<title>中部107經</title> # north (中部107經 ) # nikaya ## 中部107經/會計師目揵連經 (天臂品[11])(莊春江譯)\[[MA.144](MA144)] ᅟᅟ[[note0#001|被我這麼聽聞]]: ᅟᅟ[[note0#002|有一次]],[[note0#012|世尊]]住在舍衛城東園鹿母講堂。 ᅟᅟ那時,會計師目揵連[[note0#017|婆羅門]]去見世尊。抵達後,與世尊一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的會計師目揵連婆羅門對世尊說這個: ᅟᅟ「[[note0#080|喬達摩]]尊師!猶如這東園鹿母講堂(高樓)的次第的學、次第的所作、次第的道跡被看見,即:直到樓梯最後的階梯。喬達摩尊師!這些婆羅門的次第的學、次第的所作、次第的道跡也被看見,即:在學習上。喬達摩尊師!這些弓箭手的次第的學、次第的所作、次第的道跡也被看見,即:在弓術上。喬達摩尊師!我們計算維生的會計師的次第的學、次第的所作、次第的道跡也被看見,即:在計算上。喬達摩尊師!我們得到徒弟後,首先使之這麼計算:『一個一的、二個二的(二乘二?)、三個三的、四個四的、五個五的、六個六的、七個七的、八個八的、九個九的、十個十的。』喬達摩尊師!我們也使之計算百,也使之計算更多。喬達摩尊師!在這法、律中也能夠同樣地[[note1#143|安立]]次第的學、次第的所作、次第的道跡嗎?」(74) ᅟᅟ「婆羅門!在這法、律中也能夠安立次第的學、次第的所作、次第的道跡。婆羅門!猶如熟練的馴馬師得到賢駿馬後,首先就在馬銜上使之作懲治(磨練),然後使之作更進一步的懲治。同樣的,婆羅門!如來得到被調御人後,首先這麼調伏:『來![[note0#031|比丘]]!請你成為持戒者:請你住於被[[note2#289|波羅提木叉]]的[[note2#217|自制]]自制,[[note4#418|具足正行行境]],在諸微罪中看見可怕的,請你[[note3#382|在諸學處上受持後學習]]。』 ᅟᅟ婆羅門!當比丘成為持戒者:住於被波羅提木叉的自制自制,具足正行與行境,在諸微罪中看見可怕的,在諸學處上受持後學習時,如來更進一步調伏他:『來!比丘!請你成為[[note4#468|在諸根上守護門者]]:以眼見色後,請你不要成為相的執取者、[[note1#197|細相]]的執取者,因那個理由,[[note4#435|貪婪]]、憂諸惡不善法會[[note2#224|流入]]那位住於眼根不防護者,請你走上為了那個的[[note2#217|自制]]之路,請你守護眼根,請你在眼根上來到自制;以耳聽聲音後……(中略)以鼻聞氣味後……(中略)以舌嚐味道後……(中略)以身觸[[note2#220|所觸]]後……以意識知法後,請你不要成為相的執取者、細相的執取者,因那個理由,貪婪、憂諸惡不善法會流入那位住於意根不防護者,請你走上為了那個的自制之路,請你守護意根,請你在意根上來到自制。』 ᅟᅟ婆羅門!當比丘成為在諸根上守護門者時,如來更進一步調伏他:『來!比丘!請你成為飲食上的知量者:你應該如理省察後吃食物:「既不為了娛樂,也不為了自豪,也不為了裝飾,也[[note5#520|不為了莊嚴]],最多為了這個身體的存續、生存,為了止息傷害,為了資助[[note3#381|梵行]]。像這樣,我將擊退[[note5#536|之前的感受]],與不使新的感受生起,將有我的生存,與無過失狀態,以及[[note1#156|安樂住]]。」』 ᅟᅟ婆羅門!當比丘成為飲食上的知量者時,如來更進一步調伏他:『來!比丘!請你住於專修清醒:比丘們!這裡,白天請你以[[note1#150|經行]]、安坐,請你使心[[note9#990|從障礙法]]淨化。在[[note2#214|初夜分]],請你以經行、安坐,請你使心從障礙法淨化。在中夜分,請你[左]腳放在[右]腳上、[[note5#502|作意起來想後]],你應該具念正知地[[note3#367|以右脅作獅子臥]]。在後夜分,起來後以經行、安坐,請你使心從障礙法淨化。』 ᅟᅟ婆羅門!當比丘成為專修清醒者時,如來更進一步調伏他:『來!比丘!請你具備念與正知:在前進後退時是[[note5#544|正知的行為者]];在前視環視時是正知的行為者;在[肢體]屈伸時是正知的行為者;在[[note2#270|大衣]]、鉢、衣服的受持時是正知的行為者;在飲、食、嚼、嚐時是正知的行為者;在大小便動作時是正知的行為者;在行、住、坐、臥、清醒、語、默狀態時是正知的行為者。』 ᅟᅟ婆羅門!當比丘成為念與正知時,如來更進一步調伏他:『來!比丘!你親近遠離(獨居)的住處:[[note1#142|林野]]、樹下、山岳、洞窟、山洞、墓地、森林、露地、稻草堆。』他親近遠離的臥坐處:林野、樹下、山岳、洞窟、山洞、墓地、森林、露地、稻草堆。他[[note5#512|餐後已從施食返回]],坐下,[[note2#240|盤腿]]、定置端直的身體、[[note5#529|建立面前的念後]],他捨斷世間中的貪婪,以離貪婪心而住,[[note4#469|使心從貪婪淨化]]。捨斷惡意瞋怒後,住於無瞋害心、[[note4#470|對一切活的生命類有憐愍的]],使心從惡意瞋怒淨化。捨斷惛沈睡眠後,住於離惛沈睡眠的、有[[note5#504|光明想]]的、具念的、正知的,使心從惛沈睡眠淨化。捨斷掉舉後悔後,住於不掉舉的、內心寂靜的,使心從掉舉後悔淨化。捨斷疑惑後,住於度脫疑惑的、在諸善法上無疑的,使心從疑惑淨化。(75) ᅟᅟ他捨斷這些心的[[note2#288|隨雜染]]、[[note2#283|慧的減弱的]][[note2#287|五蓋]]後,就從離諸欲後,從離諸不善法後,[[note0#066|進入後住於]]有尋、[[note1#175|有伺]],[[note1#174|離而生喜、樂]]的初禪;從尋與伺的平息,[[note2#256|自身內的明淨]]……(中略)進入後住於……的第二禪;從喜的[[note0#077|褪去]]……進入後住於……的第三禪;從樂的捨斷……進入後住於……的第四禪。 ᅟᅟ婆羅門!凡那些心意未達成、住於希求著無上[[note1#192|軛安穩]]的[[note1#193|有學]]比丘,在他們上這是我這樣的諸教誡。又,凡那些漏已滅盡的、已完成的、[[note0#020|應該被作的已作的]]、負擔已卸的、[[note1#189|自己的利益已達成的]]、[[note1#190|有之結已遍滅盡的]]、以[[note1#191|究竟智]]解脫的[[note0#005|阿羅漢]]比丘,這些法為他們轉起當生樂的住處,連同念、正知。」 ᅟᅟ在這麼說時,會計師目揵連婆羅門對世尊說這個: ᅟᅟ「當喬達摩[[note2#203|尊師]]的弟子們被喬達摩尊師這樣告誡、這樣教誡時,全都到達[[note2#275|究竟終結的]]涅槃,或者一些不到達呢?」 ᅟᅟ「婆羅門!當我的弟子被我這樣告誡、這樣教誡時,一些到達究竟終結的涅槃,一些不到達。」 ᅟᅟ「喬達摩尊師!什麼因、什麼[[note1#180|緣]],凡就涅槃住立,導向涅槃之道住立,引導的喬達摩尊師住立,然而,當喬達摩尊師的弟子被喬達摩尊師這樣告誡、這樣教誡時,一些到達究竟終結的涅槃,一些不到達?」(76) ᅟᅟ「婆羅門!那樣的話,就在這件事上我將反問你,你就如對你能接受的那樣回答它。婆羅門!你怎麼想它:你是去王舍城道路的熟悉者(熟練者)?」 ᅟᅟ「是的,尊師!我是去王舍城道路的熟悉者。」 ᅟᅟ「婆羅門!你怎麼想它:這裡,如果想要去王舍城的男子到來,他來見你後這麼說:『[[note0#045|大德]]!我想要去王舍城,請你為我指示那個王舍城的道路。』你對他這麼說:『來!男子[[note2#202|先生]]!這條道路去王舍城:請你以那個走片刻;以那個走片刻後,你將看見像那樣名字的村落。請你以那個走片刻;以那個走片刻後,你將看見像那樣名字的市鎮。請你以那個走片刻;以那個走片刻後,你將看見王舍城的能令人喜樂的園林、能令人喜樂的森林、能令人喜樂的土地、能令人喜樂的蓮花池。』當他被你這樣告誡、這樣教誡時,取[[note5#563|旁道]]後,向西走。那時,想要去王舍城的第二位男子走來,他來見你後這麼說:『大德!我想要去王舍城,請你為我指示那個王舍城的道路。』你對他這麼說:『來!男子先生!這條道路去王舍城:請你以那個走片刻;以那個走片刻後,你將看見像那樣名字的村落。請你以那個走片刻;以那個走片刻後,你將看見像那樣名字的市鎮。請你以那個走片刻;以那個走片刻後,你將看見王舍城的能令人喜樂的園林、能令人喜樂的森林、能令人喜樂的土地、能令人喜樂的蓮花池。』當被你這樣告誡、這樣教誡時,他平安地走到王舍城。婆羅門!什麼因、什麼緣,凡就王舍城住立,導向王舍城之路住立,引導的你住立,然而,當被你這樣告誡、這樣教誡時,一位男子取旁道後向西走,一位會平安地走到王舍城?」 ᅟᅟ「喬達摩尊師!在這裡,我作什麼呢[^1]?喬達摩尊師!我是道路的告知者。」 ᅟᅟ「同樣的,婆羅門!涅槃就住立,導向涅槃之道住立,引導的我住立,然而,當我的弟子們被我這樣告誡、這樣教誡時,一些到達究竟終結的涅槃,一些不到達,婆羅門!在這裡,我作什麼呢?婆羅門!如來是道路的告知者。」(77) ᅟᅟ在這麼說時,會計師目揵連婆羅門對世尊說這個: ᅟᅟ「喬達摩尊師!凡這些個人是無信者、為了生活非[[note0#048|以信從在家出家成為無家者]]、狡詐者、偽善者、欺騙者、掉舉者、傲慢者、浮躁者、饒舌者、言語散亂者、不[[note4#468|在諸根上守護門]]者、不在飲食上知適量者、不專修清醒者、在[[note3#328|沙門身分]]上非有期待者、不在學上強烈尊重者、奢侈者、散漫者、在墮落上走在前面者、在獨居上放棄先頭者、懈怠者、缺乏活力者、[[note2#216|念已忘失]]者、不正知者、不得定者、心散亂者、劣慧者、愚蠢(聾啞)者,喬達摩尊師不與他們一起共住。 ᅟᅟ但,凡那些[[note0#041|善男子]]以信從在家出家成為無家者、不狡詐者、不偽善者、不欺騙者、不掉舉者、不傲慢者、不浮躁者、不饒舌者、言語不散亂者、在諸根上守護門者、在飲食上知適量者、已專修清醒者、在沙門身分上有期待者、在學上強烈尊重者、不奢侈者、不散漫者、在墮落上放棄先頭者、在獨居上走在前面者、活力已被發動者、自我努力者、[[note3#341|念已現起]]者、正知者、得定者、[[note2#255|心一境者]]、有慧者、不愚蠢者,喬達摩尊師與他們一起共住。 ᅟᅟ喬達摩尊師!猶如凡任何香根,黑鳶尾草被告知為它們中最高的;凡任何香樹心,紫檀被告知為它們中最高的;凡任何香花,茉莉花被告知為它們中最高的。同樣的,喬達摩尊師的告誡在現在諸法中是最上的。 ᅟᅟ太偉大了,喬達摩尊師!太偉大了,喬達摩尊師!喬達摩尊師!猶如扶正顛倒的,或揭開隱藏的,或告知迷路者的道路,或在黑暗中持燈火:『有眼者們看見諸色。』同樣的,法被喬達摩尊師以種種法門說明。這個我[[note2#284|歸依]]喬達摩尊師、法、[[note0#065|比丘僧團]],請喬達摩尊師記得我為[[note0#098|優婆塞]],從今天起[[note0#064|已終生歸依]]。」(78) ᅟᅟ會計師目揵連經第七終了。 # pali [MN.107](MN107)/(7) Gaṇakamoggallānasuttaṃ ᅟᅟ 74. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho gaṇakamoggallāno brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho gaṇakamoggallāno brāhmaṇo bhagavantaṃ etadavoca– ᅟᅟ “Seyyathāpi, bho gotama, imassa migāramātupāsādassa dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṃ– yāva pacchimasopānakaḷevarā: imesampi hi, bho gotama, brāhmaṇānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṃ– ajjhene: imesampi hi, bho gotama, issāsānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṃ– issatthe. Amhākampi hi, bho gotama, gaṇakānaṃ gaṇanājīvānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṃ– saṅkhāne. Mayañhi, bho gotama, antevāsiṃ labhitvā paṭhamaṃ evaṃ gaṇāpema– ‘ekaṃ ekakaṃ, dve dukā, tīṇi tikā, cattāri catukkā, pañca pañcakā, cha chakkā, satta sattakā, aṭṭha aṭṭhakā, nava navakā, dasa dasakā’ti; satampi mayaṃ, bho gotama, gaṇāpema, bhiyyopi gaṇāpema. Sakkā nu kho, bho gotama, imasmimpi dhammavinaye evameva anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññapetun”ti? ᅟᅟ 75. “Sakkā brāhmaṇa, imasmimpi dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññapetuṃ. Seyyathāpi, brāhmaṇa, dakkho assadammako bhaddaṃ assājānīyaṃ labhitvā paṭhameneva mukhādhāne kāraṇaṃ kāreti, atha uttariṃ kāraṇaṃ kāreti; evameva kho, brāhmaṇa, tathāgato purisadammaṃ labhitvā paṭhamaṃ evaṃ vineti– ‘ehi tvaṃ, bhikkhu, sīlavā hohi, pātimokkhasaṃvarasaṃvuto viharāhi ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhassu sikkhāpadesū’”ti. ᅟᅟ “Yato kho, brāhmaṇa, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, tamenaṃ tathāgato uttariṃ vineti– ‘ehi tvaṃ, bhikkhu, indriyesu guttadvāro hohi, cakkhunā rūpaṃ disvā mā nimittaggāhī hohi mānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjāhi; rakkhāhi cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjāhi. Sotena saddaṃ sutvā …pe… ghānena gandhaṃ ghāyitvā …pe… jivhāya rasaṃ sāyitvā …pe… kāyena phoṭṭhabbaṃ phusitvā …pe… manasā dhammaṃ viññāya mā nimittaggāhī hohi mānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjāhi; rakkhāhi manindriyaṃ, manindriye saṃvaraṃ āpajjāhī’”ti. ᅟᅟ “Yato kho, brāhmaṇa, bhikkhu indriyesu guttadvāro hoti, tamenaṃ tathāgato uttariṃ vineti– ‘ehi tvaṃ, bhikkhu, bhojane mattaññū hohi. Paṭisaṅkhā yoniso āhāraṃ āhāreyyāsi– neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya– iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā’”ti. ᅟᅟ “Yato kho, brāhmaṇa bhikkhu bhojane mattaññū hoti, tamenaṃ tathāgato uttariṃ vineti– ‘ehi tvaṃ, bhikkhu, jāgariyaṃ anuyutto viharāhi, divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehī’”ti. ᅟᅟ “Yato kho, brāhmaṇa, bhikkhu jāgariyaṃ anuyutto hoti, tamenaṃ tathāgato uttariṃ vineti– ‘ehi tvaṃ, bhikkhu, satisampajaññena samannāgato hohi, abhikkante paṭikkante sampajānakārī ālokite vilokite sampajānakārī, samiñjite pasārite sampajānakārī, saṅghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī’”ti. ᅟᅟ “Yato kho, brāhmaṇa, bhikkhu satisampajaññena samannāgato hoti, tamenaṃ tathāgato uttariṃ vineti– ‘ehi tvaṃ, bhikkhu, vivittaṃ senāsanaṃ bhajāhi araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjan’ti. So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanappatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti; thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. ᅟᅟ 76. “So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ …pe… dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā… tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā… catutthaṃ jhānaṃ upasampajja viharati. ᅟᅟ “Ye kho te, brāhmaṇa, bhikkhū sekkhā apattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti tesu me ayaṃ evarūpī anusāsanī hoti. Ye pana te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā tesaṃ ime dhammā diṭṭhadhammasukhavihārāya ceva saṃvattanti, satisampajaññāya cā”ti. ᅟᅟ Evaṃ vutte, gaṇakamoggallāno brāhmaṇo bhagavantaṃ etadavoca– “kiṃ nu kho bhoto gotamassa sāvakā bhotā gotamena evaṃ ovadīyamānā evaṃ anusāsīyamānā sabbe accantaṃ niṭṭhaṃ nibbānaṃ ārādhenti udāhu ekacce nārādhentī”ti? “Appekacce kho, brāhmaṇa, mama sāvakā mayā evaṃ ovadīyamānā evaṃ anusāsīyamānā accantaṃ niṭṭhaṃ nibbānaṃ ārādhenti, ekacce nārādhentī”ti. ᅟᅟ “Ko nu kho, bho gotama, hetu ko paccayo yaṃ tiṭṭhateva nibbānaṃ, tiṭṭhati nibbānagāmī maggo, tiṭṭhati bhavaṃ gotamo samādapetā; atha ca pana bhoto gotamassa sāvakā bhotā gotamena evaṃ ovadīyamānā evaṃ anusāsīyamānā appekacce accantaṃ niṭṭhaṃ nibbānaṃ ārādhenti, ekacce nārādhentī”ti? ᅟᅟ 77. “Tena hi, brāhmaṇa, taṃyevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi brāhmaṇa, kusalo tvaṃ rājagahagāmissa maggassā”ti? “Evaṃ, bho, kusalo ahaṃ rājagahagāmissa maggassā”ti. “Taṃ kiṃ maññasi, brāhmaṇa, idha puriso āgaccheyya rājagahaṃ gantukāmo. So taṃ upasaṅkamitvā evaṃ vadeyya– ‘icchāmahaṃ, bhante, rājagahaṃ gantuṃ; tassa me rājagahassa maggaṃ upadisā’ti. Tamenaṃ tvaṃ evaṃ vadeyyāsi– ‘ehambho purisa, ayaṃ maggo rājagahaṃ gacchati. Tena muhuttaṃ gaccha, tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma gāmaṃ, tena muhuttaṃ gaccha, tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma nigamaṃ; tena muhuttaṃ gaccha, tena muhuttaṃ gantvā dakkhissasi rājagahassa ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakan’ti. So tayā evaṃ ovadīyamāno evaṃ anusāsīyamāno ummaggaṃ gahetvā pacchāmukho gaccheyya. Atha dutiyo puriso āgaccheyya rājagahaṃ gantukāmo. So taṃ upasaṅkamitvā evaṃ vadeyya– ‘icchāmahaṃ, bhante, rājagahaṃ gantuṃ; tassa me rājagahassa maggaṃ upadisā’ti. Tamenaṃ tvaṃ evaṃ vadeyyāsi– ‘ehambho purisa, ayaṃ maggo rājagahaṃ gacchati. Tena muhuttaṃ gaccha, tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma gāmaṃ; tena muhuttaṃ gaccha, tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma nigamaṃ; tena muhuttaṃ gaccha, tena muhuttaṃ gantvā dakkhissasi rājagahassa ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakan’ti. So tayā evaṃ ovadīyamāno evaṃ anusāsīyamāno sotthinā rājagahaṃ gaccheyya. Ko nu kho, brāhmaṇa, hetu ko paccayo yaṃ tiṭṭhateva rājagahaṃ tiṭṭhati rājagahagāmī maggo, tiṭṭhasi tvaṃ samādapetā; atha ca pana tayā evaṃ ovadīyamāno evaṃ anusāsīyamāno eko puriso ummaggaṃ gahetvā pacchāmukho gaccheyya, eko sotthinā rājagahaṃ gaccheyyā”ti? “Ettha kyāhaṃ, bho gotama, karomi? Maggakkhāyīhaṃ, bho gotamā”ti. ᅟᅟ “Evameva kho, brāhmaṇa, tiṭṭhateva nibbānaṃ, tiṭṭhati nibbānagāmī maggo, tiṭṭhāmahaṃ samādapetā; atha ca pana mama sāvakā mayā evaṃ ovadīyamānā evaṃ anusāsīyamānā appekacce accantaṃ niṭṭhaṃ nibbānaṃ ārādhenti, ekacce nārādhenti. Ettha kyāhaṃ, brāhmaṇa, karomi? Maggakkhāyīhaṃ, brāhmaṇa, tathāgato”ti. ᅟᅟ 78. Evaṃ vutte, gaṇakamoggallāno brāhmaṇo bhagavantaṃ etadavoca– “yeme, bho gotama, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabbajitā saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, na tehi bhavaṃ gotamo saddhiṃ saṃvasati”. ᅟᅟ “Ye pana te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā nabāhulikā nasāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhavīriyā pahitattā upaṭṭhitassatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, tehi bhavaṃ gotamo saddhiṃ saṃvasati. ᅟᅟ “Seyyathāpi bho gotama, ye keci mūlagandhā, kālānusāri tesaṃ aggamakkhāyati; ye keci sāragandhā, lohitacandanaṃ tesaṃ aggamakkhāyati; ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati; evameva bhoto gotamassa ovādo paramajjadhammesu. ᅟᅟ “Abhikkantaṃ bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya– ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti. ᅟᅟ Gaṇakamoggallānasuttaṃ niṭṭhitaṃ sattamaṃ. # comp [^1]: ℃「我都無事([MA.144](MA144))」,南傳作「我作什麼呢」(kyāhaṃ…karomi),智髻比丘長老英譯為「我能做什麼呢」(What can I do)。