<title>Apadāna</title>
# north
阿波陀那 53品2. (//2025初稿 )
# nikaya
2.床施與者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
2. Mañcadāyakattheraapadānaṃ
ᅟᅟ13.
ᅟᅟ‘‘Vipassino bhagavato, lokajeṭṭhassa tādino;
ᅟᅟEkamañcaṃ [ekaṃ veccaṃ (syā.), ekapacchaṃ (pī.)] mayā dinnaṃ, pasannena sapāṇinā.
ᅟᅟ14.
ᅟᅟ‘‘Hatthiyānaṃ assayānaṃ, dibbayānaṃ samajjhagaṃ;
ᅟᅟTena mañcakadānena, pattomhi āsavakkhayaṃ.
ᅟᅟ15.
ᅟᅟ‘‘Ekanavutito kappe, yaṃ mañcamadadiṃ tadā;
ᅟᅟDuggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.
ᅟᅟ16.
ᅟᅟ‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.
ᅟᅟ17.
ᅟᅟ‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.
ᅟᅟ18.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā mañcadāyako [veccakadāyako (syā.), saddasaññikavaggepi idaṃ§apadānaṃ dissati] thero imā gāthāyo abhāsitthāti.
ᅟᅟMañcadāyakattherassāpadānaṃ dutiyaṃ.
# comp
## 註解
: