<title>Apadāna</title> # north 阿波陀那 57品10. (//2025初稿 ) # nikaya 10.水施與者[[note1#135|長老]]尼[[note4#424|阿波陀那]] ᅟᅟ # pali 10. Udakadāyikātherīapadānaṃ ᅟᅟ116. ᅟᅟ‘‘Nagare bandhumatiyā, ahosiṃ udahārikā; ᅟᅟUdahārena jīvāmi, tena posemi dārake. ᅟᅟ117. ᅟᅟ‘‘Deyyadhammo ca me natthi, puññakkhette anuttare; ᅟᅟKoṭṭhakaṃ upasaṅkamma, udakaṃ paṭṭhapesahaṃ. ᅟᅟ118. ᅟᅟ‘‘Tena kammena sukatena, tāvatiṃsamagacchahaṃ; ᅟᅟTattha me sukataṃ byamhaṃ, udahārena nimmitaṃ. ᅟᅟ119. ᅟᅟ‘‘Accharānaṃ sahassassa, ahañhi pavarā tadā; ᅟᅟDasaṭṭhānehi tā sabbā, abhibhomi sadā ahaṃ. ᅟᅟ120. ᅟᅟ‘‘Paññāsaṃ devarājūnaṃ, mahesittamakārayiṃ; ᅟᅟVīsaticakkavattīnaṃ, mahesittamakārayiṃ. ᅟᅟ121. ᅟᅟ‘‘Duve bhave saṃsarāmi, devatte atha mānuse; ᅟᅟDuggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ. ᅟᅟ122. ᅟᅟ‘‘Pabbatagge dumagge vā, antalikkhe ca bhūmiyaṃ; ᅟᅟYadā udakamicchāmi, khippaṃ paṭilabhāmahaṃ. ᅟᅟ123. ᅟᅟ‘‘Avuṭṭhikā disā natthi, santattā kuthitāpi [santattā kuthitā na ca (sī. pī.), santattā khuppitā hi me (syā.)] ca; ᅟᅟMama saṅkappamaññāya, mahāmegho pavassati. ᅟᅟ124. ᅟᅟ‘‘Kadāci nīyamānāya, ñātisaṅghena me tadā; ᅟᅟYadā icchāmahaṃ vassaṃ, mahāmegho ajāyatha. ᅟᅟ125. ᅟᅟ‘‘Uṇhaṃ vā pariḷāho vā, sarīre me na vijjati; ᅟᅟKāye ca me rajo natthi, dakadānassidaṃ phalaṃ. ᅟᅟ126. ᅟᅟ‘‘Visuddhamanasā ajja, apetamanapāpikā; ᅟᅟSabbāsavaparikkhīṇā, natthi dāni punabbhavo. ᅟᅟ127. ᅟᅟ‘‘Ekanavutito kappe, yaṃ dakaṃ adadiṃ tadā; ᅟᅟDuggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ. ᅟᅟ128. ᅟᅟ‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā. ᅟᅟ129. ᅟᅟ‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ. ᅟᅟ130. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ udakadāyikā bhikkhunī imā gāthāyo abhāsitthāti. ᅟᅟUdakadāyikātheriyāpadānaṃ dasamaṃ. ᅟᅟSumedhāvaggo paṭhamo. ᅟᅟTassuddānaṃ – ᅟᅟSumedhā mekhalādāyī, maṇḍapaṃ saṅkamaṃ dadā; ᅟᅟNaḷamālī piṇḍadadā, kaṭacchu uppalappadā. ᅟᅟDīpadā dakadā ceva, gāthāyo gaṇitā iha; ᅟᅟEkagāthāsatañceva, tiṃsati ca taduttari [sattarasaṃ taduttari (syā.), sattādasa taduttariṃ (pī.)]. # comp ## 註解 :