<title>法句經</title>
# north
法ᅟ句 14.佛陀品 (4/19/2024初稿 )
# nikaya
14.佛陀品
ᅟᅟ179.
ᅟᅟ該者的勝利不被擊敗,該者的勝利世間中任何者不走到,
ᅟᅟ對那位[[note0#003|佛陀]]無邊的行境,對無足跡者你們將以什麼足跡引導?
ᅟᅟ180.
ᅟᅟ該者無論在哪裡,沒有網、執著、可愛可以引導,
ᅟᅟ對那位佛陀無邊的行境,對無足跡者你們將以什麼足跡引導?
ᅟᅟ181.
ᅟᅟ凡熱衷禪的明智者們,在離欲(出離)、寂靜處喜樂者們,
ᅟᅟ天神們也羨慕他們:正覺者們、有念者們。
ᅟᅟ182.
ᅟᅟ人的得到是困難的,不免一死的人的活命是困難的,
ᅟᅟ正法的聽聞是困難的,佛陀的出現是困難的。
ᅟᅟ183.
ᅟᅟ一切惡的不作,善的具足,
ᅟᅟ自心淨化,這是諸佛的教說。
ᅟᅟ184.
ᅟᅟ忍辱、忍耐是最高的苦行,諸佛說涅槃是最高的,
ᅟᅟ出家者確實是不惱害他人者,沙門是不壓迫他人者。
ᅟᅟ185.
ᅟᅟ無斥責、無惱害的,以及在波羅提木叉中[[note2#217|自制]],
ᅟᅟ在食物上知量,以及對[[note0#030|邊地臥坐處]],
ᅟᅟ以及在增上心上努力,這是諸佛的教說。\[[DN.14](DN14), 90段]
ᅟᅟ186.
ᅟᅟ不以貨幣雨,在諸欲上滿足被發現,
ᅟᅟ「諸欲是少樂味的、苦的」:賢智者了知後。
ᅟᅟ187.
ᅟᅟ即使在天的諸欲上,他也不到達喜樂,
ᅟᅟ樂於渴愛滅盡者,是[[note0#006|遍正覺者]]的弟子。
ᅟᅟ188.
ᅟᅟ他們去許多歸依處:山與樹林,
ᅟᅟ園林、樹、塔廟:被害怕威脅的人們。
ᅟᅟ189.
ᅟᅟ這不是安穩的歸依處,這不是最上的歸依處,
ᅟᅟ不經由這個歸依處,從一切苦被釋放。
ᅟᅟ190.
ᅟᅟ凡到佛與法,以及[[note3#375|僧團]]歸依者,
ᅟᅟ對四聖諦,以正確之慧看見。
ᅟᅟ191.
ᅟᅟ對苦、苦的生起,以及對苦的超越,
ᅟᅟ以及對[[note5#525|八支聖道]]:導向苦的寂靜,
ᅟᅟ192.
ᅟᅟ這是安穩的歸依處,這是最上的歸依處,
ᅟᅟ經由這個歸依處,從一切苦被釋放。
ᅟᅟ193.
ᅟᅟ[[note7#714|賢駿人]]是難得到的,他不在一切處被生,
ᅟᅟ在那位明智者被生之處,那個家的樂興旺。
ᅟᅟ194.
ᅟᅟ諸佛的出現是樂的,正法的教說是樂的,
ᅟᅟ僧團的和合是樂的,和合者們的鍛練(苦行)是樂的,
ᅟᅟ195.
ᅟᅟ尊敬者有應該被尊敬者們:諸佛或弟子們,
ᅟᅟ越過[[note9#952|虛妄]]者們,渡過憂愁悲泣者們。
ᅟᅟ196.
ᅟᅟ尊敬者有那些像那樣者:寂滅者們、任何地方都無恐懼者們,
ᅟᅟ即使以任何方式也不能夠計算福德:這位是這麼多者。
ᅟᅟ佛陀品第十四終了。
# pali
14. Buddhavaggo
ᅟᅟ179.
ᅟᅟYassa jitaṃ nāvajīyati, jitaṃ yassa [jitamassa (sī. syā. pī.), jitaṃ massa (ka.)] no yāti koci loke;
ᅟᅟTaṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.
ᅟᅟ180.
ᅟᅟYassa jālinī visattikā, taṇhā natthi kuhiñci netave;
ᅟᅟTaṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.
ᅟᅟ181.
ᅟᅟYe jhānapasutā dhīrā, nekkhammūpasame ratā;
ᅟᅟDevāpi tesaṃ pihayanti, sambuddhānaṃ satīmataṃ.
ᅟᅟ182.
ᅟᅟKiccho manussapaṭilābho, kicchaṃ maccāna jīvitaṃ;
ᅟᅟKicchaṃ saddhammassavanaṃ, kiccho buddhānamuppādo.
ᅟᅟ183.
ᅟᅟSabbapāpassa akaraṇaṃ, kusalassa upasampadā [kusalassūpasampadā (syā.)];
ᅟᅟSacittapariyodapanaṃ [sacittapariyodāpanaṃ (?)], etaṃ buddhāna sāsanaṃ.
ᅟᅟ184.
ᅟᅟKhantī paramaṃ tapo titikkhā, nibbānaṃ [nibbāṇaṃ (ka. sī. pī.)] paramaṃ vadanti buddhā;
ᅟᅟNa hi pabbajito parūpaghātī, na [ayaṃ nakāro sī. syā. pī. pātthakesu na dissati] samaṇo hoti paraṃ viheṭhayanto.
ᅟᅟ185.
ᅟᅟAnūpavādo anūpaghāto [anupavādo anupaghāto (syā. ka.)], pātimokkhe ca saṃvaro;
ᅟᅟMattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ;
ᅟᅟAdhicitte ca āyogo, etaṃ buddhāna sāsanaṃ.
ᅟᅟ186.
ᅟᅟNa kahāpaṇavassena, titti kāmesu vijjati;
ᅟᅟAppassādā dukhā kāmā, iti viññāya paṇḍito.
ᅟᅟ187.
ᅟᅟApi dibbesu kāmesu, ratiṃ so nādhigacchati;
ᅟᅟTaṇhakkhayarato hoti, sammāsambuddhasāvako.
ᅟᅟ188.
ᅟᅟBahuṃ ve saraṇaṃ yanti, pabbatāni vanāni ca;
ᅟᅟĀrāmarukkhacetyāni, manussā bhayatajjitā.
ᅟᅟ189.
ᅟᅟNetaṃ kho saraṇaṃ khemaṃ, netaṃ saraṇamuttamaṃ;
ᅟᅟNetaṃ saraṇamāgamma, sabbadukkhā pamuccati.
ᅟᅟ190.
ᅟᅟYo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;
ᅟᅟCattāri ariyasaccāni, sammappaññāya passati.
ᅟᅟ191.
ᅟᅟDukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
ᅟᅟAriyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
ᅟᅟ192.
ᅟᅟEtaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;
ᅟᅟEtaṃ saraṇamāgamma, sabbadukkhā pamuccati.
ᅟᅟ193.
ᅟᅟDullabho purisājañño, na so sabbattha jāyati;
ᅟᅟYattha so jāyati dhīro, taṃ kulaṃ sukhamedhati.
ᅟᅟ194.
ᅟᅟSukho buddhānamuppādo, sukhā saddhammadesanā;
ᅟᅟSukhā saṅghassa sāmaggī, samaggānaṃ tapo sukho.
ᅟᅟ195.
ᅟᅟPūjārahe pūjayato, buddhe yadi va sāvake;
ᅟᅟPapañcasamatikkante, tiṇṇasokapariddave.
ᅟᅟ196.
ᅟᅟTe tādise pūjayato, nibbute akutobhaye;
ᅟᅟNa sakkā puññaṃ saṅkhātuṃ, imettamapi kenaci.
ᅟᅟBuddhavaggo cuddasamo niṭṭhito.
# comp
## 註解
: