<title>如是語2經</title>
# north
如是語2經
# nikaya
## 如是語2經/瞋經
(一集篇)(莊春江譯)\[[AA11.2](AA074)]
ᅟᅟ「這確實被[[note0#012|世尊]]說、被[[note0#005|阿羅漢]]說。」被我聽聞:
ᅟᅟ「[[note0#031|比丘]]們!請你們捨斷[[note5#522|一法]],我是你們[[note2#209|阿那含]]位的保證人。哪一法?比丘們!瞋是一法,請你們捨斷,我是你們阿那含位的保證人。」
ᅟᅟ世尊說這個義理。
ᅟᅟ在那裡,這被如是(像這樣)說:
ᅟᅟ「憤怒者們以該貪,眾生走到[[note1#110|惡趣]],
ᅟᅟᅟ完全了知那個瞋後,有毘婆舍那者們捨斷,
ᅟᅟᅟ捨斷後決不再來,這個世間。」
ᅟᅟ「這個義理也被世尊說,如是(像這樣)被我聽聞。」
# pali
It.2/2. Dosasuttaṃ
ᅟᅟ2. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
ᅟᅟ‘‘Ekadhammaṃ, bhikkhave, pajahatha; ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Dosaṃ, bhikkhave, ekadhammaṃ pajahatha; ahaṃ vo pāṭibhogo anāgāmitāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
ᅟᅟ‘‘Yena dosena duṭṭhāse, sattā gacchanti duggatiṃ;
ᅟᅟTaṃ dosaṃ sammadaññāya, pajahanti vipassino;
ᅟᅟPahāya na punāyanti, imaṃ lokaṃ kudācana’’nti.
ᅟᅟAyampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.
# comp