<title>如是語106經</title>
# north
如是語106經
# nikaya
## 如是語106經/有梵天經
(四集篇)(莊春江譯)
ᅟᅟ「這確實被[[note0#012|世尊]]說、被[[note0#005|阿羅漢]]說。」被我聽聞:
ᅟᅟ「[[note0#031|比丘]]們!那些是有梵天的家庭:在家中父母被他們的孩子們尊敬。比丘們!那些是有古天神的家庭:在家中父母被他們的孩子們尊敬。比丘們!那些是有先師的家庭:在家中父母被他們的孩子們尊敬。比丘們!那些是有應該被供奉者的家庭:在家中父母被他們的孩子們尊敬。
ᅟᅟ比丘們!『梵天』,這是父母的同義語,比丘們!『古天神』,這是父母的同義語,比丘們!『先師』,這是父母的同義語,比丘們!『應該被奉獻者』,這是父母的同義語,那是什麼原因?比丘們!父母對孩子們是多助益者、養育者、扶養者、這個世間的使看見者。」
ᅟᅟ世尊說這個義理。
ᅟᅟ在那裡,這被如是(像這樣)說:
ᅟᅟ「父母被稱為『梵天』,『先師』,
ᅟᅟᅟ以及是孩子們的應該被奉獻者,子孫的憐愍者。
ᅟᅟᅟ因此賢智者應該禮拜,以及應該恭敬他們,
ᅟᅟᅟ以食物還有飲料,以衣服與臥具,
ᅟᅟᅟ以按摩以沐浴,以及以洗腳。
ᅟᅟᅟ他以那個侍奉:在父母上,
ᅟᅟᅟ賢智者們就在這裡稱讚他,死後在天界喜悅。」\[[AN3.31](AN0454), [AN4.63](AN0645)]
ᅟᅟ「這個義理也被世尊說,如是(像這樣)被我聽聞。」
# pali
It.106/7. Sabrahmakasuttaṃ
ᅟᅟ106. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
ᅟᅟ‘‘Sabrahmakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbadevatāni , bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti.
ᅟᅟ‘‘‘Brahmā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. ‘Pubbadevatā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. ‘Pubbācariyā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. ‘Āhuneyyā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Taṃ kissa hetu? Bahukārā, bhikkhave, mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāro’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
ᅟᅟ‘‘Brahmāti mātāpitaro, pubbācariyāti vuccare;
ᅟᅟĀhuneyyā ca puttānaṃ, pajāya anukampakā.
ᅟᅟ‘‘Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;
ᅟᅟAnnena atha pānena, vatthena sayanena ca;
ᅟᅟUcchādanena nhāpanena [nahāpanena (sī.)], pādānaṃ dhovanena ca.
ᅟᅟ‘‘Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;
ᅟᅟIdheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti.
ᅟᅟAyampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.
# comp