<title>Paṭisambhidāmagga</title> # north 無礙解道 28.念住的談論 (12/29/2019初稿 ) # nikaya ᅟ8.念住的談論 ᅟᅟ34.起源於舍衛城。 ᅟᅟ「[[note0#031|比丘]]們!有這些[[note2#286|四念住]],哪四個?比丘們!這裡,比丘[[note1#176|在身上隨看身地]]住:熱心的、正知的、有念的,調伏世間中的[[note4#435|貪婪]]、憂後;在諸受上……(中略)在心上……在諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。比丘們!這是四念住。」\[[SN47.24](SN1421)] ᅟᅟ35.(一)如何在身上隨看身地住?在這裡,某人隨看地身為無常的,非為常的;他隨看為苦的,非為樂的;他隨看為無我,非為真我;他厭,不歡喜;他[[note5#558|離染]],不被染;他使之滅,不使之集;他[[note2#211|斷念]],不拿取。當他隨看為無常的時捨斷常想;當他隨看為苦的時捨斷樂想;當他隨看為無我時捨斷真我想;當他厭時捨斷歡喜;當他離染時捨斷貪;當他使之滅時捨斷集;當他斷念時捨斷拿取。以這七個行相他隨看身,身為現起,不是念;念為現起與念,以那個念與那個智他隨看身,因為那樣被稱為:在身上隨看身的念住。 ᅟᅟ「修習」:有四種修習:在那裡對所生諸法以不超越義的修習、對諸根以一味義的修習、以那個進入活力運載義的修習、以練習義的修習。 ᅟᅟ在這裡,某人隨看水身……(中略)火身……風身……頭髮身……體毛身……表皮身……皮膚身……肌肉身……血身……筋腱身……骨骼身……骨髓身為無常的,非為常的;他隨看為苦的,非為樂的;他隨看為無我,非為真我;他厭,不歡喜;他離染,不被染;他使之滅,不使之集;他斷念,不拿取。當他隨看為無常的時捨斷常想;當他隨看為苦的時捨斷樂想;當他隨看為無我時捨斷真我想;當他厭時捨斷歡喜;當他離染時捨斷貪;當他使之滅時捨斷集;當他斷念時捨斷拿取。以這七個行相他隨看身,身為現起,不是念;念為現起與念,以那個念與那個智他隨看身,因為那樣被稱為:在身上隨看身的念住。 ᅟᅟ「修習」:有四種修習:在那裡對所生諸法以不超越義的修習、對諸根以一味義的修習、以那個進入活力運載義的修習、以練習義的修習。這樣在身上隨看身地住。(Ka) ᅟᅟ(二)如何在諸受上隨看受地住?在這裡,某人隨看樂受為無常的,非為常的……(中略)斷念,不拿取。當他隨看為無常的時捨斷常想……(中略)當他斷念時捨斷拿取。以這七個行相他隨看受,受為現起,不是念;念為現起與念,以那個念與那個智他隨看受,因為那樣被稱為:在諸受上隨看受地的念住。 ᅟᅟ「修習」:有四種修習:……(中略)以練習義的修習。……(中略)在這裡,某人[隨看]苦受……(中略)不苦不樂受……肉體的樂受……精神的樂受……肉體的苦受……精神的苦受……肉體的不苦不樂受……精神的不苦不樂受……眼觸所生受……耳觸所生受……鼻觸所生受……舌觸所生受……身觸所生受……隨看意觸所生受為無常的,非為常的……(中略)當他斷念時捨斷拿取。以這七個行相他隨看受,受為現起,不是念;念為現起與念,以那個念與那個智他隨看受,因為那樣被稱為:在諸受上隨看受地的念住。 ᅟᅟ「修習」:有四種修習:……(中略)。這樣在諸受上隨看受地住。(Kha) ᅟᅟ(三)如何在心上隨看心地住?在這裡,某人隨看有貪的心為無常的,非為常的……(中略)斷念,不拿取。當他隨看為無常的時捨斷常想……(中略)當他斷念時捨斷拿取。以這七個行相他隨看心,心為現起,不是念;念為現起與念,以那個念與那個智他隨看心,因為那樣被稱為:在心上隨看心地的念住。 ᅟᅟ「修習」:有四種修習:……(中略)以練習義的修習。 ᅟᅟ在這裡,某人隨看離貪的心……(中略)有瞋的心……離瞋的心……有癡的心……離癡的心……[[note6#674|收斂的心]]……散亂的心……廣大的心……未廣大的心……有更上的心……無更上的心……得定的心……未得定的心……已解脫的心……未解脫的心……眼識……耳識……鼻識……舌識……身識……[隨看]意識為無常的,非為常的……(中略)斷念,不拿取。當他隨看為無常的時捨斷常想……(中略)當他斷念時捨斷拿取。以這七個行相他隨看心,心為現起,不是念;念為現起與念,以那個念與那個智他隨看心,因為那樣被稱為:在心上隨看心地的念住。 ᅟᅟ「修習」:有四種修習:……(中略)以練習義的修習。這樣在心上隨看心地住。(Ga) ᅟᅟ(四)如何在諸法上隨看法地住?在這裡,某人除了身以外,除了受以外,除了心以外,隨看法為無常的,非為常的;他隨看為苦的,非為樂的;他隨看為無我,非為真我;他厭,不歡喜;他離染,不被染;他使之滅,不使之集;他斷念,不拿取。當他隨看為無常的時捨斷常想;當他隨看為苦的時捨斷樂想;當他隨看為無我時捨斷真我想;當他厭時捨斷歡喜;當他離染時捨斷貪;當他使之滅時捨斷集;當他斷念時捨斷拿取。以這七個行相他隨看法,法為現起,不是念;念為現起與念,以那個念與那個智他隨看法,因為那樣被稱為:在諸法上隨看法的念住。 ᅟᅟ「修習」:有四種修習:在那裡對所生諸法以不超越義的修習、對諸根以一味義的修習、以那個進入活力運載義的修習、以練習義的修習。這樣在諸法上隨看法地住。(Gha) ᅟᅟ念住的談論終了。 # pali ᅟ8. Satipaṭṭhānakathā ᅟᅟ34. Sāvatthinidānaṃ . ‘‘Cattārome , bhikkhave, satipaṭṭhānā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Vedanāsu…pe… citte… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ime kho, bhikkhave, cattāro satipaṭṭhānā’’ti. ᅟᅟ35. [Ka] kathaṃ kāye kāyānupassī viharati? Idhekacco pathavīkāyaṃ aniccato anupassati, no niccato; dukkhato anupassati, no sukhato; anattato anupassati, no attato; nibbindati, no nandati; virajjati, no rajjati; nirodheti, no samudeti, paṭinissajjati, no ādiyati . Aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati – ‘‘kāye kāyānupassanāsatipaṭṭhānā’’. ᅟᅟBhāvanāti catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. ᅟᅟIdhekacco āpokāyaṃ…pe… tejokāyaṃ… vāyokāyaṃ… kesakāyaṃ… lomakāyaṃ… chavikāyaṃ… cammakāyaṃ… maṃsakāyaṃ… rudhirakāyaṃ… nhārukāyaṃ [nahārukāyaṃ (syā.)] … aṭṭhikāyaṃ… aṭṭhimiñjakāyaṃ aniccato anupassati, no niccato; dukkhato anupassati, no sukhato ; anattato anupassati, no attato; nibbindati, no nandati; virajjati, no rajjati, nirodheti, no samudeti; paṭinissajjati, no ādiyati. Aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati . Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati – ‘‘kāye kāyānupassanāsatipaṭṭhānā’’. ᅟᅟBhāvanāti catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. Evaṃ kāye kāyānupassī viharati. ᅟᅟ[Kha] kathaṃ vedanāsu vedanānupassī viharati? Idhekacco sukhaṃ vedanaṃ aniccato anupassati, no niccato…pe… paṭinissajjati, no ādiyati. Aniccato anupassanto niccasaññaṃ pajahati…pe… paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi vedanaṃ anupassati. Vedanā upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ vedanaṃ anupassati. Tena vuccati – ‘‘vedanāsu vedanānupassanāsatipaṭṭhānā’’. ᅟᅟBhāvanāti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā…pe… idhekacco dukkhaṃ vedanaṃ…pe… adukkhamasukhaṃ vedanaṃ… sāmisaṃ sukhaṃ vedanaṃ… nirāmisaṃ sukhaṃ vedanaṃ… sāmisaṃ dukkhaṃ vedanaṃ… nirāmisaṃ dukkhaṃ vedanaṃ… sāmisaṃ adukkhamasukhaṃ vedanaṃ… nirāmisaṃ adukkhamasukhaṃ vedanaṃ… cakkhusamphassajaṃ vedanaṃ… sotasamphassajaṃ vedanaṃ… ghānasamphassajaṃ vedanaṃ… jivhāsamphassajaṃ vedanaṃ… kāyasamphassajaṃ vedanaṃ… manosamphassajaṃ vedanaṃ aniccato anupassati, no niccato…pe… paṭinissajjati, no ādiyati. Aniccato anupassanto niccasaññaṃ pajahati…pe… paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi vedanaṃ anupassati. Vedanā upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ vedanaṃ anupassati. Tena vuccati – ‘‘vedanāsu vedanānupassanāsatipaṭṭhānā’’. ᅟᅟBhāvanāti catasso bhāvanā…pe… evaṃ vedanāsu vedanānupassī viharati. ᅟᅟ[Ga] kathaṃ citte cittānupassī viharati? Idhekacco sarāgaṃ cittaṃ aniccato anupassati, no niccato…pe… paṭinissajjati, no ādiyati. Aniccato anupassanto niccasaññaṃ pajahati…pe… paṭinissajjanto ādānaṃ pajahati . Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati – ‘‘citte cittānupassanāsatipaṭṭhānā’’. ᅟᅟBhāvanāti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. ᅟᅟIdhekacco vītarāgaṃ cittaṃ…pe… sadosaṃ cittaṃ… vītadosaṃ cittaṃ… samohaṃ cittaṃ… vītamohaṃ cittaṃ… saṃkhittaṃ cittaṃ… vikkhittaṃ cittaṃ… mahaggataṃ cittaṃ… amahaggataṃ cittaṃ… sauttaraṃ cittaṃ… anuttaraṃ cittaṃ… samāhitaṃ cittaṃ… asamāhitaṃ cittaṃ… vimuttaṃ cittaṃ… avimuttaṃ cittaṃ… cakkhuviññāṇaṃ… sotaviññāṇaṃ… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ… manoviññāṇaṃ aniccato anupassati, no niccato…pe… paṭinissajjati, no ādiyati. Aniccato anupassanto niccasaññaṃ pajahati…pe… paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati – ‘‘citte cittānupassanāsatipaṭṭhānā’’. ᅟᅟBhāvanāti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Evaṃ citte cittānupassī viharati. ᅟᅟ[Gha] kathaṃ dhammesu dhammānupassī viharati? Idhekacco ṭhapetvā kāyaṃ ṭhapetvā vedanaṃ ṭhapetvā cittaṃ tadavasese dhamme aniccato anupassati, no niccato; dukkhato anupassati, no sukhato; anattato anupassati, no attato; nibbindati, no nandati; virajjati, no rajjati; nirodheti, no samudeti; paṭinissajjati, no ādiyati. Aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi te dhamme anupassati. Dhammā upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena te dhamme anupassati. Tena vuccati – ‘‘dhammesu dhammānupassanāsatipaṭṭhānā’’. ᅟᅟBhāvanāti catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. Evaṃ dhammesu dhammānupassī viharatīti. ᅟᅟSatipaṭṭhānakathā niṭṭhitā. # comp