<title>Buddhavaṃsa</title>
# north
佛種姓ᅟ23.(5/8/2025初稿)
# nikaya
23.毘舍浮佛種姓
ᅟ「1.
ᅟᅟ就在那裡在精好劫(醍醐劫)時,無等同者、無與倫比者,
ᅟᅟ以毘舍浮名字為名,導師在世間出現。
ᅟᅟ2.
ᅟᅟ那時確實對燃燒的貪火,對征服的渴愛,
ᅟᅟ如龍象切斷繫縛後,成為最上正覺到達者。
ᅟᅟ3.
ᅟᅟ在毘舍浮世間導師,當使法輪轉起時,
ᅟᅟ第一現觀有,八萬俱胝。
ᅟᅟ(八萬俱胝,有第一現觀。)
ᅟᅟ4.
ᅟᅟ在世間最勝者、人中之牛王,已在王國出發遊行時,
ᅟᅟ第二現觀有,七萬俱胝。
ᅟᅟ5.
ᅟᅟ當除去大邪見時,他作神變,
ᅟᅟ聚集的人、神,在包括天的十千[世界],
ᅟᅟ6.
ᅟᅟ看見大不可思議者後,有未曾有的身毛豎立,
ᅟᅟ天神連同人們,六十俱胝覺。
ᅟᅟ7.
ᅟᅟ毘舍浮大仙有,三次集會,
ᅟᅟ漏已滅盡者們的、離垢者們的,寂靜心者們的、[[note6#632|像這樣者]]們的。
ᅟᅟ8.
ᅟᅟ第一集會有,八萬比丘,
ᅟᅟ第二集會有,七萬比丘。
ᅟᅟ9.
ᅟᅟ第三集會有,六萬比丘,
ᅟᅟ害怕老等恐怖者們的,大仙親生者們的。
ᅟᅟ10.
ᅟᅟ我在那時,是名為善見剎帝利,
ᅟᅟ邀請大英雄後,我施與高價值的布施,
ᅟᅟ以食物飲料布,我供養包括僧團的勝者。
ᅟᅟ11.
ᅟᅟ最上的[法]輪,被那位無等同的佛陀轉起,
ᅟᅟ聽聞勝妙的法後,我喜歡出家。
ᅟᅟ12.
ᅟᅟ使大布施轉起後:日夜不倦怠地,
ᅟᅟ具足出家德行的我,在勝者的面前出家。
ᅟᅟ13.
ᅟᅟ正行德行具足的,禁戒、戒定置的,
ᅟᅟ一切知性尋求的我,在勝者教界中喜樂。
ᅟᅟ14.
ᅟᅟ經歷信、喜後,我禮拜佛陀、大師,
ᅟᅟ我的喜生起:就以為了覺的原因。
ᅟᅟ15.
ᅟᅟ知道心意不折回後,正覺者說這個:
ᅟᅟ從此在三十一劫時,這位將成為佛陀。
ᅟᅟ16.
ᅟᅟ從能被喜樂的名為迦毘……(中略)我們將成為在這位面前。
ᅟᅟ17.
ᅟᅟ聽聞那個言語後,我更加使的心變得明淨,
ᅟᅟ我決意更上的誓戒:[為了-㊟]十波羅蜜的充滿。
ᅟᅟ18.
ᅟᅟ名為優勝(非最下)城,名為善降落剎帝利,
ᅟᅟ名為有名聲(有雨?)者,是毘舍浮大仙的母親。
ᅟᅟ19.
ᅟᅟ六千年,他住在家中:
ᅟᅟ[名為]光輝、極光輝、喜樂增大,三個最上的高樓。
ᅟᅟ20.
ᅟᅟ有整三萬,完全裝飾的女人,
ᅟᅟ那位女子名為蘇質多,兒子名為善醒來者。
ᅟᅟ21.
ᅟᅟ看見四相後,以轎子離家,
ᅟᅟ六個月勤奮行,最上人行。
ᅟᅟ22.
ᅟᅟ當被梵天乞求時,毘舍浮世間的導師,
ᅟᅟ大英雄轉[法]輪:最上人在明相園。
ᅟᅟ23.
ᅟᅟ受那連同鬱多羅,是第一弟子,
ᅟᅟ毘舍浮大仙的侍者,名為寂靜。
ᅟᅟ24.
ᅟᅟ喜樂連同有花環者,是第一女弟子,
ᅟᅟ那位世尊的覺樹(菩提樹),被稱為『大沙羅樹』。
ᅟᅟ25.
ᅟᅟ幸福者連同樂玻,是第一優婆塞,
ᅟᅟ喬達彌連同吉祥者,是第一優婆夷。
ᅟᅟ26.
ᅟᅟ六十肘高,金柱類似者,
ᅟᅟ從身體散發光芒,如夜間在山中的火焰。
ᅟᅟ27.
ᅟᅟ那位大仙的壽命,有六萬年,
ᅟᅟ以那樣長住立的他,使許多人度脫。
ᅟᅟ28.
ᅟᅟ作廣傳的法後,對大眾解析後,
ᅟᅟ使法船住立後,他包括弟子被熄滅。
ᅟᅟ29.
ᅟᅟ全部人、住處、舉止行為,都是好看的,
ᅟᅟ那個全部已消失,一切行是空無的-不是嗎?
ᅟᅟ30.
ᅟᅟ毘舍浮勝者、殊勝的大師,在安穩園被熄滅,
ᅟᅟ遺骨被廣傳:從各個地方。」
ᅟᅟ毘舍浮世尊的種姓第二十一。
# pali
23. Vessabhūbuddhavaṃso
ᅟᅟ1.
ᅟᅟTattheva maṇḍakappamhi, asamo appaṭipuggalo;
ᅟᅟVessabhū nāma nāmena, loke uppajji nāyako [so jino (syā. kaṃ. ka.)].
ᅟᅟ2.
ᅟᅟĀdittaṃ vata rāgaggi, taṇhānaṃ vijitaṃ tadā;
ᅟᅟNāgova bandhanaṃ chetvā, patto sambodhimuttamaṃ.
ᅟᅟ3.
ᅟᅟDhammacakkaṃ pavattente, vessabhūlokanāyake;
ᅟᅟAsītikoṭisahassānaṃ, paṭhamābhisamayo ahu.
ᅟᅟ4.
ᅟᅟPakkante cārikaṃ raṭṭhe, lokajeṭṭhe narāsabhe;
ᅟᅟSattatikoṭisahassānaṃ, dutiyābhisamayo ahu.
ᅟᅟ5.
ᅟᅟMahādiṭṭhiṃ vinodento, pāṭiheraṃ karoti so;
ᅟᅟSamāgatā naramarū, dasasahassī sadevake.
ᅟᅟ6.
ᅟᅟMahāacchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;
ᅟᅟDevā ceva manussā ca, bujjhare saṭṭhikoṭiyo.
ᅟᅟ7.
ᅟᅟSannipātā tayo āsuṃ, vessabhussa mahesino;
ᅟᅟKhīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.
ᅟᅟ8.
ᅟᅟAsītibhikkhusahassānaṃ, paṭhamo āsi samāgamo;
ᅟᅟSattatibhikkhusahassānaṃ, dutiyo āsi samāgamo.
ᅟᅟ9.
ᅟᅟSaṭṭhibhikkhusahassānaṃ, tatiyo āsi samāgamo;
ᅟᅟJarādibhayabhītānaṃ, orasānaṃ mahesino.
ᅟᅟ10.
ᅟᅟAhaṃ tena samayena, sudassano nāma khattiyo;
ᅟᅟNimantetvā mahāvīraṃ, dānaṃ datvā mahārahaṃ;
ᅟᅟAnnapānena vatthena, sasaṅghaṃ jina pūjayiṃ.
ᅟᅟ11.
ᅟᅟTassa buddhassa asamassa, cakkaṃ vattitamuttamaṃ;
ᅟᅟSutvāna paṇitaṃ dhammaṃ, pabbajjamabhirocayiṃ.
ᅟᅟ12.
ᅟᅟMahādānaṃ pavattetvā, rattindivamatandito;
ᅟᅟPabbajjaṃ guṇasampannaṃ, pabbajiṃ jinasantike.
ᅟᅟ13.
ᅟᅟĀcāraguṇasampanno, vattasīlasamāhito;
ᅟᅟSabbaññutaṃ gavesanto, ramāmi jinasāsane.
ᅟᅟ14.
ᅟᅟSaddhāpītiṃ upagantvā, buddhaṃ vandāmi sattharaṃ;
ᅟᅟPīti uppajjati mayhaṃ, bodhiyāyeva kāraṇā.
ᅟᅟ15.
ᅟᅟAnivattamānasaṃ ñatvā, sambuddho etadabravi;
ᅟᅟ‘‘Ekatiṃse ito kappe, ayaṃ buddho bhavissati.
ᅟᅟ16.
ᅟᅟ‘‘Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ’’.
ᅟᅟ17.
ᅟᅟTassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;
ᅟᅟUttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.
ᅟᅟ18.
ᅟᅟAnomaṃ nāma nagaraṃ, suppatīto nāma khattiyo;
ᅟᅟMātā yasavatī nāma, vessabhussa mahesino.
ᅟᅟ19.
ᅟᅟCha ca vassasahassāni, agāraṃ ajjha so vasi;
ᅟᅟRuci suruci rativaḍḍhano, tayo pāsādamuttamā.
ᅟᅟ20.
ᅟᅟAnūnatiṃsasahassāni, nāriyo samalaṅkatā;
ᅟᅟSucittā nāma sā nārī, suppabuddho nāma atrajo.
ᅟᅟ21.
ᅟᅟNimitte caturo disvā, sivikāyābhinikkhami;
ᅟᅟChamāsaṃ padhānacāraṃ, acarī purisuttamo.
ᅟᅟ22.
ᅟᅟBrahmunā yācito santo, vessabhūlokanāyako;
ᅟᅟVatti cakkaṃ mahāvīro, aruṇārāme naruttamo.
ᅟᅟ23.
ᅟᅟSoṇo ca uttaro ceva, ahesuṃ aggasāvakā;
ᅟᅟUpasanto nāmupaṭṭhāko, vessabhussa mahesino.
ᅟᅟ24.
ᅟᅟRāmā [dāmā (sī.)] ceva samālā ca, ahesuṃ aggasāvikā;
ᅟᅟBodhi tassa bhagavato, mahāsāloti vuccati.
ᅟᅟ25.
ᅟᅟSotthiko ceva rambho ca, ahesuṃ aggupaṭṭhakā;
ᅟᅟGotamī sirimā ceva, ahesuṃ aggupaṭṭhikā.
ᅟᅟ26.
ᅟᅟSaṭṭhiratanamubbedho, hemayūpasamūpamo;
ᅟᅟKāyā niccharati rasmi, rattiṃva pabbate sikhī.
ᅟᅟ27.
ᅟᅟSaṭṭhivassasahassāni, āyu tassa mahesino;
ᅟᅟTāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
ᅟᅟ28.
ᅟᅟDhammaṃ vitthārikaṃ katvā, vibhajitvā mahājanaṃ;
ᅟᅟDhammanāvaṃ ṭhapetvāna, nibbuto so sasāvako.
ᅟᅟ29.
ᅟᅟDassaneyyaṃ sabbajanaṃ, vihāraṃ iriyāpathaṃ;
ᅟᅟSabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.
ᅟᅟ30.
ᅟᅟVessabhū jinavaro satthā, khemārāmamhi nibbuto;
ᅟᅟDhātuvitthārikaṃ āsi, tesu tesu padesatoti.
ᅟᅟVessabhussa bhagavato vaṃso ekavīsatimo.