<title>Buddhavaṃsa</title>
# north
佛種姓ᅟ10.(5/2/2025初稿)
# nikaya
10.帕度麼佛種姓
ᅟ「1.
ᅟᅟ阿諾瑪達辛的隨後者,正覺者、兩足最上者,
ᅟᅟ是以帕度麼(紅蓮)名字為名的,無等同者、無與倫比者。
ᅟᅟ2.
ᅟᅟ他也有無等同的戒,及無邊的定,
ᅟᅟ不可數的殊勝智,及無類似的解脫。
ᅟᅟ3.
ᅟᅟ無可比威光的他也有,在法輪的轉起上,
ᅟᅟ大黑暗帶走者,有三個現觀。
ᅟᅟ4.
ᅟᅟ在第一現觀時,佛陀使一百俱胝覺,
ᅟᅟ在第二現觀時,明智者使九十俱胝覺。
ᅟᅟ5.
ᅟᅟ而當帕度麼英雄,教誡自己的兒子時,
ᅟᅟ那時第三現觀有,八十俱胝。
ᅟᅟ6.
ᅟᅟ帕度麼大仙有,三次集會:
ᅟᅟ第一集會有,十萬俱胝。
ᅟᅟ7.
ᅟᅟ在迦絺那衣奉獻時期,在迦絺那衣被生起時,
ᅟᅟ為了法將,比丘們縫衣服。
ᅟᅟ8.
ᅟᅟ那時那些離垢的比丘:六神通的大神通力者,
ᅟᅟ三十萬,不敗者集合。
ᅟᅟ9.
ᅟᅟ再者那位人中之牛王,接近在叢林的住處,
ᅟᅟ那時有聚集:二十萬。
ᅟᅟ10.
ᅟᅟ我在那時,是征服野獸的獅子,
ᅟᅟ在叢林中看見,增修遠離的勝者。
ᅟᅟ11.
ᅟᅟ以頭在腳上禮拜後,對他作右繞後,
ᅟᅟ吼三回後,我侍奉勝者七日。
ᅟᅟ12.
ᅟᅟ七日後如來,從等至出來後,
ᅟᅟ以意構思後,聚集一俱胝比丘。
ᅟᅟ13.
ᅟᅟ那時那位大英雄,也在他們的中間記說:
ᅟᅟ從此在不能被衡量的劫時,這位將成為佛陀。
ᅟᅟ14.
ᅟᅟ勤奮努力後……(中略)我們將成為在這位面前。
ᅟᅟ15.
ᅟᅟ然後聽聞那個言語後,我更加使的心變得明淨,
ᅟᅟ我決意更上的誓戒:[為了-㊟]十波羅蜜的充滿。
ᅟᅟ16.
ᅟᅟ名為瞻波迦城,名為無等同者剎帝利,
ᅟᅟ名為無等同者(女),是帕度麼大仙的母親。
ᅟᅟ17.
ᅟᅟ一萬年,他住在家中:
ᅟᅟ[名為]歡喜、財富、更上名聲,三個最上的高樓。
ᅟᅟ18.
ᅟᅟ有三萬三千,完全裝飾的女人,
ᅟᅟ那位女子名為鬱多羅(更上者),兒子是名為樂麼(迷人者)。
ᅟᅟ19.
ᅟᅟ看見四相後,以車乘離家,
ᅟᅟ整八個月,勝者勤奮諸勤奮。
ᅟᅟ20.
ᅟᅟ當被梵天乞求時,帕度麼世間的導師,
ᅟᅟ大英雄轉[法]輪:在最上的達那遮園。
ᅟᅟ21.
ᅟᅟ沙羅與優玻沙羅,是第一弟子,
ᅟᅟ帕度麼大仙的侍者,名為哇魯那。
ᅟᅟ22.
ᅟᅟ臘達連同蘇臘達,是第一女弟子,
ᅟᅟ那位世尊的覺樹(菩提樹),被叫做『大受那』。
ᅟᅟ23.
ᅟᅟ更多者連同無等同者,是第一優婆塞,
ᅟᅟ喜樂與歡喜樂,是第一優婆夷。
ᅟᅟ24.
ᅟᅟ有五十八肘:極高的大牟尼,
ᅟᅟ他的無等同的光(光明),洗淨一切方向。
ᅟᅟ25.
ᅟᅟ月光、日光,寶物火、寶珠光,
ᅟᅟ全部被破壞:到達勝者最上的光後。
ᅟᅟ26.
ᅟᅟ十萬年壽命,那時被知道,
ᅟᅟ以那樣長住立的他,使許多人度脫。
ᅟᅟ27.
ᅟᅟ使心意遍熟的眾生,無殘餘地覺後,
ᅟᅟ剩餘的教誡後,他包括弟子被熄滅。
ᅟᅟ28.
ᅟᅟ如蛇對老皮,如樹木對老葉,
ᅟᅟ捨棄一切行後,他如火焰被熄滅。
ᅟᅟ29.
ᅟᅟ帕度麼勝者、殊勝的大師,在達摩園被熄滅,
ᅟᅟ遺骨被廣傳:從各個地方。」
ᅟᅟ帕度麼世尊的種姓第八。
# pali
10. Padumabuddhavaṃso
ᅟᅟ1.
ᅟᅟAnomadassissa aparena, sambuddho dvipaduttamo;
ᅟᅟPadumo nāma nāmena, asamo appaṭipuggalo.
ᅟᅟ2.
ᅟᅟTassāpi asamaṃ sīlaṃ, samādhipi anantako;
ᅟᅟAsaṅkheyyaṃ ñāṇavaraṃ, vimuttipi anūpamā.
ᅟᅟ3.
ᅟᅟTassāpi atulatejassa, dhammacakkappavattane;
ᅟᅟAbhisamayā tayo āsuṃ, mahātamapavāhanā.
ᅟᅟ4.
ᅟᅟPaṭhamābhisamaye buddho, koṭisatamabodhayi;
ᅟᅟDutiyābhisamaye dhīro, navutikoṭimabodhayi.
ᅟᅟ5.
ᅟᅟYadā ca padumo buddho, ovadī sakamatrajaṃ;
ᅟᅟTadā asītikoṭīnaṃ, tatiyābhisamayo ahu.
ᅟᅟ6.
ᅟᅟSannipātā tayo āsuṃ, padumassa mahesino;
ᅟᅟKoṭisatasahassānaṃ, paṭhamo āsi samāgamo.
ᅟᅟ7.
ᅟᅟKathinatthārasamaye, uppanne kathinacīvare;
ᅟᅟDhammasenāpatitthāya, bhikkhū sibbiṃsu yāciṃsu (ka.) cīvaraṃ.
ᅟᅟ8.
ᅟᅟTadā te vimalā bhikkhū, chaḷabhiññā mahiddhikā;
ᅟᅟTīṇi satasahassāni, samiṃsu aparājitā.
ᅟᅟ9.
ᅟᅟPunāparaṃ so narāsabho [naravusabho (syā. kaṃ.)], pavane vāsaṃ upāgami;
ᅟᅟTadā samāgamo āsi, dvinnaṃ satasahassinaṃ.
ᅟᅟ10.
ᅟᅟAhaṃ tena samayena, sīho āsiṃ migādhibhū;
ᅟᅟVivekamanubrūhantaṃ, pavane addasaṃ jinaṃ.
ᅟᅟ11.
ᅟᅟVanditvā sirasā pāde, katvāna taṃ padakkhiṇaṃ;
ᅟᅟTikkhattuṃ abhināditvā, sattāhaṃ jinamupaṭṭhahaṃ.
ᅟᅟ12.
ᅟᅟSattāhaṃ varasamāpattiyā, vuṭṭhahitvā tathāgato;
ᅟᅟManasā cintayitvāna, koṭibhikkhū samānayi.
ᅟᅟ13.
ᅟᅟTadāpi so mahāvīro, tesaṃ majjhe viyākari;
ᅟᅟ‘‘Aparimeyyito kappe, ayaṃ buddho bhavissati.
ᅟᅟ14.
ᅟᅟ‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.
ᅟᅟ15.
ᅟᅟTassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;
ᅟᅟUttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.
ᅟᅟ16.
ᅟᅟCampakaṃ nāma nagaraṃ, asamo nāma khattiyo;
ᅟᅟAsamā nāma janikā, padumassa mahesino.
ᅟᅟ17.
ᅟᅟDasavassasahassāni, agāraṃ ajjha so vasi;
ᅟᅟNandāvasuyasuttarā, tayo pāsādamuttamā.
ᅟᅟ18.
ᅟᅟTettiṃsa ca sahassāni, nāriyo samalaṅkatā;
ᅟᅟUttarā nāma sā nārī, rammo nāmāsi atrajo.
ᅟᅟ19.
ᅟᅟNimitte caturo disvā, rathayānena nikkhami;
ᅟᅟAnūnaaṭṭhamāsāni, padhānaṃ padahī jino.
ᅟᅟ20.
ᅟᅟBrahmunā yācito santo, padumo lokanāyako;
ᅟᅟVatti cakkaṃ mahāvīro, dhanañcuyyānamuttame.
ᅟᅟ21.
ᅟᅟSālo ca upasālo ca, ahesuṃ aggasāvakā;
ᅟᅟVaruṇo nāmupaṭṭhāko, padumassa mahesino.
ᅟᅟ22.
ᅟᅟRādhā ceva surādhā ca, ahesuṃ aggasāvikā;
ᅟᅟBodhi tassa bhagavato, mahāsoṇoti vuccati.
ᅟᅟ23.
ᅟᅟBhiyyo ceva asamo ca, ahesuṃ aggupaṭṭhakā;
ᅟᅟRucī ca nandarāmā ca, ahesuṃ aggupaṭṭhikā.
ᅟᅟ24.
ᅟᅟAṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;
ᅟᅟPabhā niddhāvatī tassa, asamā sabbaso disā.
ᅟᅟ25.
ᅟᅟCandappabhā sūriyappabhā, ratanaggimaṇippabhā;
ᅟᅟSabbāpi tā hatā honti, patvā jinapabhuttamaṃ.
ᅟᅟ26.
ᅟᅟVassasatasahassāni, āyu vijjati tāvade;
ᅟᅟTāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
ᅟᅟ27.
ᅟᅟParipakkamānase satte, bodhayitvā asesato;
ᅟᅟSesake anusāsitvā, nibbuto so sasāvako.
ᅟᅟ28.
ᅟᅟUragova tacaṃ jiṇṇaṃ, vaddhapattaṃva pādapo;
ᅟᅟJahitvā sabbasaṅkhāre, nibbuto so yathā sikhī.
ᅟᅟ29.
ᅟᅟPadumo jinavaro satthā, dhammārāmamhi nibbuto;
ᅟᅟDhātuvitthārikaṃ āsi, tesu tesu padesatoti.
ᅟᅟPadumassa bhagavato vaṃso aṭṭhamo.