<title>Apadāna</title> # north 阿波陀那 56品11. (//2025初稿 ) # nikaya 11.護國\[↝[MN.82](MN082)][[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 11. Raṭṭhapālattheraapadānaṃ ᅟᅟ179. ᅟᅟ‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino; ᅟᅟVaranāgo mayā dinno, īsādanto urūḷhavā. ᅟᅟ180. ᅟᅟ‘‘Setacchattopasobhito, sakappano [sīdabbano (sī.)] sahatthipo; ᅟᅟAgghāpetvāna taṃ sabbaṃ, saṅghārāmaṃ akārayiṃ. ᅟᅟ181. ᅟᅟ‘‘Catupaññāsasahassāni, pāsāde kārayiṃ ahaṃ; ᅟᅟMahoghadānaṃ [mahagghañca (sī.), mayā bhattaṃ (ka.) apa. thera 1.2.99] karitvāna, niyyādesiṃ mahesino. ᅟᅟ182. ᅟᅟ‘‘Anumodi mahāvīro, sayambhū aggapuggalo; ᅟᅟSabbe jane hāsayanto, desesi amataṃ padaṃ. ᅟᅟ183. ᅟᅟ‘‘Taṃ me buddho viyākāsi, jalajuttamanāmako; ᅟᅟBhikkhusaṅghe nisīditvā, imā gāthā abhāsatha. ᅟᅟ184. ᅟᅟ‘‘‘Catupaññāsasahassāni, pāsāde kārayī ayaṃ; ᅟᅟKathayissāmi vipākaṃ, suṇātha mama bhāsato. ᅟᅟ185. ᅟᅟ‘‘‘Aṭṭhārasasahassāni, kūṭāgārā bhavissare; ᅟᅟByamhuttamamhi nibbattā, sabbasoṇṇamayā ca te. ᅟᅟ186. ᅟᅟ‘‘‘Paññāsakkhattuṃ devindo, devarajjaṃ karissati; ᅟᅟAṭṭhapaññāsakkhattuñca, cakkavattī bhavissati. ᅟᅟ187. ᅟᅟ‘‘‘Kappasatasahassamhi, okkākakulasambhavo; ᅟᅟGotamo nāma gottena, satthā loke bhavissati. ᅟᅟ188. ᅟᅟ‘‘‘Devalokā cavitvāna, sukkamūlena codito; ᅟᅟAḍḍhe kule mahābhoge, nibbattissati tāvade. ᅟᅟ189. ᅟᅟ‘‘‘So pacchā pabbajitvāna, sukkamūlena codito; ᅟᅟRaṭṭhapāloti nāmena, hessati satthu sāvako. ᅟᅟ190. ᅟᅟ‘‘‘Padhānapahitatto so, upasanto nirūpadhi; ᅟᅟSabbāsave pariññāya, nibbāyissatināsavo’. ᅟᅟ191. ᅟᅟ‘‘Uṭṭhāya abhinikkhamma, jahitā bhogasampadā; ᅟᅟKheḷapiṇḍeva bhogamhi, pemaṃ mayhaṃ na vijjati. ᅟᅟ192. ᅟᅟ‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ; ᅟᅟDhāremi antimaṃ dehaṃ, sammāsambuddhasāsane. ᅟᅟ193. ᅟᅟ‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo. ᅟᅟ194. ᅟᅟ‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ. ᅟᅟ195. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā raṭṭhapālo thero imā gāthāyo ᅟᅟAbhāsitthāti. ᅟᅟRaṭṭhapālattherassāpadānaṃ ekādasamaṃ. ᅟᅟYasavaggo chapaññāsamo. ᅟᅟTassuddānaṃ – ᅟᅟYaso nadīkassapo ca, gayākimilavajjino; ᅟᅟDuve uttarā bhaddajī, sivako upavāhano; ᅟᅟRaṭṭhapālo ekasataṃ, gāthānaṃ pañcanavuti. ᅟᅟTherāpadānaṃ samattaṃ. ᅟᅟEttāvatā buddhāpadānañca paccekāpadānañca therāpadānañca ᅟᅟSamattāni. # comp ## 註解 :