<title>Apadāna</title> # north 阿波陀那 59品9. (//2025初稿 ) # nikaya 9.名聲持有者為上首的一萬[[note1#135|長老]]尼[[note4#424|阿波陀那]] ᅟᅟ # pali 9. Yasodharāpamukhadasabhikkhunīsahassaapadānaṃ ᅟᅟ411. ᅟᅟ‘‘Kappe ca satasahasse, caturo ca asaṅkhiye; ᅟᅟDīpaṅkaro nāma jino, uppajji lokanāyako. ᅟᅟ412. ᅟᅟ‘‘Dīpaṅkaro mahāvīro, viyākāsi vināyako; ᅟᅟSumedhañca sumittañca, samānasukhadukkhataṃ. ᅟᅟ413. ᅟᅟ‘‘Sadevakañca passanto, vicaranto sadevakaṃ; ᅟᅟTesaṃ pakittane amhe, upagamma samāgamaṃ. ᅟᅟ414. ᅟᅟ‘‘Amhaṃ sabbapati hohi [sabbā patī honti (pī.)], anāgatasamāgame; ᅟᅟSabbāva tuyhaṃ bhariyā, manāpā piyavādikā. ᅟᅟ415. ᅟᅟ‘‘Dānaṃ sīlamayaṃ sabbaṃ, bhāvanā ca subhāvitā; ᅟᅟDīgharattañca no [dīgharattamidaṃ (syā. ka.)] sabbaṃ, pariccattaṃ mahāmune. ᅟᅟ416. ᅟᅟ‘‘Gandhaṃ vilepanaṃ mālaṃ, dīpañca ratanāmayaṃ; ᅟᅟYaṃkiñci patthitaṃ sabbaṃ, pariccattaṃ mahāmuni. ᅟᅟ417. ᅟᅟ‘‘Aññaṃ vāpi kataṃ kammaṃ, paribhogañca mānusaṃ; ᅟᅟDīgharattañhi no sabbaṃ, pariccattaṃ mahāmuni. ᅟᅟ418. ᅟᅟ‘‘Anekajātisaṃsāraṃ, bahuṃ puññampi no kataṃ; ᅟᅟIssaramanubhotvāna, saṃsaritvā bhavābhave. ᅟᅟ419. ᅟᅟ‘‘Pacchime bhave sampatte, sakyaputtanivesane; ᅟᅟNānākulūpapannāyo, accharā kāmavaṇṇinī. ᅟᅟ420. ᅟᅟ‘‘Lābhaggena yasaṃ pattā, pūjitā sabbasakkatā; ᅟᅟLābhiyo annapānānaṃ, sadā sammānitā mayaṃ. ᅟᅟ421. ᅟᅟ‘‘Agāraṃ pajahitvāna, pabbajimhanagāriyaṃ; ᅟᅟAḍḍhamāse asampatte, sabbā pattāmha nibbutiṃ. ᅟᅟ422. ᅟᅟ‘‘Lābhiyo annapānānaṃ, vatthasenāsanāni ca; ᅟᅟUpenti paccayā sabbe, sadā sakkatapūjitā. ᅟᅟ423. ᅟᅟ‘‘Kilesā jhāpitā amhaṃ…pe… viharāma anāsavā. ᅟᅟ424. ᅟᅟ‘‘Svāgataṃ vata no āsi…pe… kataṃ buddhassa sāsanaṃ. ᅟᅟ425. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ yasodharāpamukhāni dasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti. ᅟᅟYasodharāpamukhadasabhikkhunīsahassāpadānaṃ navamaṃ. # comp ## 註解 :