<title>法句經</title> # north 法ᅟ句 14.佛陀品 (4/19/2024初稿 ) # nikaya 14.佛陀品 ᅟᅟ179. ᅟᅟ該者的勝利不被擊敗,該者的勝利世間中任何者不走到, ᅟᅟ對那位[[note0#003|佛陀]]無邊的行境,對無足跡者你們將以什麼足跡引導? ᅟᅟ180. ᅟᅟ該者無論在哪裡,沒有網、執著、可愛可以引導, ᅟᅟ對那位佛陀無邊的行境,對無足跡者你們將以什麼足跡引導? ᅟᅟ181. ᅟᅟ凡熱衷禪的明智者們,在離欲(出離)、寂靜處喜樂者們, ᅟᅟ天神們也羨慕他們:正覺者們、有念者們。 ᅟᅟ182. ᅟᅟ人的得到是困難的,不免一死的人的活命是困難的, ᅟᅟ正法的聽聞是困難的,佛陀的出現是困難的。 ᅟᅟ183. ᅟᅟ一切惡的不作,善的具足, ᅟᅟ自心淨化,這是諸佛的教說。 ᅟᅟ184. ᅟᅟ忍辱、忍耐是最高的苦行,諸佛說涅槃是最高的, ᅟᅟ出家者確實是不惱害他人者,沙門是不壓迫他人者。 ᅟᅟ185. ᅟᅟ無斥責、無惱害的,以及在波羅提木叉中[[note2#217|自制]], ᅟᅟ在食物上知量,以及對[[note0#030|邊地臥坐處]], ᅟᅟ以及在增上心上努力,這是諸佛的教說。\[[DN.14](DN14), 90段] ᅟᅟ186. ᅟᅟ不以貨幣雨,在諸欲上滿足被發現, ᅟᅟ「諸欲是少樂味的、苦的」:賢智者了知後。 ᅟᅟ187. ᅟᅟ即使在天的諸欲上,他也不到達喜樂, ᅟᅟ樂於渴愛滅盡者,是[[note0#006|遍正覺者]]的弟子。 ᅟᅟ188. ᅟᅟ他們去許多歸依處:山與樹林, ᅟᅟ園林、樹、塔廟:被害怕威脅的人們。 ᅟᅟ189. ᅟᅟ這不是安穩的歸依處,這不是最上的歸依處, ᅟᅟ不經由這個歸依處,從一切苦被釋放。 ᅟᅟ190. ᅟᅟ凡到佛與法,以及[[note3#375|僧團]]歸依者, ᅟᅟ對四聖諦,以正確之慧看見。 ᅟᅟ191. ᅟᅟ對苦、苦的生起,以及對苦的超越, ᅟᅟ以及對[[note5#525|八支聖道]]:導向苦的寂靜, ᅟᅟ192. ᅟᅟ這是安穩的歸依處,這是最上的歸依處, ᅟᅟ經由這個歸依處,從一切苦被釋放。 ᅟᅟ193. ᅟᅟ[[note7#714|賢駿人]]是難得到的,他不在一切處被生, ᅟᅟ在那位明智者被生之處,那個家的樂興旺。 ᅟᅟ194. ᅟᅟ諸佛的出現是樂的,正法的教說是樂的, ᅟᅟ僧團的和合是樂的,和合者們的鍛練(苦行)是樂的, ᅟᅟ195. ᅟᅟ尊敬者有應該被尊敬者們:諸佛或弟子們, ᅟᅟ越過[[note9#952|虛妄]]者們,渡過憂愁悲泣者們。 ᅟᅟ196. ᅟᅟ尊敬者有那些像那樣者:寂滅者們、任何地方都無恐懼者們, ᅟᅟ即使以任何方式也不能夠計算福德:這位是這麼多者。 ᅟᅟ佛陀品第十四終了。 # pali 14. Buddhavaggo ᅟᅟ179. ᅟᅟYassa jitaṃ nāvajīyati, jitaṃ yassa [jitamassa (sī. syā. pī.), jitaṃ massa (ka.)] no yāti koci loke; ᅟᅟTaṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha. ᅟᅟ180. ᅟᅟYassa jālinī visattikā, taṇhā natthi kuhiñci netave; ᅟᅟTaṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha. ᅟᅟ181. ᅟᅟYe jhānapasutā dhīrā, nekkhammūpasame ratā; ᅟᅟDevāpi tesaṃ pihayanti, sambuddhānaṃ satīmataṃ. ᅟᅟ182. ᅟᅟKiccho manussapaṭilābho, kicchaṃ maccāna jīvitaṃ; ᅟᅟKicchaṃ saddhammassavanaṃ, kiccho buddhānamuppādo. ᅟᅟ183. ᅟᅟSabbapāpassa akaraṇaṃ, kusalassa upasampadā [kusalassūpasampadā (syā.)]; ᅟᅟSacittapariyodapanaṃ [sacittapariyodāpanaṃ (?)], etaṃ buddhāna sāsanaṃ. ᅟᅟ184. ᅟᅟKhantī paramaṃ tapo titikkhā, nibbānaṃ [nibbāṇaṃ (ka. sī. pī.)] paramaṃ vadanti buddhā; ᅟᅟNa hi pabbajito parūpaghātī, na [ayaṃ nakāro sī. syā. pī. pātthakesu na dissati] samaṇo hoti paraṃ viheṭhayanto. ᅟᅟ185. ᅟᅟAnūpavādo anūpaghāto [anupavādo anupaghāto (syā. ka.)], pātimokkhe ca saṃvaro; ᅟᅟMattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ; ᅟᅟAdhicitte ca āyogo, etaṃ buddhāna sāsanaṃ. ᅟᅟ186. ᅟᅟNa kahāpaṇavassena, titti kāmesu vijjati; ᅟᅟAppassādā dukhā kāmā, iti viññāya paṇḍito. ᅟᅟ187. ᅟᅟApi dibbesu kāmesu, ratiṃ so nādhigacchati; ᅟᅟTaṇhakkhayarato hoti, sammāsambuddhasāvako. ᅟᅟ188. ᅟᅟBahuṃ ve saraṇaṃ yanti, pabbatāni vanāni ca; ᅟᅟĀrāmarukkhacetyāni, manussā bhayatajjitā. ᅟᅟ189. ᅟᅟNetaṃ kho saraṇaṃ khemaṃ, netaṃ saraṇamuttamaṃ; ᅟᅟNetaṃ saraṇamāgamma, sabbadukkhā pamuccati. ᅟᅟ190. ᅟᅟYo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato; ᅟᅟCattāri ariyasaccāni, sammappaññāya passati. ᅟᅟ191. ᅟᅟDukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ; ᅟᅟAriyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ. ᅟᅟ192. ᅟᅟEtaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ; ᅟᅟEtaṃ saraṇamāgamma, sabbadukkhā pamuccati. ᅟᅟ193. ᅟᅟDullabho purisājañño, na so sabbattha jāyati; ᅟᅟYattha so jāyati dhīro, taṃ kulaṃ sukhamedhati. ᅟᅟ194. ᅟᅟSukho buddhānamuppādo, sukhā saddhammadesanā; ᅟᅟSukhā saṅghassa sāmaggī, samaggānaṃ tapo sukho. ᅟᅟ195. ᅟᅟPūjārahe pūjayato, buddhe yadi va sāvake; ᅟᅟPapañcasamatikkante, tiṇṇasokapariddave. ᅟᅟ196. ᅟᅟTe tādise pūjayato, nibbute akutobhaye; ᅟᅟNa sakkā puññaṃ saṅkhātuṃ, imettamapi kenaci. ᅟᅟBuddhavaggo cuddasamo niṭṭhito. # comp ## 註解 :