<title>Petavatthu</title> # north 餓鬼事 1.如田 (7/31/2024初稿 ) # nikaya 對那位[[note0#012|世尊]]、[[note0#005|阿羅漢]]、[[note0#006|遍正覺者]]禮敬 小部 餓鬼事經典 1.蛇品 ᅟ1.如田餓鬼事 ᅟᅟ1.[世尊:-㊟] ᅟ「阿羅漢如田,施與者如耕作者, ᅟᅟ所施物如種子,從這裡生出果實。 ᅟᅟ2. ᅟᅟ這個種子、耕作田,是為了餓鬼們與施與者, ᅟᅟ餓鬼們食用它,施與者以福德增長。 ᅟᅟ3. ᅟᅟ就在這裡做善的後,以及供養餓鬼們後, ᅟᅟ而走入天界處:做賢善的業後。」 ᅟᅟ如田餓鬼事,第一。 # pali Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Petavatthupāḷi ᅟ1. Uragavaggo ᅟ 1. Khettūpamapetavatthu ᅟᅟ1. ᅟᅟ‘‘Khettūpamā arahanto, dāyakā kassakūpamā; ᅟᅟBījūpamaṃ deyyadhammaṃ, etto nibbattate phalaṃ. ᅟᅟ2. ᅟᅟ‘‘Etaṃ bījaṃ kasi khettaṃ, petānaṃ dāyakassa ca; ᅟᅟTaṃ petā paribhuñjanti, dātā puññena vaḍḍhati. ᅟᅟ3. ᅟᅟ‘‘Idheva kusalaṃ katvā, pete ca paṭipūjiya; ᅟᅟSaggañca kamati [gamati (ka.)] ṭṭhānaṃ, kammaṃ katvāna bhaddaka’’nti. ᅟᅟKhettūpamapetavatthu paṭhamaṃ. # comp ## 註解 :