<title>如是語112經</title> # north 如是語112經 # nikaya ## 如是語112經/世間經 (四集篇)(莊春江譯) ᅟᅟ「這確實被[[note0#012|世尊]]說、被[[note0#005|阿羅漢]]說。」被我聽聞: ᅟᅟ「[[note0#031|比丘]]們!世間被[[note0#004|如來]][[note0#075|現正覺]],如來已從世間離結合。比丘們!世間[[note0#067|集]]被如來現正覺,世間集已被如來捨斷。比丘們!世間[[note0#068|滅]]被如來現正覺,世間滅已被如來作證。比丘們!導向世間[[note0#069|滅道跡]]被如來現正覺,導向世間滅道跡已被如來[[note0#094|修習]]。 ᅟᅟ比丘們!凡包括天、魔、梵的世間;包括沙門婆羅門,包括天-人的[[note0#038|世代]]中,所見、所聞、所覺、所識、所得、所遍求、[[note3#396|被意所隨行]],那一切被如來現正覺,因此被稱為『如來』。 ᅟᅟ比丘們!凡在如來[[note0#075|現正覺]][[note0#037|無上遍正覺]]之夜,與凡在[[note0#072|般涅槃]]於無餘涅槃界之夜,凡在這中間說、談、說示,那一切就像那樣,非相異地,因此被稱為『如來』。 ᅟᅟ比丘們!如來是行如其言者;言如其行者,像這樣行如其言者;言如其行者,因此被稱為『如來』。 ᅟᅟ比丘們!包括天、魔、梵的世間;包括沙門婆羅門,包括天-人的世代中,如來是征服者、不被征服者、[[note4#461|全見者]]、[[note4#462|自在者]],因此被稱為『如來』。」 ᅟᅟ世尊說這個義理。 ᅟᅟ在那裡,這被如是(像這樣)說: ᅟᅟ「如實證知世間一切後:在世間一切中, ᅟᅟᅟ對世間一切離結合者,在世間一切中的無執者。 ᅟᅟᅟ他確實是征服一切的明智者,一切繫縛的解脫者, ᅟᅟᅟ最高的寂靜被他觸達:任何地方都無恐懼的涅槃。 ᅟᅟᅟ這位諸漏已滅盡的[[note0#003|覺者]],無苦惱者、切斷懷疑者, ᅟᅟᅟ到達一切業的滅盡者,在[[note1#198|依著]]盡滅上解脫者。 ᅟᅟᅟ這是那位[[note0#012|世尊]]、佛,這是無上的獅子, ᅟᅟᅟ包括天的世間的,[[note3#309|梵輪]]轉起者。 ᅟᅟᅟ像這樣天與人,凡[[note2#284|歸依]]佛者, ᅟᅟᅟ集合後他們禮敬他:大無畏者。 ᅟᅟᅟ已調御者、使之調御者的最上者,已寂靜者、使之寂靜者的仙人, ᅟᅟᅟ已解脫者、使之被解脫者的最高者,已渡脫者、使之渡脫者的殊勝者。 ᅟᅟᅟ像這樣他們禮敬他:大無畏者, ᅟᅟᅟ在包括天的世間中,沒有與你比肩者。」\[[AN4.23](AN0605)] ᅟᅟ「這個義理也被世尊說,如是(像這樣)被我聽聞。」 ᅟᅟ四集篇 終了。 ᅟᅟ其[[note0#035|攝頌]]: ᅟᅟ「婆羅門、易得的、知者,沙門、戒、渴愛、梵天, ᅟᅟᅟ多助益者、詭詐、男子,步行、具足、以世間為十三則。」 ᅟᅟ經的結集: ᅟᅟ「二十七則一集篇,二的有二十二經被編輯, ᅟᅟᅟ其次整五十則三的,十三則四的像這樣凡在這裡。 ᅟᅟᅟ一百過十二經,結集後他們放置在前, ᅟᅟᅟ久住的阿羅漢,他們說這個名為如是語。」 ᅟᅟ如是語經典終了。 # pali It.112/13. Lokasuttaṃ ᅟᅟ112. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ – ᅟᅟ‘‘Loko, bhikkhave, tathāgatena abhisambuddho. lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho. lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho. lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhāः lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. ᅟᅟ‘‘Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā yasmā taṃ tathāgatena abhisambuddhaṃ, tasmā tathāgatoti vuccati. ᅟᅟ‘‘Yañca, bhikkhave, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti no aññathā, tasmā tathāgatoti vuccati. ᅟᅟ‘‘Yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī yathākārī tathāvādī, tasmā tathāgatoti vuccati. ᅟᅟ‘‘Sadevake, bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā tathāgatoti vuccatī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati – ᅟᅟ‘‘Sabbalokaṃ [sabbaṃ lokaṃ (a. ni. 4.23)] abhiññāya, sabbaloke yathātathaṃ; ᅟᅟSabbalokavisaṃyutto, sabbaloke anūpayo [anusayo (sī.), anupayo (syā.)]. ᅟᅟ‘‘Sa ve [sabbe (sabbattha) a. ni. 4.23 passitabbaṃ] sabbābhibhū dhīro, sabbaganthappamocano; ᅟᅟPhuṭṭhāssa paramā santi, nibbānaṃ akutobhayaṃ. ᅟᅟ‘‘Esa khīṇāsavo buddho, anīgho chinnasaṃsayo; ᅟᅟSabbakammakkhayaṃ patto, vimutto upadhisaṅkhaye. ᅟᅟ‘‘Esa so bhagavā buddho, esa sīho anuttaro; ᅟᅟSadevakassa lokassa, brahmacakkaṃ pavattayi. ᅟᅟ‘‘Iti devā manussā ca, ye buddhaṃ saraṇaṃ gatā; ᅟᅟSaṅgamma taṃ namassanti, mahantaṃ vītasāradaṃ. ᅟᅟ‘‘Danto damayataṃ seṭṭho, santo samayataṃ isi; ᅟᅟMutto mocayataṃ aggo, tiṇṇo tārayataṃ varo. ᅟᅟ‘‘Iti hetaṃ namassanti, mahantaṃ vītasāradaṃ; ᅟᅟSadevakasmiṃ lokasmiṃ, natthi te paṭipuggalo’’ti. ᅟᅟAyampi attho vutto bhagavatā, iti me sutanti. Terasamaṃ. ᅟᅟCatukkanipāto niṭṭhito. ᅟᅟTassuddānaṃ – ᅟᅟBrāhmaṇasulabhā [brāhmaṇacattāri (sabbattha)] jānaṃ, samaṇasīlā taṇhā brahmā; ᅟᅟBahukārā kuhapurisā [kuhanā (syā.)], cara sampanna lokena terasāti. ᅟᅟSuttasaṅgaho – ᅟᅟSattavisekanipātaṃ, dukkaṃ bāvīsasuttasaṅgahitaṃ; ᅟᅟSamapaññāsamathatikaṃ, terasa catukkañca iti yamidaṃ. ᅟᅟDvidasuttarasuttasate, saṅgāyitvā samādahiṃsu purā; ᅟᅟArahanto ciraṭṭhitiyā, tamāhu nāmena itivuttanti. ᅟᅟItivuttakapāḷi niṭṭhitā. # comp