<title>Petavatthu</title>
# north
餓鬼事 1.如田 (7/31/2024初稿 )
# nikaya
對那位[[note0#012|世尊]]、[[note0#005|阿羅漢]]、[[note0#006|遍正覺者]]禮敬
小部
餓鬼事經典
1.蛇品
ᅟ1.如田餓鬼事
ᅟᅟ1.[世尊:-㊟]
ᅟ「阿羅漢如田,施與者如耕作者,
ᅟᅟ所施物如種子,從這裡生出果實。
ᅟᅟ2.
ᅟᅟ這個種子、耕作田,是為了餓鬼們與施與者,
ᅟᅟ餓鬼們食用它,施與者以福德增長。
ᅟᅟ3.
ᅟᅟ就在這裡做善的後,以及供養餓鬼們後,
ᅟᅟ而走入天界處:做賢善的業後。」
ᅟᅟ如田餓鬼事,第一。
# pali
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Petavatthupāḷi
ᅟ1. Uragavaggo
ᅟ 1. Khettūpamapetavatthu
ᅟᅟ1.
ᅟᅟ‘‘Khettūpamā arahanto, dāyakā kassakūpamā;
ᅟᅟBījūpamaṃ deyyadhammaṃ, etto nibbattate phalaṃ.
ᅟᅟ2.
ᅟᅟ‘‘Etaṃ bījaṃ kasi khettaṃ, petānaṃ dāyakassa ca;
ᅟᅟTaṃ petā paribhuñjanti, dātā puññena vaḍḍhati.
ᅟᅟ3.
ᅟᅟ‘‘Idheva kusalaṃ katvā, pete ca paṭipūjiya;
ᅟᅟSaggañca kamati [gamati (ka.)] ṭṭhānaṃ, kammaṃ katvāna bhaddaka’’nti.
ᅟᅟKhettūpamapetavatthu paṭhamaṃ.
# comp
## 註解
: