<title>Apadāna</title>
# north
阿波陀那 51品7. (//2025初稿 )
# nikaya
7.阿介利樹果實施與者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
7. Ajeliphaladāyakattheraapadānaṃ
ᅟᅟ74.
ᅟᅟ‘‘Ajjuno [ajino (syā.)] nāma sambuddho, himavante vasī tadā;
ᅟᅟCaraṇena ca sampanno, samādhikusalo muni.
ᅟᅟ75.
ᅟᅟ‘‘Kumbhamattaṃ gahetvāna, ajeliṃ [añjaliṃ (syā.), ajelaṃ (pī.)] jīvajīvakaṃ;
ᅟᅟChattapaṇṇaṃ gahetvāna, adāsiṃ satthuno ahaṃ.
ᅟᅟ76.
ᅟᅟ‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;
ᅟᅟDuggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
ᅟᅟ77.
ᅟᅟ‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.
ᅟᅟ78.
ᅟᅟ‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.
ᅟᅟ79.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā ajeliphaladāyako thero imā
ᅟᅟGāthāyo abhāsitthāti.
ᅟᅟAjeliphaladāyakattherassāpadānaṃ sattamaṃ.
# comp
## 註解
: