<title>Apadāna</title>
# north
阿波陀那 8品9. (//2025初稿 )
# nikaya
9.站立合掌者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
9. Ṭhitañjaliyattheraapadānaṃ
ᅟᅟ42.
ᅟᅟ‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;
ᅟᅟTattha addasaṃ [tatthaddasāsiṃ (sī. syā.)] sambuddhaṃ, bāttiṃsavaralakkhaṇaṃ.
ᅟᅟ43.
ᅟᅟ‘‘Tatthāhaṃ añjaliṃ katvā, pakkāmiṃ pācināmukho;
ᅟᅟAvidūre nisinnassa, niyake paṇṇasanthare.
ᅟᅟ44.
ᅟᅟ‘‘Tato me asanīpāto, matthake nipatī tadā;
ᅟᅟSohaṃ maraṇakālamhi, akāsiṃ punarañjaliṃ.
ᅟᅟ45.
ᅟᅟ‘‘Dvenavute ito kappe, añjaliṃ akariṃ tadā;
ᅟᅟDuggatiṃ nābhijānāmi, añjalissa idaṃ phalaṃ.
ᅟᅟ46.
ᅟᅟ‘‘Catupaṇṇāsakappamhi, migaketusanāmako;
ᅟᅟSattaratanasampanno, cakkavattī mahabbalo.
ᅟᅟ47.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā ṭhitañjaliyo thero imā gāthāyo abhāsitthāti.
ᅟᅟṬhitañjaliyattherassāpadānaṃ navamaṃ.
# comp
## 註解
: