<title>Buddhavaṃsa</title> # north 佛種姓ᅟ12.(5/3/2025初稿) # nikaya 12.帕度鬱多羅佛種姓 ᅟ「1. ᅟᅟ那樂得的隨後者,正覺者、兩足最上者, ᅟᅟ是名為帕度鬱多羅(紅蓮更上者)勝者,不攪動者、如海洋者。 ᅟᅟ2. ᅟᅟ就有那個精好劫(醍醐劫),在該時佛陀被生, ᅟᅟ善增盛的人們,在那個劫中被生。 ᅟᅟ3. ᅟᅟ帕度鬱多羅世尊的,在第一法的教說時, ᅟᅟ十萬俱胝,有法的現觀。 ᅟᅟ4. ᅟᅟ之後也在當[法雨]降下時,以及在當使有生命者們滿足時, ᅟᅟ第二現觀有,三百七十萬。 ᅟᅟ5. ᅟᅟ在該時大英雄,去見阿難, ᅟᅟ抵達父親的面前後,打不死的大鼓。 ᅟᅟ6. ᅟᅟ在打不死的大鼓時,在當降下法雨時, ᅟᅟ第三現觀有,五百萬。 ᅟᅟ7. ᅟᅟ教誡者、使知者,一切有生命者們的度脫者, ᅟᅟ靈巧教說的佛陀,使許多人度脫。 ᅟᅟ8. ᅟᅟ帕度鬱多羅大師有,三次集會, ᅟᅟ第一集會有,十萬俱胝。 ᅟᅟ9. ᅟᅟ當無完全相等的佛陀,住在偉巴樂山時, ᅟᅟ第二集會有,九萬俱胝。 ᅟᅟ10. ᅟᅟ又從村落、城鎮、王國,出發的遊行, ᅟᅟ第三集會有,八萬俱胝。 ᅟᅟ11. ᅟᅟ我在那時,是名為結髮者的封侯, ᅟᅟ對正覺者為上首的僧團,我施與衣服包括食事。 ᅟᅟ12. ᅟᅟ那位佛陀也記說我:在僧團中間坐下後, ᅟᅟ從此在十萬劫時,這位將成為佛陀。 ᅟᅟ13. ᅟᅟ勤奮努力後……(中略)我們將成為在這位面前。 ᅟᅟ14. ᅟᅟ然後聽聞那個言語後,我決意更上的誓戒, ᅟᅟ我作猛烈堅固的堅定:[為了-㊟]十波羅蜜的充滿。 ᅟᅟ15. ᅟᅟ全部外道被說[慢、尊大被破壞-㊟]:那時心煩意亂者們、不快樂者們, ᅟᅟ他們中沒有任何人侍奉,[人們]從王國排除他們。 ᅟᅟ16. ᅟᅟ在那裡全部聚集後,他們走到佛陀的面前: ᅟᅟ大英雄!你是庇護者,有眼者!請你成為歸依處。 ᅟᅟ17. ᅟᅟ一切有生命類者們的,憐愍者、悲者、尋求有利者, ᅟᅟ對全部到達的外道,在五戒上建立。 ᅟᅟ18. ᅟᅟ這樣成為無擾亂的,以諸外道那個成為空的, ᅟᅟ以成為自在者們、[[note6#632|像這樣者]]們、阿羅漢們,成為種種的。[Apn.536, 110-111偈等] ᅟᅟ19. ᅟᅟ名為漢色哇低城:名為阿難剎帝利, ᅟᅟ名為善生,是帕度鬱多羅大仙的母親。 ᅟᅟ20. ᅟᅟ一萬年,他住在家中: ᅟᅟ[名為]人車、名聲、自在轉起,三個最上的高樓。 ᅟᅟ21. ᅟᅟ有三萬四千,完全裝飾的女人, ᅟᅟ女子名為財富施與者,兒子名為最上者。 ᅟᅟ22.* ᅟᅟ看見四相後,從高樓離家, ᅟᅟ七日勤奮行,最上人行。 ᅟᅟ23. ᅟᅟ當被梵天乞求時,帕度鬱多羅指導者, ᅟᅟ大英雄轉[法]輪:在最上的咪梯勒園。 ᅟᅟ24. ᅟᅟ跌哇勒與善生,是第一弟子, ᅟᅟ帕度鬱多羅大仙的侍者,名為善意者。 ᅟᅟ25. ᅟᅟ無量者與無等同者,是第一女弟子, ᅟᅟ那位世尊的覺樹,被叫做『乳香樹』。 ᅟᅟ26. ᅟᅟ越度者連同低舍,是第一優婆塞, ᅟᅟ大喜者連同彩色者,是第一優婆夷。 ᅟᅟ27. ᅟᅟ有五十八肘:極高的大牟尼, ᅟᅟ有黃金價值外貌者,三十二殊勝相者。 ᅟᅟ28. ᅟᅟ諸牆、窗與壁,諸樹木、山、岩的堆積, ᅟᅟ不成為他的[光的]障礙:在周圍十二由旬。 ᅟᅟ29. ᅟᅟ十萬年壽命,那時被知道, ᅟᅟ以那樣長住立的他,使許多人度脫。 ᅟᅟ30. ᅟᅟ使許多人度脫後,切斷一切疑惑後, ᅟᅟ如火聚燃燒後,他包括弟子被熄滅。 ᅟᅟ31. ᅟᅟ帕度鬱多羅勝者、佛陀,在難陀園被熄滅, ᅟᅟ就在那裡他的殊勝塔,有十二由旬高。」 ᅟᅟ帕度鬱多羅世尊的種姓第十。 # pali 12. Padumuttarabuddhavaṃso ᅟᅟ1. ᅟᅟNāradassa aparena, sambuddho dvipaduttamo; ᅟᅟPadumuttaro nāma jino, akkhobho sāgarūpamo. ᅟᅟ2. ᅟᅟMaṇḍakappova so āsi, yamhi buddho ajāyatha; ᅟᅟUssannakusalā janatā, tamhi kappe ajāyatha. ᅟᅟ3. ᅟᅟPadumuttarassa bhagavato, paṭhame dhammadesane; ᅟᅟKoṭisatasahassānaṃ, dhammābhisamayo ahu. ᅟᅟ4. ᅟᅟTato parampi vassante, tappayante ca pāṇine; ᅟᅟSattatiṃsasatasahassānaṃ, dutiyābhisamayo ahu. ᅟᅟ5. ᅟᅟYamhi kāle mahāvīro, ānandaṃ upasaṅkami; ᅟᅟPitusantikaṃ upagantvā, āhanī amatadundubhiṃ. ᅟᅟ6. ᅟᅟĀhate amatabherimhi, vassante dhammavuṭṭhiyā; ᅟᅟPaññāsasatasahassānaṃ, tatiyābhisamayo ahu. ᅟᅟ7. ᅟᅟOvādako viññāpako, tārako sabbapāṇinaṃ; ᅟᅟDesanākusalo buddho, tāresi janataṃ bahuṃ. ᅟᅟ8. ᅟᅟSannipātā tayo āsuṃ, padumuttarassa satthuno; ᅟᅟKoṭisatasahassānaṃ, paṭhamo āsi samāgamo. ᅟᅟ9. ᅟᅟYadā buddho asamasamo, vasi vebhārapabbate; ᅟᅟNavutikoṭisahassānaṃ, dutiyo āsi samāgamo. ᅟᅟ10. ᅟᅟPuna cārikaṃ pakkante, gāmanigamaraṭṭhato; ᅟᅟAsītikoṭisahassānaṃ, tatiyo āsi samāgamo. ᅟᅟ11. ᅟᅟAhaṃ tena samayena, jaṭilo nāma raṭṭhiko; ᅟᅟSambuddhappamukhaṃ saṅghaṃ, sabhattaṃ dussamadāsahaṃ. ᅟᅟ12. ᅟᅟSopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya; ᅟᅟ‘‘Satasahassito kappe, ayaṃ buddho bhavissati. ᅟᅟ13. ᅟᅟ‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’. ᅟᅟ14. ᅟᅟTassāpi vacanaṃ sutvā, uttariṃ vatamadhiṭṭhahiṃ; ᅟᅟAkāsiṃ uggadaḷhaṃ dhitiṃ, dasapāramipūriyā. ᅟᅟ15. ᅟᅟByāhatā titthiyā sabbe, vimanā dummanā tadā; ᅟᅟNa tesaṃ keci paricaranti, raṭṭhato nicchubhanti te. ᅟᅟ16. ᅟᅟSabbe tattha samāgantvā, upagacchuṃ buddhasantike; ᅟᅟTuvaṃ nātho mahāvīra, saraṇaṃ hohi cakkhuma. ᅟᅟ17. ᅟᅟAnukampako kāruṇiko, hitesī sabbapāṇinaṃ; ᅟᅟSampatte titthiye sabbe, pañcasīle patiṭṭhapi. ᅟᅟ18. ᅟᅟEvaṃ nirākulaṃ āsi, suññataṃ titthiyehi taṃ; ᅟᅟVicittaṃ arahantehi, vasībhūtehi tādihi. ᅟᅟ19. ᅟᅟNagaraṃ haṃsavatī nāma, ānando nāma khattiyo; ᅟᅟSujātā nāma janikā, padumuttarassa satthuno. ᅟᅟ20. ᅟᅟDasavassasahassāni, agāraṃ ajjha so vasi; ᅟᅟNaravāhano yaso vasavattī [nārivāhano yasavatī (syā. kaṃ.)], tayo pāsādamuttamā. ᅟᅟ21. ᅟᅟTicattārīsasahassāni, nāriyo samalaṅkatā; ᅟᅟVasudattā nāma nārī, uttamo nāma atrajo. ᅟᅟ22. ᅟᅟNimitte caturo disvā, pāsādenābhinikkhami; ᅟᅟSattāhaṃ padhānacāraṃ, acarī purisuttamo. ᅟᅟ23. ᅟᅟBrahmunā yācito santo, padumuttaro vināyako; ᅟᅟVatti cakkaṃ mahāvīro, mithiluyyānamuttame. ᅟᅟ24. ᅟᅟDevalo ca sujāto ca, ahesuṃ aggasāvakā; ᅟᅟSumano nāmupaṭṭhāko, padumuttarassa mahesino. ᅟᅟ25. ᅟᅟAmitā ca asamā ca, ahesuṃ aggasāvikā; ᅟᅟBodhi tassa bhagavato, salaloti pavuccati. ᅟᅟ26. ᅟᅟVitiṇṇo ceva [amito ceva (syā.)] tisso ca, ahesuṃ aggupaṭṭhakā; ᅟᅟHaṭṭhā ceva vicittā ca, ahesuṃ aggupaṭṭhikā. ᅟᅟ27. ᅟᅟAṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni; ᅟᅟKañcanagghiyasaṅkāso, dvattiṃsavaralakkhaṇo. ᅟᅟ28. ᅟᅟKuṭṭā kavāṭā bhittī ca, rukkhā nagasiluccayā; ᅟᅟNa tassāvaraṇaṃ atthi, samantā dvādasayojane. ᅟᅟ29. ᅟᅟVassasatasahassāni, āyu vijjati tāvade; ᅟᅟTāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ. ᅟᅟ30. ᅟᅟSantāretvā bahujanaṃ, chinditvā sabbasaṃsayaṃ; ᅟᅟJalitvā aggikkhandhova nibbuto so sasāvako. ᅟᅟ31. ᅟᅟPadumuttaro jino buddho, nandārāmamhi nibbuto; ᅟᅟTatthevassa thūpavaro, dvādasubbedhayojanoti. ᅟᅟPadumuttarassa bhagavato vaṃso dasamo.