<title>Apadāna</title>
# north
阿波陀那 55品1. (//2025初稿 )
# nikaya
55.拔提亞品
1.侏儒拔提亞\[↝[SN21.6](SN0512), [AN.1.194](AN0132)][[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
55. Bhaddiyavaggo
ᅟ1. Lakuṇḍabhaddiyattheraapadānaṃ
ᅟᅟ1.
ᅟᅟ‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;
ᅟᅟIto satasahassamhi, kappe uppajji nāyako.
ᅟᅟ2.
ᅟᅟ‘‘Tadāhaṃ haṃsavatiyaṃ, seṭṭhiputto mahaddhano;
ᅟᅟJaṅghāvihāraṃ vicaraṃ, saṅghārāmaṃ agacchahaṃ.
ᅟᅟ3.
ᅟᅟ‘‘Tadā so lokapajjoto, dhammaṃ desesi nāyako;
ᅟᅟMañjussarānaṃ pavaraṃ, sāvakaṃ abhikittayi.
ᅟᅟ4.
ᅟᅟ‘‘Taṃ sutvā mudito hutvā, kāraṃ katvā mahesino;
ᅟᅟVanditvā satthuno pāde, taṃ ṭhānamabhipatthayiṃ.
ᅟᅟ5.
ᅟᅟ‘‘Tadā buddho viyākāsi, saṅghamajjhe vināyako;
ᅟᅟ‘Anāgatamhi addhāne, lacchase taṃ manorathaṃ.
ᅟᅟ6.
ᅟᅟ‘‘‘Satasahassito kappe, okkākakulasambhavo;
ᅟᅟGotamo nāma gottena, satthā loke bhavissati.
ᅟᅟ7.
ᅟᅟ‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;
ᅟᅟBhaddiyo nāma nāmena, hessati satthu sāvako’.
ᅟᅟ8.
ᅟᅟ‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;
ᅟᅟJahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
ᅟᅟ9.
ᅟᅟ‘‘Dvenavute ito kappe, phusso uppajji nāyako;
ᅟᅟDurāsado duppasaho, sabbalokuttamo jino.
ᅟᅟ10.
ᅟᅟ‘‘Caraṇena ca sampanno, brahā uju patāpavā;
ᅟᅟHitesī sabbasattānaṃ [sabbapāṇīnaṃ (sī.)], bahuṃ mocesi bandhanā.
ᅟᅟ11.
ᅟᅟ‘‘Nandārāmavane tassa, ahosiṃ phussakokilo [pussakokilo (sī. syā.)];
ᅟᅟGandhakuṭisamāsanne, ambarukkhe vasāmahaṃ.
ᅟᅟ12.
ᅟᅟ‘‘Tadā piṇḍāya gacchantaṃ, dakkhiṇeyyaṃ jinuttamaṃ;
ᅟᅟDisvā cittaṃ pasādetvā, mañjunābhinikūjahaṃ [mañjunādena kūjahaṃ (sī. pī.)].
ᅟᅟ13.
ᅟᅟ‘‘Rājuyyānaṃ tadā gantvā, supakkaṃ kanakattacaṃ;
ᅟᅟAmbapiṇḍaṃ gahetvāna, sambuddhassopanāmayiṃ.
ᅟᅟ14.
ᅟᅟ‘‘Tadā me cittamaññāya, mahākāruṇiko jino;
ᅟᅟUpaṭṭhākassa hatthato, pattaṃ paggaṇhi nāyako.
ᅟᅟ15.
ᅟᅟ‘‘Adāsiṃ haṭṭhacittohaṃ [tuṭṭhacittohaṃ (sī.)], ambapiṇḍaṃ mahāmune;
ᅟᅟPatte pakkhippa pakkhehi, pañjaliṃ [pakkhehañjaliṃ (sī.)] katvāna mañjunā.
ᅟᅟ16.
ᅟᅟ‘‘Sarena rajanīyena, savanīyena vaggunā;
ᅟᅟVassanto buddhapūjatthaṃ, nīḷaṃ [niddaṃ (syā. pī.)] gantvā nipajjahaṃ.
ᅟᅟ17.
ᅟᅟ‘‘Tadā muditacittaṃ maṃ, buddhapemagatāsayaṃ;
ᅟᅟSakuṇagghi upāgantvā, ghātayī duṭṭhamānaso.
ᅟᅟ18.
ᅟᅟ‘‘Tato cutohaṃ tusite, anubhotvā mahāsukhaṃ;
ᅟᅟManussayonimāgacchiṃ, tassa kammassa vāhasā.
ᅟᅟ19.
ᅟᅟ‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;
ᅟᅟKassapo nāma gottena, uppajji vadataṃ varo.
ᅟᅟ20.
ᅟᅟ‘‘Sāsanaṃ jotayitvā so, abhibhuyya kutitthiye;
ᅟᅟVinayitvāna veneyye, nibbuto so sasāvako.
ᅟᅟ21.
ᅟᅟ‘‘Nibbute tamhi lokagge, pasannā janatā bahū;
ᅟᅟPūjanatthāya buddhassa, thūpaṃ kubbanti satthuno.
ᅟᅟ22.
ᅟᅟ‘‘‘Sattayojanikaṃ thūpaṃ, sattaratanabhūsitaṃ;
ᅟᅟKarissāma mahesissa’, iccevaṃ mantayanti te.
ᅟᅟ23.
ᅟᅟ‘‘Kikino kāsirājassa, tadā senāya nāyako;
ᅟᅟHutvāhaṃ appamāṇassa, pamāṇaṃ cetiye vadiṃ.
ᅟᅟ24.
ᅟᅟ‘‘Tadā te mama vākyena, cetiyaṃ yojanuggataṃ;
ᅟᅟAkaṃsu naravīrassa, nānāratanabhūsitaṃ.
ᅟᅟ25.
ᅟᅟ‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;
ᅟᅟJahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
ᅟᅟ26.
ᅟᅟ‘‘Pacchime ca bhave dāni, jāto seṭṭhikule ahaṃ;
ᅟᅟSāvatthiyaṃ puravare, iddhe phīte mahaddhane.
ᅟᅟ27.
ᅟᅟ‘‘Purappavese sugataṃ, disvā vimhitamānaso;
ᅟᅟPabbajitvāna na ciraṃ, arahattamapāpuṇiṃ.
ᅟᅟ28.
ᅟᅟ‘‘Cetiyassa pamāṇaṃ yaṃ, akariṃ tena kammunā;
ᅟᅟLakuṇḍakasarīrohaṃ, jāto paribhavāraho.
ᅟᅟ29.
ᅟᅟ‘‘Sarena madhurenāhaṃ, pūjitvā isisattamaṃ;
ᅟᅟMañjussarānaṃ bhikkhūnaṃ, aggattamanupāpuṇiṃ.
ᅟᅟ30.
ᅟᅟ‘‘Phaladānena buddhassa, guṇānussaraṇena ca;
ᅟᅟSāmaññaphalasampanno, viharāmi anāsavo.
ᅟᅟ31.
ᅟᅟ‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
ᅟᅟNāgova bandhanaṃ chetvā, viharāmi anāsavo.
ᅟᅟ32.
ᅟᅟ‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
ᅟᅟTisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
ᅟᅟ33.
ᅟᅟ‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
ᅟᅟChaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā lakuṇḍabhaddiyo thero imā gāthāyo
ᅟᅟAbhāsitthāti.
ᅟᅟLakuṇḍabhaddiyattherassāpadānaṃ paṭhamaṃ.
# comp
## 註解
: