<title>Apadāna</title>
# north
阿波陀那 58品1. (//2025初稿 )
# nikaya
2.一布薩者品(58.)
ᅟ1.一布薩者[[note1#135|長老]]尼[[note4#424|阿波陀那]]
ᅟᅟ
# pali
2. Ekūposathikavaggo
ᅟ1. Ekūposathikātherīapadānaṃ
ᅟᅟ1.
ᅟᅟ‘‘Nagare bandhumatiyā, bandhumā nāma khattiyo;
ᅟᅟDivase puṇṇamāya so, upavasi uposathaṃ.
ᅟᅟ2.
ᅟᅟ‘‘Ahaṃ tena samayena, kumbhadāsī ahaṃ tahiṃ;
ᅟᅟDisvā sarājakaṃ senaṃ, evāhaṃ cintayiṃ tadā.
ᅟᅟ3.
ᅟᅟ‘Rājāpi rajjaṃ chaḍḍetvā, upavasi uposathaṃ;
ᅟᅟSaphalaṃ nūna taṃ kammaṃ, janakāyo pamodito’.
ᅟᅟ4.
ᅟᅟ‘‘Yoniso paccavekkhitvā, duggaccañca [duggatiñca (syā.)] daliddataṃ [daḷiddataṃ (sī.)];
ᅟᅟMānasaṃ sampahaṃsitvā, upavasiṃ uposathaṃ.
ᅟᅟ5.
ᅟᅟ‘‘Ahaṃ uposathaṃ katvā, sammāsambuddhasāsane;
ᅟᅟTena kammena sukatena, tāvatiṃsamagacchahaṃ.
ᅟᅟ6.
ᅟᅟ‘‘Tattha me sukataṃ byamhaṃ, ubbhayojanamuggataṃ [uddhaṃ yojanamuggataṃ (sī. syā. pī.)];
ᅟᅟKūṭāgāravarūpetaṃ, mahāsanasubhūsitaṃ.
ᅟᅟ7.
ᅟᅟ‘‘Accharā satasahassā, upatiṭṭhanti maṃ sadā;
ᅟᅟAññe deve atikkamma, atirocāmi sabbadā.
ᅟᅟ8.
ᅟᅟ‘‘Catusaṭṭhi devarājūnaṃ, mahesittamakārayiṃ;
ᅟᅟTesaṭṭhi cakkavattīnaṃ, mahesittamakārayiṃ.
ᅟᅟ9.
ᅟᅟ‘‘Suvaṇṇavaṇṇā hutvāna, bhavesu saṃsarāmahaṃ;
ᅟᅟSabbattha pavarā homi, uposathassidaṃ phalaṃ.
ᅟᅟ10.
ᅟᅟ‘‘Hatthiyānaṃ assayānaṃ, rathayānañca sīvikaṃ [kevalaṃ (sī. syā. pī.)];
ᅟᅟLabhāmi sabbamevetaṃ, uposathassidaṃ phalaṃ.
ᅟᅟ11.
ᅟᅟ‘‘Soṇṇamayaṃ rūpimayaṃ, athopi phalikāmayaṃ;
ᅟᅟLohitaṅgamayañceva, sabbaṃ paṭilabhāmahaṃ.
ᅟᅟ12.
ᅟᅟ‘‘Koseyyakambaliyāni , khomakappāsikāni ca;
ᅟᅟMahagghāni ca vatthāni, sabbaṃ paṭilabhāmahaṃ.
ᅟᅟ13.
ᅟᅟ‘‘Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca;
ᅟᅟSabbametaṃ paṭilabhe, uposathassidaṃ phalaṃ.
ᅟᅟ14.
ᅟᅟ‘‘Varagandhañca mālañca, cuṇṇakañca vilepanaṃ;
ᅟᅟSabbametaṃ paṭilabhe, uposathassidaṃ phalaṃ.
ᅟᅟ15.
ᅟᅟ‘‘Kūṭāgārañca pāsādaṃ, maṇḍapaṃ hammiyaṃ guhaṃ;
ᅟᅟSabbametaṃ paṭilabhe, uposathassidaṃ phalaṃ.
ᅟᅟ16.
ᅟᅟ‘‘Jātiyā sattavassāhaṃ, pabbajiṃ anagāriyaṃ;
ᅟᅟAḍḍhamāse asampatte, arahattamapāpuṇiṃ.
ᅟᅟ17.
ᅟᅟ‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
ᅟᅟSabbāsavaparikkhīṇā, natthi dāni punabbhavo.
ᅟᅟ18.
ᅟᅟ‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;
ᅟᅟDuggatiṃ nābhijānāmi, uposathassidaṃ phalaṃ.
ᅟᅟ19.
ᅟᅟ‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.
ᅟᅟ20.
ᅟᅟ‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.
ᅟᅟ21.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ ekūposathikā bhikkhunī imā gāthāyo abhāsitthāti.
ᅟᅟEkūposathikātheriyāpadānaṃ paṭhamaṃ.
# comp
## 註解
: