahaṃ. ᅟᅟ202. ᅟᅟ‘‘‘Anokāsaṃ na passāmi, yattha [yaṃ taṃ (syā. pī. ka.)] puññaṃ vipaccati; ᅟᅟDevaloke manusse vā, okāsova na sammati. ᅟᅟ203. ᅟᅟ‘‘‘Devaloke vasantassa, puññakammasamaṅgino; ᅟᅟYāvatā parisā tassa, sālacchannā bhavissati. ᅟᅟ204. ᅟᅟ‘‘‘Tattha dibbehi naccehi, gītehi vāditehi ca; ᅟᅟRamissati sadā santo, puññakammasamāhito. ᅟᅟ205. ᅟᅟ‘‘‘Yāvatā parisā tassa, gandhagandhī bhavissati; ᅟᅟSālassa pupphavasso ca, pavassissati tāvade. ᅟᅟ206. ᅟᅟ‘‘‘Tato cutoyaṃ manujo, mānusaṃ āgamissati; ᅟᅟIdhāpi sālacchadanaṃ, sabbakālaṃ dharissati [dhariyati (sī. pī.)]. ᅟᅟ207. ᅟᅟ‘‘‘Idha naccañca gītañca, sammatāḷasamāhitaṃ; ᅟᅟParivāressanti maṃ niccaṃ, buddhapūjāyidaṃ phalaṃ. ᅟᅟ208. ᅟᅟ‘‘‘Uggacchante ca sūriye, sālavassaṃ pavassati; ᅟᅟPuññakammena saṃyuttaṃ, vassate sabbakālikaṃ. ᅟᅟ209. ᅟᅟ‘‘‘Aṭṭhārase kappasate, okkākakulasambhavo; ᅟᅟGotamo nāma gottena, satthā loke bhavissati. ᅟᅟ210. ᅟᅟ‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito; ᅟᅟSabbāsave pariññāya, nibbāyissatināsavo. ᅟᅟ211. ᅟᅟ‘‘‘Dhammaṃ abhisamentassa, sālacchannaṃ bhavissati; ᅟᅟCitake jhāyamānassa, chadanaṃ tattha hessati’. ᅟᅟ212. ᅟᅟ‘‘Vipākaṃ kittayitvāna, piyadassī mahāmuni; ᅟᅟParisāya dhammaṃ desesi, tappento dhammavuṭṭhiyā. ᅟᅟ213. ᅟᅟ‘‘Tiṃsakappāni devesu, devarajjamakārayiṃ; ᅟᅟSaṭṭhi ca sattakkhattuñca, cakkavattī ahosahaṃ. ᅟᅟ214. ᅟᅟ‘‘Devalokā idhāgantvā, labhāmi vipulaṃ sukhaṃ; ᅟᅟIdhāpi sālacchadanaṃ, maṇḍapassa idaṃ phalaṃ. ᅟᅟ215. ᅟᅟ‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo; ᅟᅟIdhāpi sālacchadanaṃ, hessati sabbakālikaṃ. ᅟᅟ216. ᅟᅟ‘‘Mahāmuniṃ tosayitvā, gotamaṃ sakyapuṅgavaṃ; ᅟᅟPattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ. ᅟᅟ217. ᅟᅟ‘‘Aṭṭhārase kappasate, yaṃ buddhamabhipūjayiṃ; ᅟᅟDuggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ. ᅟᅟ218. ᅟᅟKilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo. ᅟᅟ219. ᅟᅟ‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ. ᅟᅟ220. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā sālamaṇḍapiyo thero imā gāthāyo ᅟᅟAbhāsitthāti. ᅟᅟSālamaṇḍapiyattherassāpadānaṃ dasamaṃ. ᅟᅟPaṃsukūlavaggo ekūnapaññāsamo. ᅟᅟTassuddānaṃ – ᅟᅟPaṃsukūlaṃ buddhasaññī, bhisado ñāṇakittako; ᅟᅟCandanī dhātupūjī ca, pulinuppādakopi ca. ᅟᅟTaraṇo dhammaruciko, sālamaṇḍapiyo tathā; ᅟᅟSatāni dve honti gāthā, ūnavīsatimeva ca. # comp ## 註解 :