<title>Apadāna</title> # north 阿波陀那 53品2. (//2025初稿 ) # nikaya 2.床施與者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 2. Mañcadāyakattheraapadānaṃ ᅟᅟ13. ᅟᅟ‘‘Vipassino bhagavato, lokajeṭṭhassa tādino; ᅟᅟEkamañcaṃ [ekaṃ veccaṃ (syā.), ekapacchaṃ (pī.)] mayā dinnaṃ, pasannena sapāṇinā. ᅟᅟ14. ᅟᅟ‘‘Hatthiyānaṃ assayānaṃ, dibbayānaṃ samajjhagaṃ; ᅟᅟTena mañcakadānena, pattomhi āsavakkhayaṃ. ᅟᅟ15. ᅟᅟ‘‘Ekanavutito kappe, yaṃ mañcamadadiṃ tadā; ᅟᅟDuggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ. ᅟᅟ16. ᅟᅟ‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo. ᅟᅟ17. ᅟᅟ‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ. ᅟᅟ18. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā mañcadāyako [veccakadāyako (syā.), saddasaññikavaggepi idaṃ§apadānaṃ dissati] thero imā gāthāyo abhāsitthāti. ᅟᅟMañcadāyakattherassāpadānaṃ dutiyaṃ. # comp ## 註解 :