<title>如是語110經</title> # north 如是語110經 # nikaya ## 如是語110經/行走經 (四集篇)(莊春江譯) ᅟᅟ「這確實被[[note0#012|世尊]]說、被[[note0#005|阿羅漢]]說。」被我聽聞: ᅟᅟ「[[note0#031|比丘]]們!當比丘行走時,如果也生起欲尋或惡意尋或[[note3#376|加害尋]],對它如果比丘容忍、不捨斷、不驅離、不作終結、不使之走到不存在,比丘們!像這樣行走的比丘被稱為『無熱心者、無[[note2#251|愧]]者、經常持續懈怠者、下劣活力者』。 ᅟᅟ比丘們!當比丘站立時,如果也生起欲尋或惡意尋或加害尋,對它如果比丘容忍、不捨斷、不驅離、不作終結、不使之走到不存在,比丘們!像這樣站立的比丘被稱為『無熱心者、無愧者、經常持續懈怠者、下劣活力者』。 ᅟᅟ比丘們!當比丘坐下時,如果也生起欲尋或惡意尋或加害尋,對它如果比丘容忍、不捨斷、不驅離、不作終結、不使之走到不存在,比丘們!像這樣坐下的比丘被稱為『無熱心者、無愧者、經常持續懈怠者、下劣活力者』。 ᅟᅟ比丘們!當比丘清醒躺臥時,如果也生起欲尋或惡意尋或加害尋,對它如果比丘容忍、不捨斷、不驅離、不作終結、不使之走到不存在,比丘們!像這樣清醒躺臥的比丘被稱為『無熱心者、無愧者、經常持續懈怠者、下劣活力者』。 ᅟᅟ比丘們!當比丘行走時,如果也生起欲尋或惡意尋或加害尋,對它如果比丘不容忍、捨斷、驅離、作終結、使之走到不存在,比丘們!像這樣行走的比丘被稱為『熱心者、有愧者、經常持續活力已發動者、自我努力者』。 ᅟᅟ比丘們!當比丘站立時,如果也生起欲尋或惡意尋或加害尋,對它如果比丘不容忍、捨斷、驅離、作終結、使之走到不存在,比丘們!像這樣站立的比丘被稱為『熱心者、有愧者、經常持續活力已發動者、自我努力者』。 ᅟᅟ比丘們!當比丘坐下時,如果也生起欲尋或惡意尋或加害尋,對它如果比丘不容忍、捨斷、驅離、作終結、使之走到不存在,比丘們!像這樣坐下的比丘被稱為『熱心者、有愧者、經常持續活力已發動者、自我努力者』。 ᅟᅟ比丘們!當比丘清醒躺臥時,如果也生起欲尋或惡意尋或加害尋,對它如果比丘不容忍、捨斷、驅離、作終結、使之走到不存在,比丘們!像這樣清醒躺臥的比丘被稱為『熱心者、有愧者、經常持續活力已發動者、自我努力者』。」 ᅟᅟ世尊說這個義理。 ᅟᅟ在那裡,這被如是(像這樣)說: ᅟᅟ「不論行走時或站立時,或者已坐下或躺臥時, ᅟᅟᅟ凡尋思,掛慮家的惡尋, ᅟᅟᅟ他是邪道行者,在諸會變癡的上被迷昏頭, ᅟᅟᅟ像那樣的比丘不能夠,觸達最上的正覺。 ᅟᅟᅟ但凡行走時或站立時,或者已坐下或躺臥時, ᅟᅟᅟ使尋止息後,樂於在尋的止息中, ᅟᅟᅟ那位像那樣的比丘能夠,觸達最上的正覺。」\[[AN4.11](AN0593)] ᅟᅟ「這個義理也被世尊說,如是(像這樣)被我聽聞。」 # pali It.110/11. Carasuttaṃ ᅟᅟ110. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ – ᅟᅟ‘‘Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti [byantikaroti (sī. pī.), byantaṃ karoti (ka.)] anabhāvaṃ gameti. Carampi, bhikkhave, bhikkhu evaṃbhūto anātāpī anottāpī [anottappī (sabbattha) dukanipāte, aṅguttare 1.4.11 passitabbaṃ] satataṃ samitaṃ kusīto hīnavīriyoti vuccati. ᅟᅟ‘‘Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Ṭhitopi, bhikkhave, bhikkhu evaṃbhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyoti vuccati. ᅟᅟ‘‘Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Nisinnopi, bhikkhave, bhikkhu evaṃbhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyoti vuccati. ᅟᅟ‘‘Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyoti vuccati. ᅟᅟ‘‘Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Carampi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī [ottappī (sabbattha)] satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati. ᅟᅟ‘‘Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Ṭhitopi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati. ᅟᅟ‘‘Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Nisinnopi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati. ᅟᅟ‘‘Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccatī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati – ᅟᅟ‘‘Caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ; ᅟᅟYo vitakkaṃ vitakketi, pāpakaṃ gehanissitaṃ. ᅟᅟ‘‘Kummaggaṃ paṭipanno [kummaggappaṭipanno (a. ni. 4.11)] so, mohaneyyesu mucchito; ᅟᅟAbhabbo tādiso bhikkhu, phuṭṭhuṃ sambodhimuttamaṃ. ᅟᅟ‘‘Yo ca caraṃ vā tiṭṭhaṃ vā [yo caraṃ vā yadi vā tiṭṭhaṃ (syā.), yo caraṃ vātha tiṭṭhaṃ vā (sī. ka.)], nisinno uda vā sayaṃ; ᅟᅟVitakkaṃ samayitvāna, vitakkūpasame rato; ᅟᅟBhabbo so tādiso bhikkhu, phuṭṭhuṃ sambodhimuttama’’nti. ᅟᅟAyampi attho vutto bhagavatā, iti me sutanti. Ekādasamaṃ. # comp