<title>Buddhavaṃsa</title> # north 佛種姓ᅟ23.(5/8/2025初稿) # nikaya 23.毘舍浮佛種姓 ᅟ「1. ᅟᅟ就在那裡在精好劫(醍醐劫)時,無等同者、無與倫比者, ᅟᅟ以毘舍浮名字為名,導師在世間出現。 ᅟᅟ2. ᅟᅟ那時確實對燃燒的貪火,對征服的渴愛, ᅟᅟ如龍象切斷繫縛後,成為最上正覺到達者。 ᅟᅟ3. ᅟᅟ在毘舍浮世間導師,當使法輪轉起時, ᅟᅟ第一現觀有,八萬俱胝。 ᅟᅟ(八萬俱胝,有第一現觀。) ᅟᅟ4. ᅟᅟ在世間最勝者、人中之牛王,已在王國出發遊行時, ᅟᅟ第二現觀有,七萬俱胝。 ᅟᅟ5. ᅟᅟ當除去大邪見時,他作神變, ᅟᅟ聚集的人、神,在包括天的十千[世界], ᅟᅟ6. ᅟᅟ看見大不可思議者後,有未曾有的身毛豎立, ᅟᅟ天神連同人們,六十俱胝覺。 ᅟᅟ7. ᅟᅟ毘舍浮大仙有,三次集會, ᅟᅟ漏已滅盡者們的、離垢者們的,寂靜心者們的、[[note6#632|像這樣者]]們的。 ᅟᅟ8. ᅟᅟ第一集會有,八萬比丘, ᅟᅟ第二集會有,七萬比丘。 ᅟᅟ9. ᅟᅟ第三集會有,六萬比丘, ᅟᅟ害怕老等恐怖者們的,大仙親生者們的。 ᅟᅟ10. ᅟᅟ我在那時,是名為善見剎帝利, ᅟᅟ邀請大英雄後,我施與高價值的布施, ᅟᅟ以食物飲料布,我供養包括僧團的勝者。 ᅟᅟ11. ᅟᅟ最上的[法]輪,被那位無等同的佛陀轉起, ᅟᅟ聽聞勝妙的法後,我喜歡出家。 ᅟᅟ12. ᅟᅟ使大布施轉起後:日夜不倦怠地, ᅟᅟ具足出家德行的我,在勝者的面前出家。 ᅟᅟ13. ᅟᅟ正行德行具足的,禁戒、戒定置的, ᅟᅟ一切知性尋求的我,在勝者教界中喜樂。 ᅟᅟ14. ᅟᅟ經歷信、喜後,我禮拜佛陀、大師, ᅟᅟ我的喜生起:就以為了覺的原因。 ᅟᅟ15. ᅟᅟ知道心意不折回後,正覺者說這個: ᅟᅟ從此在三十一劫時,這位將成為佛陀。 ᅟᅟ16. ᅟᅟ從能被喜樂的名為迦毘……(中略)我們將成為在這位面前。 ᅟᅟ17. ᅟᅟ聽聞那個言語後,我更加使的心變得明淨, ᅟᅟ我決意更上的誓戒:[為了-㊟]十波羅蜜的充滿。 ᅟᅟ18. ᅟᅟ名為優勝(非最下)城,名為善降落剎帝利, ᅟᅟ名為有名聲(有雨?)者,是毘舍浮大仙的母親。 ᅟᅟ19. ᅟᅟ六千年,他住在家中: ᅟᅟ[名為]光輝、極光輝、喜樂增大,三個最上的高樓。 ᅟᅟ20. ᅟᅟ有整三萬,完全裝飾的女人, ᅟᅟ那位女子名為蘇質多,兒子名為善醒來者。 ᅟᅟ21. ᅟᅟ看見四相後,以轎子離家, ᅟᅟ六個月勤奮行,最上人行。 ᅟᅟ22. ᅟᅟ當被梵天乞求時,毘舍浮世間的導師, ᅟᅟ大英雄轉[法]輪:最上人在明相園。 ᅟᅟ23. ᅟᅟ受那連同鬱多羅,是第一弟子, ᅟᅟ毘舍浮大仙的侍者,名為寂靜。 ᅟᅟ24. ᅟᅟ喜樂連同有花環者,是第一女弟子, ᅟᅟ那位世尊的覺樹(菩提樹),被稱為『大沙羅樹』。 ᅟᅟ25. ᅟᅟ幸福者連同樂玻,是第一優婆塞, ᅟᅟ喬達彌連同吉祥者,是第一優婆夷。 ᅟᅟ26. ᅟᅟ六十肘高,金柱類似者, ᅟᅟ從身體散發光芒,如夜間在山中的火焰。 ᅟᅟ27. ᅟᅟ那位大仙的壽命,有六萬年, ᅟᅟ以那樣長住立的他,使許多人度脫。 ᅟᅟ28. ᅟᅟ作廣傳的法後,對大眾解析後, ᅟᅟ使法船住立後,他包括弟子被熄滅。 ᅟᅟ29. ᅟᅟ全部人、住處、舉止行為,都是好看的, ᅟᅟ那個全部已消失,一切行是空無的-不是嗎? ᅟᅟ30. ᅟᅟ毘舍浮勝者、殊勝的大師,在安穩園被熄滅, ᅟᅟ遺骨被廣傳:從各個地方。」 ᅟᅟ毘舍浮世尊的種姓第二十一。 # pali 23. Vessabhūbuddhavaṃso ᅟᅟ1. ᅟᅟTattheva maṇḍakappamhi, asamo appaṭipuggalo; ᅟᅟVessabhū nāma nāmena, loke uppajji nāyako [so jino (syā. kaṃ. ka.)]. ᅟᅟ2. ᅟᅟĀdittaṃ vata rāgaggi, taṇhānaṃ vijitaṃ tadā; ᅟᅟNāgova bandhanaṃ chetvā, patto sambodhimuttamaṃ. ᅟᅟ3. ᅟᅟDhammacakkaṃ pavattente, vessabhūlokanāyake; ᅟᅟAsītikoṭisahassānaṃ, paṭhamābhisamayo ahu. ᅟᅟ4. ᅟᅟPakkante cārikaṃ raṭṭhe, lokajeṭṭhe narāsabhe; ᅟᅟSattatikoṭisahassānaṃ, dutiyābhisamayo ahu. ᅟᅟ5. ᅟᅟMahādiṭṭhiṃ vinodento, pāṭiheraṃ karoti so; ᅟᅟSamāgatā naramarū, dasasahassī sadevake. ᅟᅟ6. ᅟᅟMahāacchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ; ᅟᅟDevā ceva manussā ca, bujjhare saṭṭhikoṭiyo. ᅟᅟ7. ᅟᅟSannipātā tayo āsuṃ, vessabhussa mahesino; ᅟᅟKhīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ. ᅟᅟ8. ᅟᅟAsītibhikkhusahassānaṃ, paṭhamo āsi samāgamo; ᅟᅟSattatibhikkhusahassānaṃ, dutiyo āsi samāgamo. ᅟᅟ9. ᅟᅟSaṭṭhibhikkhusahassānaṃ, tatiyo āsi samāgamo; ᅟᅟJarādibhayabhītānaṃ, orasānaṃ mahesino. ᅟᅟ10. ᅟᅟAhaṃ tena samayena, sudassano nāma khattiyo; ᅟᅟNimantetvā mahāvīraṃ, dānaṃ datvā mahārahaṃ; ᅟᅟAnnapānena vatthena, sasaṅghaṃ jina pūjayiṃ. ᅟᅟ11. ᅟᅟTassa buddhassa asamassa, cakkaṃ vattitamuttamaṃ; ᅟᅟSutvāna paṇitaṃ dhammaṃ, pabbajjamabhirocayiṃ. ᅟᅟ12. ᅟᅟMahādānaṃ pavattetvā, rattindivamatandito; ᅟᅟPabbajjaṃ guṇasampannaṃ, pabbajiṃ jinasantike. ᅟᅟ13. ᅟᅟĀcāraguṇasampanno, vattasīlasamāhito; ᅟᅟSabbaññutaṃ gavesanto, ramāmi jinasāsane. ᅟᅟ14. ᅟᅟSaddhāpītiṃ upagantvā, buddhaṃ vandāmi sattharaṃ; ᅟᅟPīti uppajjati mayhaṃ, bodhiyāyeva kāraṇā. ᅟᅟ15. ᅟᅟAnivattamānasaṃ ñatvā, sambuddho etadabravi; ᅟᅟ‘‘Ekatiṃse ito kappe, ayaṃ buddho bhavissati. ᅟᅟ16. ᅟᅟ‘‘Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ’’. ᅟᅟ17. ᅟᅟTassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ; ᅟᅟUttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā. ᅟᅟ18. ᅟᅟAnomaṃ nāma nagaraṃ, suppatīto nāma khattiyo; ᅟᅟMātā yasavatī nāma, vessabhussa mahesino. ᅟᅟ19. ᅟᅟCha ca vassasahassāni, agāraṃ ajjha so vasi; ᅟᅟRuci suruci rativaḍḍhano, tayo pāsādamuttamā. ᅟᅟ20. ᅟᅟAnūnatiṃsasahassāni, nāriyo samalaṅkatā; ᅟᅟSucittā nāma sā nārī, suppabuddho nāma atrajo. ᅟᅟ21. ᅟᅟNimitte caturo disvā, sivikāyābhinikkhami; ᅟᅟChamāsaṃ padhānacāraṃ, acarī purisuttamo. ᅟᅟ22. ᅟᅟBrahmunā yācito santo, vessabhūlokanāyako; ᅟᅟVatti cakkaṃ mahāvīro, aruṇārāme naruttamo. ᅟᅟ23. ᅟᅟSoṇo ca uttaro ceva, ahesuṃ aggasāvakā; ᅟᅟUpasanto nāmupaṭṭhāko, vessabhussa mahesino. ᅟᅟ24. ᅟᅟRāmā [dāmā (sī.)] ceva samālā ca, ahesuṃ aggasāvikā; ᅟᅟBodhi tassa bhagavato, mahāsāloti vuccati. ᅟᅟ25. ᅟᅟSotthiko ceva rambho ca, ahesuṃ aggupaṭṭhakā; ᅟᅟGotamī sirimā ceva, ahesuṃ aggupaṭṭhikā. ᅟᅟ26. ᅟᅟSaṭṭhiratanamubbedho, hemayūpasamūpamo; ᅟᅟKāyā niccharati rasmi, rattiṃva pabbate sikhī. ᅟᅟ27. ᅟᅟSaṭṭhivassasahassāni, āyu tassa mahesino; ᅟᅟTāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ. ᅟᅟ28. ᅟᅟDhammaṃ vitthārikaṃ katvā, vibhajitvā mahājanaṃ; ᅟᅟDhammanāvaṃ ṭhapetvāna, nibbuto so sasāvako. ᅟᅟ29. ᅟᅟDassaneyyaṃ sabbajanaṃ, vihāraṃ iriyāpathaṃ; ᅟᅟSabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā. ᅟᅟ30. ᅟᅟVessabhū jinavaro satthā, khemārāmamhi nibbuto; ᅟᅟDhātuvitthārikaṃ āsi, tesu tesu padesatoti. ᅟᅟVessabhussa bhagavato vaṃso ekavīsatimo.