<title>Apadāna</title>
# north
阿波陀那 59品7. (//2025初稿 )
# nikaya
7.迦毘羅衛賢者[[note1#135|長老]]尼[[note4#424|阿波陀那]]
ᅟᅟ
# pali
7. Bhaddakāpilānītherīapadānaṃ
ᅟᅟ244.
ᅟᅟ‘‘Padumuttaro nāma jino, sabbadhammāna pāragū [sabbadhammesu cakkhumā (sī. pī.)];
ᅟᅟIto satasahassamhi, kappe uppajji nāyako.
ᅟᅟ245.
ᅟᅟ‘‘Tadāhu haṃsavatiyaṃ, videho nāma nāmato [nāmako (syā. pī.)];
ᅟᅟSeṭṭhī pahūtaratano, tassa jāyā ahosahaṃ.
ᅟᅟ246.
ᅟᅟ‘‘Kadāci so narādiccaṃ, upecca saparijjano;
ᅟᅟDhammamassosi buddhassa, sabbadukkhabhayappahaṃ [dukkhakkhayāvahaṃ (syā.)].
ᅟᅟ247.
ᅟᅟ‘‘Sāvakaṃ dhutavādānaṃ, aggaṃ kittesi nāyako;
ᅟᅟSutvā sattāhikaṃ dānaṃ, datvā buddhassa tādino.
ᅟᅟ248.
ᅟᅟ‘‘Nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ;
ᅟᅟSa hāsayanto parisaṃ, tadā hi narapuṅgavo.
ᅟᅟ249.
ᅟᅟ‘‘Seṭṭhino anukampāya, imā gāthā abhāsatha;
ᅟᅟ‘Lacchase patthitaṃ ṭhānaṃ, nibbuto hohi puttaka.
ᅟᅟ250.
ᅟᅟ‘‘‘Satasahassito kappe, okkākakulasambhavo;
ᅟᅟGotamo nāma gottena, satthā loke bhavissati.
ᅟᅟ251.
ᅟᅟ‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;
ᅟᅟKassapo nāma gottena, hessati satthu sāvako’.
ᅟᅟ252.
ᅟᅟ‘‘Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;
ᅟᅟMettacitto paricari, paccayehi vināyakaṃ.
ᅟᅟ253.
ᅟᅟ‘‘Sāsanaṃ jotayitvāna, so madditvā kutitthiye;
ᅟᅟVeneyyaṃ vinayitvā ca, nibbuto so sasāvako.
ᅟᅟ254.
ᅟᅟ‘‘Nibbute tamhi lokagge, pūjanatthāya satthuno;
ᅟᅟÑātimitte samānetvā, saha tehi akārayi.
ᅟᅟ255.
ᅟᅟ‘‘Sattayojanikaṃ thūpaṃ, ubbiddhaṃ ratanāmayaṃ;
ᅟᅟJalantaṃ sataraṃsiṃva, sālarājaṃva phullitaṃ.
ᅟᅟ256.
ᅟᅟ‘‘Sattasatasahassāni, pātiyo [cātiyo (syā.)] tattha kārayi;
ᅟᅟNaḷaggī viya jotantī [jotante (syā. pī.)], rataneheva sattahi.
ᅟᅟ257.
ᅟᅟ‘‘Gandhatelena pūretvā, dīpānujjalayī tahiṃ;
ᅟᅟPūjanatthāya [pūjatthāya (sī. ka.)] mahesissa, sabbabhūtānukampino.
ᅟᅟ258.
ᅟᅟ‘‘Sattasatasahassāni, puṇṇakumbhāni kārayi;
ᅟᅟRataneheva puṇṇāni, pūjanatthāya mahesino.
ᅟᅟ259.
ᅟᅟ‘‘Majjhe aṭṭhaṭṭhakumbhīnaṃ, ussitā kañcanagghiyo;
ᅟᅟAtirocanti vaṇṇena, saradeva divākaro.
ᅟᅟ260.
ᅟᅟ‘‘Catudvāresu sobhanti, toraṇā ratanāmayā;
ᅟᅟUssitā phalakā rammā, sobhanti ratanāmayā.
ᅟᅟ261.
ᅟᅟ‘‘Virocanti parikkhittā [parikkhāyo (syā.)], avaṭaṃsā sunimmitā;
ᅟᅟUssitāni paṭākāni, ratanāni virocare.
ᅟᅟ262.
ᅟᅟ‘‘Surattaṃ sukataṃ cittaṃ, cetiyaṃ ratanāmayaṃ;
ᅟᅟAtirocati vaṇṇena, sasañjhova [sasajjhāva (syā. ka.), sasañjāva (pī.)] divākaro.
ᅟᅟ263.
ᅟᅟ‘‘Thūpassa vediyo tisso, haritālena pūrayi;
ᅟᅟEkaṃ manosilāyekaṃ, añjanena ca ekikaṃ.
ᅟᅟ264.
ᅟᅟ‘‘Pūjaṃ etādisaṃ rammaṃ, kāretvā varavādino;
ᅟᅟAdāsi dānaṃ saṅghassa, yāvajīvaṃ yathābalaṃ.
ᅟᅟ265.
ᅟᅟ‘‘Sahāva seṭṭhinā tena, tāni puññāni sabbaso;
ᅟᅟYāvajīvaṃ karitvāna, sahāva sugatiṃ gatā.
ᅟᅟ266.
ᅟᅟ‘‘Sampattiyonubhotvāna, devatte atha mānuse;
ᅟᅟChāyā viya sarīrena, saha teneva saṃsariṃ.
ᅟᅟ267.
ᅟᅟ‘‘Ekanavutito kappe, vipassī nāma nāyako;
ᅟᅟUppajji cārudassano, sabbadhammavipassako.
ᅟᅟ268.
ᅟᅟ‘‘Tadāyaṃ bandhumatiyaṃ, brāhmaṇo sādhusammato;
ᅟᅟAḍḍho santo guṇenāpi [satthāgamenāsi (sī.)], dhanena ca suduggato.
ᅟᅟ269.
ᅟᅟ‘‘Tadāpi tassāhaṃ āsiṃ, brāhmaṇī samacetasā;
ᅟᅟKadāci so dijavaro, saṅgamesi mahāmuniṃ.
ᅟᅟ270.
ᅟᅟ‘‘Nisinnaṃ janakāyamhi, desentaṃ amataṃ padaṃ;
ᅟᅟSutvā dhammaṃ pamudito, adāsi ekasāṭakaṃ.
ᅟᅟ271.
ᅟᅟ‘‘Gharamekena vatthena, gantvānetaṃ sa mabravi [mamabravi (sī. syā. pī.)];
ᅟᅟ‘Anumoda mahāpuññaṃ [mahāpaññe (sī.), mahāpuññe (syā. ka.)], dinnaṃ buddhassa sāṭakaṃ’.
ᅟᅟ272.
ᅟᅟ‘‘Tadāhaṃ añjaliṃ katvā, anumodiṃ supīṇitā [suviditā (syā.), supītiyā (ka.)];
ᅟᅟ‘Sudinno sāṭako sāmi, buddhaseṭṭhassa tādino’.
ᅟᅟ273.
ᅟᅟ‘‘Sukhito sajjito hutvā, saṃsaranto bhavābhave;
ᅟᅟBārāṇasipure ramme, rājā āsi mahīpati.
ᅟᅟ274.
ᅟᅟ‘‘Tadā tassa mahesīhaṃ, itthigumbassa uttamā;
ᅟᅟTassāti dayitā [tassāvi dutiyikā (syā.)] āsiṃ, pubbasnehena bhattuno [cuttari (syā. pī. ka.)].
ᅟᅟ275.
ᅟᅟ‘‘Piṇḍāya vicarante te [so (sī. syā. pī.)], aṭṭha paccekanāyake;
ᅟᅟDisvā pamudito hutvā, datvā piṇḍaṃ mahārahaṃ.
ᅟᅟ276.
ᅟᅟ‘‘Puno nimantayitvāna, katvā ratanamaṇḍapaṃ;
ᅟᅟKammārehi kataṃ pattaṃ [kataṃ chattaṃ (sī.), katamaṭṭhaṃ (syā.)], sovaṇṇaṃ vata tattakaṃ.
ᅟᅟ277.
ᅟᅟ‘‘Samānetvāna te sabbe, tesaṃ dānamadāsi so;
ᅟᅟSoṇṇāsane paviṭṭhānaṃ, pasanno sehi pāṇibhi.
ᅟᅟ278.
ᅟᅟ‘‘Tampi dānaṃ sahādāsiṃ, kāsirājenahaṃ tadā;
ᅟᅟPunāhaṃ bārāṇasiyaṃ, jātā kāsikagāmake.
ᅟᅟ279.
ᅟᅟ‘‘Kuṭumbikakule phīte, sukhito so sabhātuko;
ᅟᅟJeṭṭhassa bhātuno jāyā, ahosiṃ supatibbatā.
ᅟᅟ280.
ᅟᅟ‘‘Paccekabuddhaṃ disvāna, kaniyassa mama bhattuno [bhattukaniyaso (syā.)];
ᅟᅟBhāgannaṃ tassa datvāna, āgate tamhi pāvadiṃ.
ᅟᅟ281.
ᅟᅟ‘‘Nābhinandittha so dānaṃ, tato tassa adāsahaṃ;
ᅟᅟUkhā [buddhā (syā.)] āniya taṃ annaṃ, puno tasseva so adā.
ᅟᅟ282.
ᅟᅟ‘‘Tadannaṃ chaḍḍayitvāna, duṭṭhā buddhassahaṃ tadā;
ᅟᅟPattaṃ kalalapuṇṇaṃ taṃ, adāsiṃ tassa tādino.
ᅟᅟ283.
ᅟᅟ‘‘Dāne ca gahaṇe ceva, apace padusepi ca;
ᅟᅟSamacittamukhaṃ disvā, tadāhaṃ saṃvijiṃ bhusaṃ.
ᅟᅟ284.
ᅟᅟ‘‘Puno pattaṃ gahetvāna, sodhayitvā sugandhinā;
ᅟᅟPasannacittā pūretvā, saghataṃ sakkaraṃ adaṃ.
ᅟᅟ285.
ᅟᅟ‘‘Yattha yatthūpapajjāmi, surūpā homi dānato;
ᅟᅟBuddhassa apakārena, duggandhā vadanena ca.
ᅟᅟ286.
ᅟᅟ‘‘Puna kassapavīrassa, nidhāyantamhi cetiye;
ᅟᅟSovaṇṇaṃ iṭṭhakaṃ varaṃ, adāsiṃ muditā ahaṃ.
ᅟᅟ287.
ᅟᅟ‘‘Catujjātena gandhena, nicayitvā tamiṭṭhakaṃ;
ᅟᅟMuttā duggandhadosamhā, sabbaṅgasusamāgatā.
ᅟᅟ288.
ᅟᅟ‘‘Sattapātisahassāni, rataneheva sattahi;
ᅟᅟKāretvā ghatapūrāni, vaṭṭīni [vaṭṭīyo (sī.)] ca sahassaso.
ᅟᅟ289.
ᅟᅟ‘‘Pakkhipitvā padīpetvā, ṭhapayiṃ sattapantiyo;
ᅟᅟPūjanatthaṃ lokanāthassa, vippasannena cetasā.
ᅟᅟ290.
ᅟᅟ‘‘Tadāpi tamhi puññamhi, bhāginīyi visesato;
ᅟᅟPuna kāsīsu sañjāto, sumittā iti vissuto.
ᅟᅟ291.
ᅟᅟ‘‘Tassāhaṃ bhariyā āsiṃ, sukhitā sajjitā piyā;
ᅟᅟTadā paccekamunino, adāsiṃ ghanaveṭhanaṃ.
ᅟᅟ292.
ᅟᅟ‘‘Tassāpi bhāginī āsiṃ, moditvā dānamuttamaṃ;
ᅟᅟPunāpi kāsiraṭṭhamhi, jāto koliyajātiyā.
ᅟᅟ293.
ᅟᅟ‘‘Tadā koliyaputtānaṃ, satehi saha pañcahi;
ᅟᅟPañcapaccekabuddhānaṃ, satāni samupaṭṭhahi.
ᅟᅟ294.
ᅟᅟ‘‘Temāsaṃ tappayitvāna [vāsayitvāna (syā. pī.)], adāsi ca ticīvare [ticīvaraṃ (syā.)];
ᅟᅟJāyā tassa tadā āsiṃ, puññakammapathānugā.
ᅟᅟ295.
ᅟᅟ‘‘Tato cuto ahu rājā, nando nāma mahāyaso;
ᅟᅟTassāpi mahesī āsiṃ, sabbakāmasamiddhinī.
ᅟᅟ296.
ᅟᅟ‘‘Tadā rājā bhavitvāna, brahmadatto mahīpati;
ᅟᅟPadumavatīputtānaṃ, paccekamuninaṃ tadā.
ᅟᅟ297.
ᅟᅟ‘‘Satāni pañcanūnāni, yāvajīvaṃ upaṭṭhahiṃ;
ᅟᅟRājuyyāne nivāsetvā, nibbutāni ca pūjayiṃ.
ᅟᅟ298.
ᅟᅟ‘‘Cetiyāni ca kāretvā, pabbajitvā ubho mayaṃ;
ᅟᅟBhāvetvā appamaññāyo, brahmalokaṃ agamhase.
ᅟᅟ299.
ᅟᅟ‘‘Tato cuto mahātitthe, sujāto pipphalāyano;
ᅟᅟMātā sumanadevīti, kosigotto dijo pitā.
ᅟᅟ300.
ᅟᅟ‘‘Ahaṃ madde janapade, sākalāya puruttame;
ᅟᅟKappilassa dijassāsiṃ, dhītā mātā sucīmati.
ᅟᅟ301.
ᅟᅟ‘‘Ghanakañcanabimbena, nimminitvāna maṃ pitā;
ᅟᅟAdā kassapadhīrassa, kāmehi vajjitassamaṃ.
ᅟᅟ302.
ᅟᅟ‘‘Kadāci so kāruṇiko, gantvā kammantapekkhako;
ᅟᅟKākādikehi khajjante, pāṇe disvāna saṃviji.
ᅟᅟ303.
ᅟᅟ‘‘Gharevāhaṃ tile jāte, disvānātapatāpane;
ᅟᅟKimi kākehi khajjante, saṃvegamalabhiṃ tadā.
ᅟᅟ304.
ᅟᅟ‘‘Tadā so pabbajī dhīro, ahaṃ tamanupabbajiṃ;
ᅟᅟPañcavassāni nivasiṃ, paribbājavate [paribbājapathe (syā. pī.)] ahaṃ.
ᅟᅟ305.
ᅟᅟ‘‘Yadā pabbajitā āsi, gotamī jinaposikā;
ᅟᅟTadāhaṃ tamupagantvā, buddhena anusāsitā.
ᅟᅟ306.
ᅟᅟ‘‘Na cireneva kālena, arahattamapāpuṇiṃ;
ᅟᅟAho kalyāṇamittattaṃ, kassapassa sirīmato.
ᅟᅟ307.
ᅟᅟ‘‘Suto buddhassa dāyādo, kassapo susamāhito;
ᅟᅟPubbenivāsaṃ yo vedi, saggāpāyañca passati.
ᅟᅟ308.
ᅟᅟ‘‘Atho jātikkhayaṃ patto, abhiññāvosito muni;
ᅟᅟEtāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo.
ᅟᅟ309.
ᅟᅟ‘‘Tatheva bhaddakāpilānī [bhaddākāpilānī (sī. pī.)], tevijjā maccuhāyinī;
ᅟᅟDhāreti antimaṃ dehaṃ, jitvā māraṃ savāhanaṃ.
ᅟᅟ310.
ᅟᅟ‘‘Disvā ādīnavaṃ loke, ubho pabbajitā mayaṃ;
ᅟᅟTyamha khīṇāsavā dantā, sītibhūtāmha nibbutā.
ᅟᅟ311.
ᅟᅟ‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.
ᅟᅟ312.
ᅟᅟ‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.
ᅟᅟ313.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ bhaddakāpilānī bhikkhunī imā gāthāyo abhāsitthāti.
ᅟᅟBhaddakāpilānītheriyāpadānaṃ sattamaṃ.
# comp
## 註解
: