<title>Apadāna</title> # north 阿波陀那 55品1. (//2025初稿 ) # nikaya 55.拔提亞品 1.侏儒拔提亞\[↝[SN21.6](SN0512), [AN.1.194](AN0132)][[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 55. Bhaddiyavaggo ᅟ1. Lakuṇḍabhaddiyattheraapadānaṃ ᅟᅟ1. ᅟᅟ‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā; ᅟᅟIto satasahassamhi, kappe uppajji nāyako. ᅟᅟ2. ᅟᅟ‘‘Tadāhaṃ haṃsavatiyaṃ, seṭṭhiputto mahaddhano; ᅟᅟJaṅghāvihāraṃ vicaraṃ, saṅghārāmaṃ agacchahaṃ. ᅟᅟ3. ᅟᅟ‘‘Tadā so lokapajjoto, dhammaṃ desesi nāyako; ᅟᅟMañjussarānaṃ pavaraṃ, sāvakaṃ abhikittayi. ᅟᅟ4. ᅟᅟ‘‘Taṃ sutvā mudito hutvā, kāraṃ katvā mahesino; ᅟᅟVanditvā satthuno pāde, taṃ ṭhānamabhipatthayiṃ. ᅟᅟ5. ᅟᅟ‘‘Tadā buddho viyākāsi, saṅghamajjhe vināyako; ᅟᅟ‘Anāgatamhi addhāne, lacchase taṃ manorathaṃ. ᅟᅟ6. ᅟᅟ‘‘‘Satasahassito kappe, okkākakulasambhavo; ᅟᅟGotamo nāma gottena, satthā loke bhavissati. ᅟᅟ7. ᅟᅟ‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito; ᅟᅟBhaddiyo nāma nāmena, hessati satthu sāvako’. ᅟᅟ8. ᅟᅟ‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca; ᅟᅟJahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ. ᅟᅟ9. ᅟᅟ‘‘Dvenavute ito kappe, phusso uppajji nāyako; ᅟᅟDurāsado duppasaho, sabbalokuttamo jino. ᅟᅟ10. ᅟᅟ‘‘Caraṇena ca sampanno, brahā uju patāpavā; ᅟᅟHitesī sabbasattānaṃ [sabbapāṇīnaṃ (sī.)], bahuṃ mocesi bandhanā. ᅟᅟ11. ᅟᅟ‘‘Nandārāmavane tassa, ahosiṃ phussakokilo [pussakokilo (sī. syā.)]; ᅟᅟGandhakuṭisamāsanne, ambarukkhe vasāmahaṃ. ᅟᅟ12. ᅟᅟ‘‘Tadā piṇḍāya gacchantaṃ, dakkhiṇeyyaṃ jinuttamaṃ; ᅟᅟDisvā cittaṃ pasādetvā, mañjunābhinikūjahaṃ [mañjunādena kūjahaṃ (sī. pī.)]. ᅟᅟ13. ᅟᅟ‘‘Rājuyyānaṃ tadā gantvā, supakkaṃ kanakattacaṃ; ᅟᅟAmbapiṇḍaṃ gahetvāna, sambuddhassopanāmayiṃ. ᅟᅟ14. ᅟᅟ‘‘Tadā me cittamaññāya, mahākāruṇiko jino; ᅟᅟUpaṭṭhākassa hatthato, pattaṃ paggaṇhi nāyako. ᅟᅟ15. ᅟᅟ‘‘Adāsiṃ haṭṭhacittohaṃ [tuṭṭhacittohaṃ (sī.)], ambapiṇḍaṃ mahāmune; ᅟᅟPatte pakkhippa pakkhehi, pañjaliṃ [pakkhehañjaliṃ (sī.)] katvāna mañjunā. ᅟᅟ16. ᅟᅟ‘‘Sarena rajanīyena, savanīyena vaggunā; ᅟᅟVassanto buddhapūjatthaṃ, nīḷaṃ [niddaṃ (syā. pī.)] gantvā nipajjahaṃ. ᅟᅟ17. ᅟᅟ‘‘Tadā muditacittaṃ maṃ, buddhapemagatāsayaṃ; ᅟᅟSakuṇagghi upāgantvā, ghātayī duṭṭhamānaso. ᅟᅟ18. ᅟᅟ‘‘Tato cutohaṃ tusite, anubhotvā mahāsukhaṃ; ᅟᅟManussayonimāgacchiṃ, tassa kammassa vāhasā. ᅟᅟ19. ᅟᅟ‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso; ᅟᅟKassapo nāma gottena, uppajji vadataṃ varo. ᅟᅟ20. ᅟᅟ‘‘Sāsanaṃ jotayitvā so, abhibhuyya kutitthiye; ᅟᅟVinayitvāna veneyye, nibbuto so sasāvako. ᅟᅟ21. ᅟᅟ‘‘Nibbute tamhi lokagge, pasannā janatā bahū; ᅟᅟPūjanatthāya buddhassa, thūpaṃ kubbanti satthuno. ᅟᅟ22. ᅟᅟ‘‘‘Sattayojanikaṃ thūpaṃ, sattaratanabhūsitaṃ; ᅟᅟKarissāma mahesissa’, iccevaṃ mantayanti te. ᅟᅟ23. ᅟᅟ‘‘Kikino kāsirājassa, tadā senāya nāyako; ᅟᅟHutvāhaṃ appamāṇassa, pamāṇaṃ cetiye vadiṃ. ᅟᅟ24. ᅟᅟ‘‘Tadā te mama vākyena, cetiyaṃ yojanuggataṃ; ᅟᅟAkaṃsu naravīrassa, nānāratanabhūsitaṃ. ᅟᅟ25. ᅟᅟ‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca; ᅟᅟJahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ. ᅟᅟ26. ᅟᅟ‘‘Pacchime ca bhave dāni, jāto seṭṭhikule ahaṃ; ᅟᅟSāvatthiyaṃ puravare, iddhe phīte mahaddhane. ᅟᅟ27. ᅟᅟ‘‘Purappavese sugataṃ, disvā vimhitamānaso; ᅟᅟPabbajitvāna na ciraṃ, arahattamapāpuṇiṃ. ᅟᅟ28. ᅟᅟ‘‘Cetiyassa pamāṇaṃ yaṃ, akariṃ tena kammunā; ᅟᅟLakuṇḍakasarīrohaṃ, jāto paribhavāraho. ᅟᅟ29. ᅟᅟ‘‘Sarena madhurenāhaṃ, pūjitvā isisattamaṃ; ᅟᅟMañjussarānaṃ bhikkhūnaṃ, aggattamanupāpuṇiṃ. ᅟᅟ30. ᅟᅟ‘‘Phaladānena buddhassa, guṇānussaraṇena ca; ᅟᅟSāmaññaphalasampanno, viharāmi anāsavo. ᅟᅟ31. ᅟᅟ‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā; ᅟᅟNāgova bandhanaṃ chetvā, viharāmi anāsavo. ᅟᅟ32. ᅟᅟ‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike; ᅟᅟTisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ. ᅟᅟ33. ᅟᅟ‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime; ᅟᅟChaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā lakuṇḍabhaddiyo thero imā gāthāyo ᅟᅟAbhāsitthāti. ᅟᅟLakuṇḍabhaddiyattherassāpadānaṃ paṭhamaṃ. # comp ## 註解 :