<title>Milindapañha</title> # north 彌蘭王問經 18.前言 (5/5/2021初稿 ) # nikaya ## 難題的問題前言 八個商量應該被避開處。 ᅟᅟ好議論者、詭辯家,是極聰慧者、明察者, ᅟᅟ彌蘭為了智的破壞,接近那先。 ᅟᅟ當住在他的影子中時,一再地遍問, ᅟᅟ成為覺已發展者後,他也是三藏師。 ᅟᅟ持續思惟著九分的[^2]:在夜晚時分獨處的, ᅟᅟ在難題的問題處,在難離纏處、在有指責處他看見。 ᅟᅟ有法門所說的,有前後關連所說的, ᅟᅟ有本質所說的:在法王的教說上。 ᅟᅟ不了知它們的義理後:在勝者所說的難題上, ᅟᅟ在未來世時,在那裡將有諍論。 ᅟᅟ來吧!使論述者淨信後,諸難題將被我切斷, ᅟᅟ以他已解說的道路,在未來他們將解說。 ᅟᅟ那時,彌蘭王在夜明升起的破曉時,洗頭後在頭上合掌,然後隨念(憶念)過去、未來、現在諸遍正覺者後,受持八禁戒句:「此後未來七日,受持八條後,將會有我的苦行應該被實行,我自己已實行苦行,使等同老師者歡喜後,我將在難題的問題上詢問。」 ᅟᅟ那時,彌蘭王除去平常的整套衣服,以及拿掉裝飾後,穿著黃衣,在頭上戴剃頭的假頂髻,接近牟尼狀態後受持八條:「這七日國王的事不應該被我教誡,不應該使被貪伴隨的心被生起,不應該使被瞋伴隨的心被生起,不應該使被癡伴隨的心被生起,在奴僕、工人、傭人還有人們上應該成為謙遜行為者,與身有關的、與語有關的應該被守護,六處應該被無殘餘地守護,心意應該被放入慈修習。」 ᅟᅟ這八條被受持後,他使心意就在那八條上住立。他七日不出去外面過生活,在第八日夜明很早時早餐後,是垂眼者、節語者。他舉止行為善建立地、不散亂心地、大喜地、踊躍地、淨信地去見那先上座後,以頭禮拜上座的足,然後在一旁站立,他說這個: ᅟᅟ「那先大德!有我的某事應該被與你們一起商量,在那裡,任何其他第三者不應該被到達:在遠離的林野空場所、到達八支適合沙門處。在那裡,將有那個應該被詢問的問題,在那裡,對我,秘密不應該被保持(做),它沒有秘密:在進入善商量時,我適合聽聞秘密,那個義理應該被比喻審察,如是像什麼呢?那先大德!如所謂在進入埋藏時,大地適合埋藏。同樣的,那先大德!在到達善商量時,我適合聽聞秘密。」 ᅟᅟ與老師一起進入遠離的森林後,他說這個:「那先大德!這裡,有應該被想要商量男子避開的八處,有智的男子不在那些場所(處)商量義理:當被商量時,義理也沒落不生成。哪八處呢?不平順處應該被避開,有恐怖處應該被避開,強風處應該被避開,隱密處應該被避開,神住處(處)應該被避開,道路應該被避開,戰場應該被避開,水浴場應該被避開,這些是應該被避開的八處。」 ᅟᅟ上座說:「在不平順處、有恐怖、強風、隱密、神住處、道路、戰場、水浴場有什麼缺點呢?」「那先大德!在不平順處,當被商量時,義理分散、碎破、漏出、不生成。在有恐怖處意(心)驚駭,當已驚駭時,不察覺正確的義理。在強風處聲音是不清楚的。在隱密處他們涉入偷聽。在神住處,當被商量時,義理變化成嚴肅的(重的)。在道路處,當被商量時,義理成為空的。在戰場處成為不安定的。在水浴場成為普通的。在這裡,有: ᅟᅟ『不平順、有恐怖、強風,隱密、神所依止, ᅟᅟᅟ道路與戰場、浴場,這八處應該被避開。』」 ᅟᅟ八個商量應該被避開處。 ## 引起商量毀滅的八人 ᅟᅟ「那先大德!有這八人,當商量時,他們使商量的義理失敗,哪八個?『貪行者(性格者)、瞋行者、癡行者、慢行者、貪求者、怠惰者、單一思惟者、愚者。』這是八人,當商量時,他們使商量的義理失敗。」 ᅟᅟ上座說:「他們的過錯是什麼?」「那先大德!貪行者因貪而使商量的義理失敗,瞋行者因瞋而使商量的義理失敗,癡行者因癡而使商量的義理失敗,慢行者因慢而使商量的義理失敗,貪求者因貪求而使商量的義理失敗,怠惰者以怠惰使商量的義理失敗,單一思惟者以單一思惟使商量的義理失敗,愚者以愚使商量的義理失敗。在這裡,有: ᅟᅟ『貪染者、憤怒者與愚昧者,有慢心者、貪求者、像這樣怠惰者, ᅟᅟᅟ單一思惟者與愚者,這些是引起義理毀滅者。』」 ᅟᅟ引起商量毀滅的八人。 ## 秘密事之破壞的九人 ᅟᅟ「那先大德!有這九人,當被商量時他們公開秘密不保持,哪九個?貪行者、瞋行者、癡行者、膽怯者、重物質者、婦女、飲酒者、被去勢者、小孩。」 ᅟᅟ上座說:「他們的過錯是什麼?」「那先大德!貪行者因貪而當被商量時公開秘密不保持,瞋行者因瞋而當被商量時公開秘密不保持,愚昧者因癡而當被商量時公開秘密不保持,膽怯者因害怕而當被商量時公開秘密不保持,重物質者物質之因而當被商量時公開秘密不保持,婦女以慧的善變而當被商量時公開秘密不保持,飲酒者以酒的貪婪而當被商量時公開秘密不保持,被去勢者以不一向性而當被商量時公開秘密不保持,小孩以浮躁性而當被商量時公開秘密不保持。在這裡,有: ᅟᅟ『貪染者、憤怒者與愚昧者,膽怯者、重物質者, ᅟᅟᅟ婦女、飲酒者與被去勢者,小孩為第九, ᅟᅟᅟ世間中這九人,是善變者、搖動者、浮躁者。』」 ᅟᅟ秘密事之破壞的九人。 ## 得到慧的八個因素 ᅟᅟ「那先大德!以八個因素而覺成熟、走到遍熟。以哪八個因素呢?以年齡成熟而覺成熟、走到遍熟,以名聲成熟而覺成熟、走到遍熟,以遍問而覺成熟、走到遍熟,以宗派共住而覺成熟、走到遍熟,以如理作意而覺成熟、走到遍熟,以交談(討論)而覺成熟、走到遍熟,以摯愛之追隨而覺成熟、走到遍熟,以適當地點之住所而覺成熟、走到遍熟。在這裡,有: ᅟᅟ『以年齡以名聲遍問,以宗派共住、如理, ᅟᅟᅟ以交談以摯愛之追隨,與以適當地點之住所, ᅟᅟᅟ這八處是,覺明淨的因素, ᅟᅟᅟ凡有這些生成者,他們的覺被發展。』」 ᅟᅟ得到慧的八個因素。 ## 老師德行 ᅟᅟ「那先大德!這地方商量的缺點已避開,且我是世間中最勝的論友,以及我是秘密的守護者,我終生都將守護秘密,以八個因素我的覺已到達成熟,現在如我者之徒弟是難獲得的。當徒弟是正行者時,凡有二十五老師德行的老師,那些老師德行應該被他實行。哪二十五個德行呢? ᅟᅟ那先大德!這裡,在徒弟上應該使守護常恆地、不斷地被老師現起。從不從事應該被知道。放不放逸應該被知道。睡眠之許可應該被知道。生病應該被知道。食物的得不得到應該被知道。特質應該被知道。因托鉢而得到的應該被分享。『不要害怕,你的目標接近。』應該被安慰。『與這個人來往。』來往應該被知道。在村落中的來往應該被知道。與他戲笑嬉戲不應該被做。與他一起交談應該被做。看見缺陷後應該被忍住。應該被成為[[note7#731|恭敬作者]]。應該被成為無欠缺的作者。應該被成為無秘密的作者。應該被成為無殘餘的作者。『我使這位在技能上生起。』應該使父親的心被現起。『這位如何不會退失。』應該使增長心被現起。『我以學習力建立這位成為如有力量者。』應該使心被現起。應該使慈心被現起。在不幸時不應該被捨棄。在應該被作的上不應該被放逸。在顛落時應該被正當地照顧。大德!這些是二十五老師的老師德行,那些德行請你對我完全地實行。大德!當我的懷疑已生起時,有勝者所說的難題問題,在未來世時,在那時將出現諍論,並且在未來世時如你們那樣有覺慧者將是難獲得的,在那些我的問題上為了異說的抑止,請你給與眼。」 ᅟᅟ[老師德行。] ## 優婆塞德行 ᅟᅟ上座說:「[[note0#044|好]]!」接受後他說明十個優婆塞的優婆塞德性:「大王!有這十個優婆塞的優婆塞德性。哪十個?大王!這裡,優婆塞是與僧團同苦樂者。是法增上者。是依個人的力量樂於分享者。看見勝者之教(佛教)衰退後他為了增長努力。是正見者、捨棄法會儀式、期望吉兆者。他也不因為活命指定其他[[note1#145|大師]]。是與身有關的、與語有關的之守護者。是樂於和合、愛好和合者。是不嫉妒者,不因詐騙而在教誡中行。是歸依佛者、是歸依法者、是歸依僧團者。大王!這是十個優婆塞的優婆塞德性,那些德行在你之中全都被看見。凡你看見勝者之教衰退後你想要增長,那對你是適當的、已得到的、能相應的、相稱的。我許可你,請你自在地問我。」 ᅟᅟ難題的問題前言已終了。 # pali Meṇḍakapañhārambhakathā Aṭṭhamantaparivajjanīyaṭṭhānāni ᅟᅟBhassappavādo [bhassappavedī (sī. pī.)] vetaṇḍī, atibuddhi vicakkhaṇo; ᅟᅟMilindo ñāṇabhedāya, nāgasenamupāgami. ᅟᅟVasanto tassa chāyāya, paripucchaṃ punappunaṃ; ᅟᅟPabhinnabuddhi hutvāna, sopi āsi tipeṭako. ᅟᅟNavaṅgaṃ anumajjanto, rattibhāge rahogato; ᅟᅟAddakkhi meṇḍake pañhe, dunniveṭhe saniggahe. ᅟᅟ‘‘Pariyāyabhāsitaṃ atthi, atthi sandhāyabhāsitaṃ; ᅟᅟSabhāvabhāsitaṃ atthi, dhammarājassa sāsane. ᅟᅟ‘‘Tesamatthaṃ aviññāya, meṇḍake jinabhāsite; ᅟᅟAnāgatamhi addhāne, viggaho tattha hessati. ᅟᅟ‘‘Handa kathiṃ pasādetvā, chejjāpessāmi meṇḍake; ᅟᅟTassa niddiṭṭhamaggena, niddisissantyanāgate’’ti. ᅟᅟAtha kho milindo rājā pabhātāya rattiyā uddhaste [uṭṭhite (syā.), uggate (sī. pī.)] aruṇe sīsaṃ nhatvā sirasi añjaliṃ paggahetvā atītānāgatapaccuppanne sammāsambuddhe anussaritvā aṭṭha vattapadāni samādiyi ‘‘ito me anāgatāni satta divasāni aṭṭha guṇe samādiyitvā tapo caritabbo bhavissati , sohaṃ ciṇṇatapo samāno ācariyaṃ ārādhetvā meṇḍake pañhe pucchissāmī’’ti. ᅟᅟAtha kho milindo rājā pakatidussayugaṃ apanetvā ābharaṇāni ca omuñcitvā kāsāvaṃ nivāsetvā muṇḍakapaṭisīsakaṃ sīse paṭimuñcitvā munibhāvamupagantvā aṭṭha guṇe samādiyi ‘‘imaṃ sattāhaṃ mayā na rājattho anusāsitabbo, na rāgūpasañhitaṃ cittaṃ uppādetabbaṃ, na dosūpasañhitaṃ cittaṃ uppādetabbaṃ, na mohūpasañhitaṃ cittaṃ uppādetabbaṃ, dāsakammakaraporise janepi nivātavuttinā bhavitabbaṃ, kāyikaṃ vācasikaṃ anurakkhitabbaṃ, chapi āyatanāni niravasesato anurakkhitabbāni, mettābhāvanāya mānasaṃ pakkhipitabba’’nti. ᅟᅟIme aṭṭha guṇe samādiyitvā tesveva aṭṭhasu guṇesu mānasaṃ patiṭṭhapetvā bahi anikkhamitvā sattāhaṃ vītināmetvā aṭṭhame divase pabhātāya rattiyā pageva pātarāsaṃ katvā okkhittacakkhu mitabhāṇī susaṇṭhitena iriyāpathena avikkhittena cittena haṭṭhena udaggena vippasannena theraṃ nāgasenaṃ upasaṅkamitvā therassa pāde sirasā vanditvā ekamantaṃ ṭhito idamavoca – ᅟᅟ‘‘Atthi me, bhante nāgasena, koci attho tumhehi saddhiṃ mantayitabbo, na tattha añño koci tatiyo icchitabbo, suññe okāse pavivitte araññe aṭṭhaṅgupāgate samaṇasāruppe. Tattha so pañho pucchitabbo bhavissati, tattha me guyhaṃ na kātabbaṃ na rahassakaṃ, arahāmahaṃ rahassakaṃ suṇituṃ sumantane upagate, upamāyapi so attho upaparikkhitabbo, yathā kiṃ viya, yathā nāma, bhante nāgasena, mahāpathavī nikkhepaṃ arahati nikkhepe upagate. Evameva kho, bhante nāgasena, arahāmahaṃ rahassakaṃ suṇituṃ sumantane upagate’’ti. ᅟᅟGarunā saha pavivittapavanaṃ pavisitvā idamavoca – ‘‘bhante nāgasena, idha purisena mantayitukāmena aṭṭha ṭhānāni parivajjayitabbāni bhavanti, na tesu ṭhānesu viññū puriso atthaṃ manteti, mantitopi attho paripatati na sambhavati. Katamāni aṭṭha ṭhānāni? Visamaṭṭhānaṃ parivajjanīyaṃ, sabhayaṃ parivajjanīyaṃ, ativātaṭṭhānaṃ parivajjanīyaṃ, paṭicchannaṭṭhānaṃ parivajjanīyaṃ, devaṭṭhānaṃ parivajjanīyaṃ, pantho parivajjanīyo, saṅgāmo [saṅkamo (sī. pī.)] parivajjanīyo, udakatitthaṃ parivajjanīyaṃ. Imāni aṭṭha ṭhānāni parivajjanīyānī’’ti. ᅟᅟThero āha ‘‘ko doso visamaṭṭhāne, sabhaye, ativāte, paṭicchanne, devaṭṭhāne, panthe, saṅgāme, udakatitthe’’ti? ‘‘Visame, bhante nāgasena, mantito attho vikirati vidhamati paggharati na sambhavati, sabhaye mano santassati, santassito na sammā atthaṃ samanupassati, ativāte saddo avibhūto hoti, paṭicchanne upassutiṃ tiṭṭhanti, devaṭṭhāne mantito attho garukaṃ pariṇamati, panthe mantito attho tuccho bhavati, saṅgāme cañcalo bhavati, udakatitthe pākaṭo bhavati. Bhavatīha – ᅟᅟ‘‘‘Visamaṃ sabhayaṃ ativāto, paṭicchannaṃ devanissitaṃ; ᅟᅟPantho ca saṅgāmo titthaṃ, aṭṭhete parivajjiyā’’’ti. ᅟᅟAṭṭha mantanassa parivajjanīyaṭṭhānāni. Aṭṭhamantavināsakapuggalā ᅟᅟ‘‘Bhante nāgasena, aṭṭhime puggalā mantiyamānā mantitaṃ atthaṃ byāpādenti. Katame aṭṭha? Rāgacarito dosacarito mohacarito mānacarito luddho alaso ekacintī bāloti. Ime aṭṭha puggalā mantitaṃ atthaṃ byāpādentī’’ti. ᅟᅟThero āha ‘‘tesaṃ ko doso’’ti? ‘‘Rāgacarito, bhante nāgasena, rāgavasena mantitaṃ atthaṃ byāpādeti, dosacarito dosavasena mantitaṃ atthaṃ byāpādeti, mohacarito mohavasena mantitaṃ atthaṃ byāpādeti, mānacarito mānavasena mantitaṃ atthaṃ byāpādeti, luddho lobhavasena mantitaṃ atthaṃ byāpādeti, alaso alasatāya mantitaṃ atthaṃ byāpādeti, ekacintī ekacintitāya mantitaṃ atthaṃ byāpādeti, bālo bālatāya mantitaṃ atthaṃ byāpādeti. Bhavatīha – ᅟᅟ‘‘‘Ratto duṭṭho ca mūḷho ca, mānī luddho tathālaso; ᅟᅟEkacintī ca bālo ca, ete atthavināsakā’’’ti. ᅟᅟAṭṭha mantavināsakapuggalā. Navaguyhamantavidhaṃsakaṃ ᅟᅟ‘‘Bhante nāgasena, navime puggalā mantitaṃ guyhaṃ vivaranti na dhārenti. Katame nava? Rāgacarito dosacarito mohacarito bhīruko āmisagaruko itthī soṇḍo paṇḍako dārako’’ti. ᅟᅟThero āha ‘‘tesaṃ ko doso’’ti? ‘‘Rāgacarito, bhante nāgasena, rāgavasena mantitaṃ guyhaṃ vivarati na dhāreti, dosacarito, bhante , dosavasena mantitaṃ guyhaṃ vivarati na dhāreti, mūḷho mohavasena mantitaṃ guyhaṃ vivarati na dhāreti, bhīruko bhayavasena mantitaṃ guyhaṃ vivarati na dhāreti, āmisagaruko āmisahetu mantitaṃ guyhaṃ vivarati na dhāreti, itthī paññāya ittaratāya mantitaṃ guyhaṃ vivarati na dhāreti, soṇḍiko surālolatāya mantitaṃ guyhaṃ vivarati na dhāreti, paṇḍako anekaṃsikatāya mantitaṃ guyhaṃ vivarati na dhāreti, dārako capalatāya mantitaṃ guyhaṃ vivarati na dhāreti. Bhavatīha – ᅟᅟ‘‘‘Ratto duṭṭho ca mūḷho ca, bhīru āmisagaruko [āmisacakkhuko (sī. pī.)]; ᅟᅟItthī soṇḍo paṇḍako ca, navamo bhavati dārako. ᅟᅟ‘‘Navete puggalā loke, ittarā calitā calā; ᅟᅟEtehi mantitaṃ guyhaṃ, khippaṃ bhavati pākaṭa’’’nti. ᅟᅟNava guyhamantavidhaṃsakā puggalā. Aṭṭha paññāpaṭilābhakāraṇaṃ ᅟᅟ‘‘Bhante nāgasena, aṭṭhahi kāraṇehi buddhi pariṇamati paripākaṃ gacchati. Katamehi aṭṭhahi? Vayapariṇāmena buddhi pariṇamati paripākaṃ gacchati, yasapariṇāmena buddhi pariṇamati paripākaṃ gacchati, paripucchāya buddhi pariṇamati paripākaṃ gacchati, titthasaṃvāsena buddhi pariṇamati paripākaṃ gacchati, yoniso manasikārena buddhi pariṇamati paripākaṃ gacchati, sākacchāya buddhi pariṇamati paripākaṃ gacchati, snehūpasevanena buddhi pariṇamati paripākaṃ gacchati, patirūpadesavāsena buddhi pariṇamati paripākaṃ gacchati. Bhavatīha – ᅟᅟ‘‘‘Vayena yasapucchāhi, titthavāsena yoniso; ᅟᅟSākacchā snehasaṃsevā, patirūpavasena ca. ᅟᅟ‘‘Etāni aṭṭha ṭhānāni, buddhivisadakāraṇā; ᅟᅟYesaṃ etāni sambhonti, tesaṃ buddhi pabhijjatī’’’ti. ᅟᅟAṭṭha paññāpaṭilābhakāraṇāni. Ācariyaguṇaṃ ᅟᅟ‘‘Bhante nāgasena, ayaṃ bhūmibhāgo aṭṭha mantadosavivajjito, ahañca loke paramo mantisahāyo [mantasahāyo (sī.)], guyhamanurakkhī cāhaṃ yāvāhaṃ jīvissāmi tāva guyhamanurakkhissāmi, aṭṭhahi ca me kāraṇehi buddhi pariṇāmaṃ gatā, dullabho etarahi mādiso antevāsī, sammā paṭipanne antevāsike ye ācariyānaṃ pañcavīsati ācariyaguṇā, tehi guṇehi ācariyena sammā paṭipajjitabbaṃ. Katame pañcavīsati guṇā? ᅟᅟ‘‘Idha, bhante nāgasena, ācariyena antevāsimhi satataṃ samitaṃ ārakkhā upaṭṭhapetabbā, asevanasevanā jānitabbā, pamattāppamattā jānitabbā, seyyavakāso jānitabbo, gelaññaṃ jānitabbaṃ, bhojanassa [bhojanīyaṃ (syā.)] laddhāladdhaṃ jānitabbaṃ, viseso jānitabbo, pattagataṃ saṃvibhajitabbaṃ, assāsitabbo ‘mā bhāyi, attho te abhikkamatī’ti, ‘iminā puggalena paṭicaratī’ti [paṭicarāhīti (ka.)] paṭicāro jānitabbo, gāme paṭicāro jānitabbo, vihāre paṭicāro jānitabbo, na tena hāso davo kātabbo [na tena saha sallāpo kātabbo (sī. pī.)], tena saha ālāpo kātabbo, chiddaṃ disvā adhivāsetabbaṃ, sakkaccakārinā bhavitabbaṃ, akhaṇḍakārinā bhavitabbaṃ, arahassakārinā bhavitabbaṃ, niravasesakārinā bhavitabbaṃ, ‘janemimaṃ [jānemimaṃ (syā.)] sippesū’ti janakacittaṃ upaṭṭhapetabbaṃ, ‘kathaṃ ayaṃ na parihāyeyyā’ti vaḍḍhicittaṃ upaṭṭhapetabbaṃ, ‘balavaṃ imaṃ karomi sikkhābalenā’ti cittaṃ upaṭṭhapetabbaṃ, mettacittaṃ upaṭṭhapetabbaṃ, āpadāsu na vijahitabbaṃ, karaṇīye nappamajjitabbaṃ, khalite dhammena paggahetabboti. Ime kho, bhante, pañcavīsati ācariyassa ācariyaguṇā, tehi guṇehi mayi sammā paṭipajjassu, saṃsayo me, bhante, uppanno, atthi meṇḍakapañhā jinabhāsitā , anāgate addhāne tattha viggaho uppajjissati, anāgate ca addhāne dullabhā bhavissanti tumhādisā buddhimanto, tesu me pañhesu cakkhuṃ dehi paravādānaṃ niggahāyā’’ti. Upāsakaguṇaṃ ᅟᅟThero ‘‘sādhū’’ti sampaṭicchitvā dasa upāsakassa upāsakaguṇe paridīpesi. ‘‘Dasa ime, mahārāja, upāsakassa upāsakaguṇā. Katame dasa , idha, mahārāja, upāsako saṅghena samānasukhadukkho hoti, dhammādhipateyyo hoti, yathābalaṃ saṃvibhāgarato hoti, jinasāsanaparihāniṃ disvā abhivaḍḍhiyā vāyamati. Sammādiṭṭhiko hoti, apagatakotūhalamaṅgaliko jīvitahetupi na aññaṃ satthāraṃ uddisati, kāyikavācasikañcassa rakkhitaṃ hoti, samaggārāmo hoti samaggarato, anusūyako hoti, na ca kuhanavasena sāsane carati, buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti. Ime kho, mahārāja, dasa upāsakassa upāsakaguṇā, te sabbe guṇā tayi saṃvijjanti, taṃ te yuttaṃ pattaṃ anucchavikaṃ patirūpaṃ yaṃ tvaṃ jinasāsanaparihāniṃ disvā abhivaḍḍhiṃ icchasi, karomi te okāsaṃ, puccha maṃ tvaṃ yathāsukha’’nti. ᅟᅟMeṇḍakapañhārambhakathā niṭṭhitā. # comp ## 註解 [^1]: ℃1.避開八處ᅟ2.八人毀滅ᅟ3.九洩密人ᅟ4.得慧八因素 ᅟᅟ5.老師德行ᅟ6.優婆塞德行 [^2]: ℃「九分的」(Navaṅgaṃ),應指「九分教」(navaṅgikaṃ)。