<title>Apadāna</title>
# north
阿波陀那 55品7. (//2025初稿 )
# nikaya
7.難達葛\[↝[AN9.4](AN1457)][[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
5. Nandakattheraapadānaṃ
ᅟᅟ143.
ᅟᅟ‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;
ᅟᅟIto satasahassamhi, kappe uppajji nāyako.
ᅟᅟ144.
ᅟᅟ‘‘Hitāya sabbasattānaṃ, sukhāya vadataṃ varo;
ᅟᅟAtthāya purisājañño, paṭipanno sadevake.
ᅟᅟ145.
ᅟᅟ‘‘Yasaggapatto sirimā, kittivaṇṇabhato [kittivaṇṇa bhaṭo (syā. ka.)] jino;
ᅟᅟPūjito sabbalokassa, disā sabbāsu vissuto.
ᅟᅟ146.
ᅟᅟ‘‘Uttiṇṇavicikiccho so, vītivattakathaṃkatho;
ᅟᅟParipuṇṇamanasaṅkappo, patto sambodhimuttamaṃ.
ᅟᅟ147.
ᅟᅟ‘‘Anuppannassa maggassa, uppādetā naruttamo;
ᅟᅟAnakkhātañca akkhāsi, asañjātañca sañjanī.
ᅟᅟ148.
ᅟᅟ‘‘Maggaññū maggavidū [so maggavidū (sī. pī.)] ca, maggakkhāyī narāsabho;
ᅟᅟMaggassa kusalo satthā, sārathīnaṃ varuttamo [naruttamo (syā.)].
ᅟᅟ149.
ᅟᅟ‘‘Tadā mahākāruṇiko, dhammaṃ desesi nāyako;
ᅟᅟNimugge kāmapaṅkamhi [mohapaṅkamhi (sī. syā.), mohamaggamhi (pī.)], samuddharati pāṇine.
ᅟᅟ150.
ᅟᅟ‘‘Bhikkhunīnaṃ ovadane, sāvakaṃ seṭṭhasammataṃ;
ᅟᅟVaṇṇayaṃ etadaggamhi, paññapesi mahāmuni.
ᅟᅟ151.
ᅟᅟ‘‘Taṃ sutvāhaṃ pamudito, nimantetvā tathāgataṃ;
ᅟᅟBhojayitvā sasaṅghaṃ taṃ, patthayiṃ ṭhānamuttamaṃ.
ᅟᅟ152.
ᅟᅟ‘‘Tadā pamudito nātho, maṃ avoca mahāisi;
ᅟᅟ‘Sukhī bhavassu dīghāvu [dīghāyu (sī. syā.)], lacchase taṃ manorathaṃ.
ᅟᅟ153.
ᅟᅟ‘‘‘Satasahassito kappe, okkākakulasambhavo;
ᅟᅟGotamo nāma gottena, satthā loke bhavissati.
ᅟᅟ154.
ᅟᅟ‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;
ᅟᅟNandako nāma nāmena, hessati satthu sāvako’.
ᅟᅟ155.
ᅟᅟ‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;
ᅟᅟJahitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahaṃ.
ᅟᅟ156.
ᅟᅟ‘‘Pacchime ca bhave dāni, jāto seṭṭhikule ahaṃ;
ᅟᅟSāvatthiyaṃ pure vare, iddhe phīte mahaddhane.
ᅟᅟ157.
ᅟᅟ‘‘Purappavese sugataṃ, disvā vimhitamānaso;
ᅟᅟJetārāmapaṭiggāhe, pabbajiṃ anagāriyaṃ.
ᅟᅟ158.
ᅟᅟ‘‘Nacireneva kālena, arahattamapāpuṇiṃ;
ᅟᅟTatohaṃ tiṇṇasaṃsāro, sāsito sabbadassinā.
ᅟᅟ159.
ᅟᅟ‘‘Bhikkhunīnaṃ dhammakathaṃ, paṭipucchākariṃ ahaṃ;
ᅟᅟSāsitā tā mayā sabbā, abhaviṃsu anāsavā.
ᅟᅟ160.
ᅟᅟ‘‘Satāni pañcanūnāni, tadā tuṭṭho mahāhito;
ᅟᅟBhikkhunīnaṃ ovadataṃ, aggaṭṭhāne ṭhapesi maṃ.
ᅟᅟ161.
ᅟᅟ‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;
ᅟᅟSumutto saravegova, kilese jhāpayiṃ mama.
ᅟᅟ162.
ᅟᅟ‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.
ᅟᅟ163.
ᅟᅟ‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.
ᅟᅟ164.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā nandako thero imā gāthāyo
ᅟᅟAbhāsitthāti.
ᅟᅟNandakattherassāpadānaṃ pañcamaṃ.
# comp
## 註解
: