<title>Buddhavaṃsa</title> # north 佛種姓ᅟ10.(5/2/2025初稿) # nikaya 10.帕度麼佛種姓 ᅟ「1. ᅟᅟ阿諾瑪達辛的隨後者,正覺者、兩足最上者, ᅟᅟ是以帕度麼(紅蓮)名字為名的,無等同者、無與倫比者。 ᅟᅟ2. ᅟᅟ他也有無等同的戒,及無邊的定, ᅟᅟ不可數的殊勝智,及無類似的解脫。 ᅟᅟ3. ᅟᅟ無可比威光的他也有,在法輪的轉起上, ᅟᅟ大黑暗帶走者,有三個現觀。 ᅟᅟ4. ᅟᅟ在第一現觀時,佛陀使一百俱胝覺, ᅟᅟ在第二現觀時,明智者使九十俱胝覺。 ᅟᅟ5. ᅟᅟ而當帕度麼英雄,教誡自己的兒子時, ᅟᅟ那時第三現觀有,八十俱胝。 ᅟᅟ6. ᅟᅟ帕度麼大仙有,三次集會: ᅟᅟ第一集會有,十萬俱胝。 ᅟᅟ7. ᅟᅟ在迦絺那衣奉獻時期,在迦絺那衣被生起時, ᅟᅟ為了法將,比丘們縫衣服。 ᅟᅟ8. ᅟᅟ那時那些離垢的比丘:六神通的大神通力者, ᅟᅟ三十萬,不敗者集合。 ᅟᅟ9. ᅟᅟ再者那位人中之牛王,接近在叢林的住處, ᅟᅟ那時有聚集:二十萬。 ᅟᅟ10. ᅟᅟ我在那時,是征服野獸的獅子, ᅟᅟ在叢林中看見,增修遠離的勝者。 ᅟᅟ11. ᅟᅟ以頭在腳上禮拜後,對他作右繞後, ᅟᅟ吼三回後,我侍奉勝者七日。 ᅟᅟ12. ᅟᅟ七日後如來,從等至出來後, ᅟᅟ以意構思後,聚集一俱胝比丘。 ᅟᅟ13. ᅟᅟ那時那位大英雄,也在他們的中間記說: ᅟᅟ從此在不能被衡量的劫時,這位將成為佛陀。 ᅟᅟ14. ᅟᅟ勤奮努力後……(中略)我們將成為在這位面前。 ᅟᅟ15. ᅟᅟ然後聽聞那個言語後,我更加使的心變得明淨, ᅟᅟ我決意更上的誓戒:[為了-㊟]十波羅蜜的充滿。 ᅟᅟ16. ᅟᅟ名為瞻波迦城,名為無等同者剎帝利, ᅟᅟ名為無等同者(女),是帕度麼大仙的母親。 ᅟᅟ17. ᅟᅟ一萬年,他住在家中: ᅟᅟ[名為]歡喜、財富、更上名聲,三個最上的高樓。 ᅟᅟ18. ᅟᅟ有三萬三千,完全裝飾的女人, ᅟᅟ那位女子名為鬱多羅(更上者),兒子是名為樂麼(迷人者)。 ᅟᅟ19. ᅟᅟ看見四相後,以車乘離家, ᅟᅟ整八個月,勝者勤奮諸勤奮。 ᅟᅟ20. ᅟᅟ當被梵天乞求時,帕度麼世間的導師, ᅟᅟ大英雄轉[法]輪:在最上的達那遮園。 ᅟᅟ21. ᅟᅟ沙羅與優玻沙羅,是第一弟子, ᅟᅟ帕度麼大仙的侍者,名為哇魯那。 ᅟᅟ22. ᅟᅟ臘達連同蘇臘達,是第一女弟子, ᅟᅟ那位世尊的覺樹(菩提樹),被叫做『大受那』。 ᅟᅟ23. ᅟᅟ更多者連同無等同者,是第一優婆塞, ᅟᅟ喜樂與歡喜樂,是第一優婆夷。 ᅟᅟ24. ᅟᅟ有五十八肘:極高的大牟尼, ᅟᅟ他的無等同的光(光明),洗淨一切方向。 ᅟᅟ25. ᅟᅟ月光、日光,寶物火、寶珠光, ᅟᅟ全部被破壞:到達勝者最上的光後。 ᅟᅟ26. ᅟᅟ十萬年壽命,那時被知道, ᅟᅟ以那樣長住立的他,使許多人度脫。 ᅟᅟ27. ᅟᅟ使心意遍熟的眾生,無殘餘地覺後, ᅟᅟ剩餘的教誡後,他包括弟子被熄滅。 ᅟᅟ28. ᅟᅟ如蛇對老皮,如樹木對老葉, ᅟᅟ捨棄一切行後,他如火焰被熄滅。 ᅟᅟ29. ᅟᅟ帕度麼勝者、殊勝的大師,在達摩園被熄滅, ᅟᅟ遺骨被廣傳:從各個地方。」 ᅟᅟ帕度麼世尊的種姓第八。 # pali 10. Padumabuddhavaṃso ᅟᅟ1. ᅟᅟAnomadassissa aparena, sambuddho dvipaduttamo; ᅟᅟPadumo nāma nāmena, asamo appaṭipuggalo. ᅟᅟ2. ᅟᅟTassāpi asamaṃ sīlaṃ, samādhipi anantako; ᅟᅟAsaṅkheyyaṃ ñāṇavaraṃ, vimuttipi anūpamā. ᅟᅟ3. ᅟᅟTassāpi atulatejassa, dhammacakkappavattane; ᅟᅟAbhisamayā tayo āsuṃ, mahātamapavāhanā. ᅟᅟ4. ᅟᅟPaṭhamābhisamaye buddho, koṭisatamabodhayi; ᅟᅟDutiyābhisamaye dhīro, navutikoṭimabodhayi. ᅟᅟ5. ᅟᅟYadā ca padumo buddho, ovadī sakamatrajaṃ; ᅟᅟTadā asītikoṭīnaṃ, tatiyābhisamayo ahu. ᅟᅟ6. ᅟᅟSannipātā tayo āsuṃ, padumassa mahesino; ᅟᅟKoṭisatasahassānaṃ, paṭhamo āsi samāgamo. ᅟᅟ7. ᅟᅟKathinatthārasamaye, uppanne kathinacīvare; ᅟᅟDhammasenāpatitthāya, bhikkhū sibbiṃsu yāciṃsu (ka.) cīvaraṃ. ᅟᅟ8. ᅟᅟTadā te vimalā bhikkhū, chaḷabhiññā mahiddhikā; ᅟᅟTīṇi satasahassāni, samiṃsu aparājitā. ᅟᅟ9. ᅟᅟPunāparaṃ so narāsabho [naravusabho (syā. kaṃ.)], pavane vāsaṃ upāgami; ᅟᅟTadā samāgamo āsi, dvinnaṃ satasahassinaṃ. ᅟᅟ10. ᅟᅟAhaṃ tena samayena, sīho āsiṃ migādhibhū; ᅟᅟVivekamanubrūhantaṃ, pavane addasaṃ jinaṃ. ᅟᅟ11. ᅟᅟVanditvā sirasā pāde, katvāna taṃ padakkhiṇaṃ; ᅟᅟTikkhattuṃ abhināditvā, sattāhaṃ jinamupaṭṭhahaṃ. ᅟᅟ12. ᅟᅟSattāhaṃ varasamāpattiyā, vuṭṭhahitvā tathāgato; ᅟᅟManasā cintayitvāna, koṭibhikkhū samānayi. ᅟᅟ13. ᅟᅟTadāpi so mahāvīro, tesaṃ majjhe viyākari; ᅟᅟ‘‘Aparimeyyito kappe, ayaṃ buddho bhavissati. ᅟᅟ14. ᅟᅟ‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’. ᅟᅟ15. ᅟᅟTassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ; ᅟᅟUttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā. ᅟᅟ16. ᅟᅟCampakaṃ nāma nagaraṃ, asamo nāma khattiyo; ᅟᅟAsamā nāma janikā, padumassa mahesino. ᅟᅟ17. ᅟᅟDasavassasahassāni, agāraṃ ajjha so vasi; ᅟᅟNandāvasuyasuttarā, tayo pāsādamuttamā. ᅟᅟ18. ᅟᅟTettiṃsa ca sahassāni, nāriyo samalaṅkatā; ᅟᅟUttarā nāma sā nārī, rammo nāmāsi atrajo. ᅟᅟ19. ᅟᅟNimitte caturo disvā, rathayānena nikkhami; ᅟᅟAnūnaaṭṭhamāsāni, padhānaṃ padahī jino. ᅟᅟ20. ᅟᅟBrahmunā yācito santo, padumo lokanāyako; ᅟᅟVatti cakkaṃ mahāvīro, dhanañcuyyānamuttame. ᅟᅟ21. ᅟᅟSālo ca upasālo ca, ahesuṃ aggasāvakā; ᅟᅟVaruṇo nāmupaṭṭhāko, padumassa mahesino. ᅟᅟ22. ᅟᅟRādhā ceva surādhā ca, ahesuṃ aggasāvikā; ᅟᅟBodhi tassa bhagavato, mahāsoṇoti vuccati. ᅟᅟ23. ᅟᅟBhiyyo ceva asamo ca, ahesuṃ aggupaṭṭhakā; ᅟᅟRucī ca nandarāmā ca, ahesuṃ aggupaṭṭhikā. ᅟᅟ24. ᅟᅟAṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni; ᅟᅟPabhā niddhāvatī tassa, asamā sabbaso disā. ᅟᅟ25. ᅟᅟCandappabhā sūriyappabhā, ratanaggimaṇippabhā; ᅟᅟSabbāpi tā hatā honti, patvā jinapabhuttamaṃ. ᅟᅟ26. ᅟᅟVassasatasahassāni, āyu vijjati tāvade; ᅟᅟTāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ. ᅟᅟ27. ᅟᅟParipakkamānase satte, bodhayitvā asesato; ᅟᅟSesake anusāsitvā, nibbuto so sasāvako. ᅟᅟ28. ᅟᅟUragova tacaṃ jiṇṇaṃ, vaddhapattaṃva pādapo; ᅟᅟJahitvā sabbasaṅkhāre, nibbuto so yathā sikhī. ᅟᅟ29. ᅟᅟPadumo jinavaro satthā, dhammārāmamhi nibbuto; ᅟᅟDhātuvitthārikaṃ āsi, tesu tesu padesatoti. ᅟᅟPadumassa bhagavato vaṃso aṭṭhamo.