<title>如是語93經</title> # north 如是語93經 # nikaya ## 如是語93經/火經 (三集篇)(莊春江譯) ᅟᅟ「這確實被[[note0#012|世尊]]說、被[[note0#005|阿羅漢]]說。」被我聽聞: ᅟᅟ「[[note0#031|比丘]]們!有這三種火,哪三種?貪火、瞋火、癡火。比丘們!這是三種火。」 ᅟᅟ世尊說這個義理。 ᅟᅟ在那裡,這被如是(像這樣)說: ᅟᅟ「貪火燃燒[[note6#600|不免一死的人]]們:在諸欲上染著者們、迷昏頭者們, ᅟᅟᅟ又瞋火對瞋害者們:殺生者們對人們。 ᅟᅟᅟ又癡火對癡昧者們:在聖法上不熟知者們, ᅟᅟᅟ不知道這些火者們:極喜樂[[note0#093|有身]]的人們。 ᅟᅟᅟ他們興隆(增長)地獄,以及畜生界, ᅟᅟᅟ阿修羅、餓鬼界,不從魔繫縛被脫離。 ᅟᅟᅟ但凡日夜努力者:在遍正覺者的教說上, ᅟᅟᅟ他們使貪火熄滅:常有不淨想者。 ᅟᅟᅟ又對瞋火以慈:最上的人們使熄滅, ᅟᅟᅟ又癡火以慧:凡這位導向洞察者。 ᅟᅟᅟ那些賢明者使熄滅後:日夜不倦怠地, ᅟᅟᅟ[他們]無殘餘地證涅槃,無殘餘地超越苦。 ᅟᅟᅟ看見聖的:通曉吠陀者們、賢智者們完全瞭解後, ᅟᅟᅟ證知生的滅盡後,[他們]不來到再有。」 ᅟᅟ「這個義理也被世尊說,如是(像這樣)被我聽聞。」 # pali It.93/4. Aggisuttaṃ ᅟᅟ93. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ – ᅟᅟ‘‘Tayome, bhikkhave, aggī. Katame tayo? Rāgaggi, dosaggi, mohaggi – ime kho, bhikkhave, tayo aggī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati – ᅟᅟ‘‘Rāgaggi dahati macce, ratte kāmesu mucchite; ᅟᅟDosaggi pana byāpanne, nare pāṇātipātino. ᅟᅟ‘‘Mohaggi pana sammūḷhe, ariyadhamme akovide; ᅟᅟEte aggī ajānantā, sakkāyābhiratā pajā. ᅟᅟ‘‘Te vaḍḍhayanti nirayaṃ, tiracchānañca yoniyo; ᅟᅟAsuraṃ pettivisayaṃ, amuttā mārabandhanā. ᅟᅟ‘‘Ye ca rattindivā yuttā, sammāsambuddhasāsane; ᅟᅟTe nibbāpenti rāgaggiṃ, niccaṃ asubhasaññino. ᅟᅟ‘‘Dosaggiṃ pana mettāya, nibbāpenti naruttamā; ᅟᅟMohaggiṃ pana paññāya, yāyaṃ nibbedhagāminī. ᅟᅟ‘‘Te nibbāpetvā nipakā, rattindivamatanditā; ᅟᅟAsesaṃ parinibbanti, asesaṃ dukkhamaccaguṃ. ᅟᅟ‘‘Ariyaddasā vedaguno, sammadaññāya paṇḍitā; ᅟᅟJātikkhayamabhiññāya, nāgacchanti punabbhava’’nti. ᅟᅟAyampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ. # comp