<title>中阿含49經</title> # north 〖agama〗北傳:中阿含49經, 雜阿含1242經〖nikaya〗南傳:增支部5集22經〖subject1〗關涉主題:(略) # agama ## 中阿含49經/恭敬經(上) (習相應品)(莊春江標點) ᅟᅟ[[note0#001|我聞如是]]: ᅟᅟ[[note0#002|一時]],[[note0#003|佛]]遊舍衛國,在勝林給孤獨園。 ᅟᅟ爾時,[[note0#012|世尊]]告諸[[note0#031|比丘]]: ᅟᅟ「比丘當行恭敬及善觀,敬重[[note1#138|諸梵行人]]。若比丘不行恭敬、不善觀、不敬重諸梵行已,具[[note9#939|威儀法]]者,[[note6#650|必無是處]];不具威儀法已,具[[note9#940|學法]]者,必無是處;不具學法已,具[[note3#374|戒身]]者,必無是處;不具戒身已,具定身者,必無是處;不具定身已,具慧身者,必無是處;不具慧身已,具解脫身者,必無是處;不具解脫身已,具解脫知見身者,必無是處;不具解脫知見身已,具涅槃者,必無是處。 ᅟᅟ若比丘行恭敬及善觀,敬重諸梵行已,具威儀法者,必有是處;具威儀法已,具學法者,必有是處;具學法已,具戒身者,必有是處;具戒身已,具定身者,必有是處;具定身已,具慧身者,必有是處;具慧身已,具解脫身者,必有是處;具解脫身已,具解脫知見身者,必有是處;具解脫知見身已,具涅槃者,必有是處。」 ᅟᅟ佛說如是,彼諸比丘聞佛所說,歡喜奉行。 ## 雜阿含1242經[正聞本13335經/佛光本986經] (雜相應/道品誦/如來記說)(莊春江標點) ᅟᅟ[[note0#001|如是我聞]]: ᅟᅟ[[note0#002|一時]],[[note0#003|佛]]住舍衛國祇樹給孤獨園。 ᅟᅟ爾時,[[note0#012|世尊]]告諸[[note0#031|比丘]]: ᅟᅟ「當恭敬住,常當繫心,常當畏慎,隨他自在諸修梵行上、中、下座,所以者何?若有比丘不恭敬住,不繫心,不畏慎,不隨他自在諸修梵行上、中、下座,而欲令[[note9#939|威儀]]足者,[[note6#650|無有是處]];不備威儀,欲令[[note9#940|學法]]滿者,無有是處;學法不滿,欲令[[note3#374|戒身]]、定身、慧身、解脫身、[[note0#027|解脫知見]]身具足者,無有是處;解脫知見不滿足,欲令得無餘涅槃者,無有是處。 ᅟᅟ如是,比丘!當勤恭敬、繫心、畏慎,隨他德力諸修梵行上、中、下座,而威儀具足者,斯有是處;威儀具足已,而學法具足者,斯有是處;學法備足已,而戒身、定身、慧身、解脫身、解脫知見身具足者,斯有是處;解脫知見身具足已,得無餘涅槃者,斯有是處。 ᅟᅟ是故,比丘!當勤恭敬,繫心,畏慎,隨他德力諸修梵行上、中、下座,威儀滿足……乃至無餘涅槃,當如是學。」 ᅟᅟ佛說此經已,諸比丘聞佛所說,歡喜奉行。 # nikaya ## 增支部5集22經/不尊敬經第二 (莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!確實,那位在[[note1#138|同梵行者]]們上不尊重的、不順從的、非相似生活的比丘將完成『[[note9#939|增上行儀法]]。』[[note6#650|這不存在可能性]];增上行儀法未完成後將完成『[[note9#940|有學法]]。』這不存在可能性;有學法未完成後將完成『[[note3#374|戒蘊]]。』這不存在可能性;戒蘊未完成後將完成『定蘊。』這不存在可能性;定蘊未完成後將完成『慧蘊。』這不存在可能性。 ᅟᅟ比丘們!確實,那位在同梵行者們上尊重的、順從的、相似生活的比丘將完成『增上行儀法。』這存在可能性;增上行儀法完成後將完成『有學法。』這存在可能性;有學法完成後將完成『戒蘊。』這存在可能性;戒蘊完成後將完成『定蘊。』這存在可能性;定蘊完成後將完成『慧蘊。』這存在可能性。」 # pali ## 巴利語經文 (台灣嘉義法雨道場流通的word版本) [AN5.22](AN0882)/ 2. Dutiya-agāravasuttaṃ ᅟᅟ 22. “So vata, bhikkhave, bhikkhu agāravo appatisso asabhāgavuttiko ‘sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Ābhisamācārikaṃ dhammaṃ aparipūretvā sekhaṃ dhammaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Sekhaṃ dhammaṃ aparipūretvā sīlakkhandhaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Sīlakkhandhaṃ aparipūretvā samādhikkhandhaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Samādhikkhandhaṃ aparipūretvā paññākkhandhaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ᅟᅟ “So vata, bhikkhave, bhikkhu sagāravo sappatisso sabhāgavuttiko ‘sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī’ti ṭhānametaṃ vijjati. ‘Ābhisamācārikaṃ dhammaṃ paripūretvā sekhaṃ dhammaṃ paripūressatī’ti ṭhānametaṃ vijjati. Sekhaṃ dhammaṃ paripūretvā sīlakkhandhaṃ paripūressatī’ti ṭhānametaṃ vijjati. ‘Sīlakkhandhaṃ paripūretvā samādhikkhandhaṃ paripūressatī’ti ṭhānametaṃ vijjati. ‘Samādhikkhandhaṃ paripūretvā paññākkhandhaṃ paripūressatī’ti ṭhānametaṃ vijjatī”ti. Dutiyaṃ. # comp