<title>Petavatthu</title> # north 餓鬼事 7.捕鹿獵人 (8/17/2024初稿 ) # nikaya 7.捕鹿獵人餓鬼事(32.)\* ᅟᅟ478.[那羅陀上座:-㊟] ᅟ「青年被男女置於前面,你以誘人的(能被染的)諸欲種類輝耀, ᅟᅟ在白天你領受懲罰,在前生中你做什麼?」 ᅟᅟ479.[餓鬼:-㊟] ᅟ「我在能被喜樂的王舍城,在能被喜樂的耆梨跋提城, ᅟᅟ之前是捕鹿獵人,血手的殘暴者。 ᅟᅟ480. ᅟᅟ在作不敵對的諸生物上,在個個眾生上是邪惡意者, ᅟᅟ極殘酷的我經常走動:以其他的之殺害為喜樂者、不抑制者。 ᅟᅟ481. ᅟᅟ那個我有善意的同伴,是有信的優婆塞, ᅟᅟ對我憐愍的他也,一再阻止: ᅟᅟ482. ᅟᅟ你不要作惡業,親愛的!你不要去惡趣, ᅟᅟ如果死後你想要樂,請你從生命殺害、無抑制戒絕。 ᅟᅟ483. ᅟᅟ那個我聽聞,想要樂的、有利益的、有憐愍的言說後, ᅟᅟ我不執行(做)全部的教誡:長久惡的極喜樂者、無覺慧者。 ᅟᅟ484. ᅟᅟ廣大的、極聰明的他對我,又以憐愍在抑制上建立, ᅟᅟ如果在白天你殺害諸生命,那麼請你在夜間有抑制。 ᅟᅟ485. ᅟᅟ那個我在白天殺害諸生命後,在夜間是戒絕者、抑制者, ᅟᅟ在夜間我享受,在白天不幸的我被咬。 ᅟᅟ486. ᅟᅟ以那個善的業,在夜間我領受非人的, ᅟᅟ在白天如被反擊者,狗兒們追逐、到處咬。 ᅟᅟ487. ᅟᅟ而凡那些在[[note0#008|善逝]]的教說上,常恆實踐者,堅固熱心者, ᅟᅟ我想他們就對不死全部地,到達[[note0#090|無為的]]境界。」 ᅟᅟ捕鹿獵人餓鬼事,第七。 # pali 7. Migaluddakapetavatthu ᅟᅟ478. ᅟᅟ‘‘Naranāripurakkhato yuvā, rajanīyehi kāmaguṇehi [kāmehi (ka.)] sobhasi; ᅟᅟDivasaṃ anubhosi kāraṇaṃ, kimakāsi purimāya jātiyā’’ti. ᅟᅟ479. ᅟᅟ‘‘Ahaṃ rājagahe ramme, ramaṇīye giribbaje; ᅟᅟMigaluddo pure āsiṃ, lohitapāṇi dāruṇo. ᅟᅟ480. ᅟᅟ‘‘Avirodhakaresu pāṇisu, puthusattesu paduṭṭhamānaso; ᅟᅟVicariṃ atidāruṇo sadā [tadā (sī.)], parahiṃsāya rato asaññato. ᅟᅟ481. ᅟᅟ‘‘Tassa me sahāyo suhadayo [suhado (sī.)], saddho āsi upāsako; ᅟᅟSopi [so hi (syā.)] maṃ anukampanto, nivāresi punappunaṃ. ᅟᅟ482. ᅟᅟ‘‘‘Mākāsi pāpakaṃ kammaṃ, mā tāta duggatiṃ agā; ᅟᅟSace icchasi pecca sukhaṃ, virama pāṇavadhā asaṃyamā’. ᅟᅟ483. ᅟᅟ‘‘Tassāhaṃ vacanaṃ sutvā, sukhakāmassa hitānukampino; ᅟᅟNākāsiṃ sakalānusāsaniṃ, cirapāpābhirato abuddhimā. ᅟᅟ484. ᅟᅟ‘‘So maṃ puna bhūrisumedhaso, anukampāya saṃyame nivesayi; ᅟᅟ‘Sace divā hanasi pāṇino, atha te rattiṃ bhavatu saṃyamo’. ᅟᅟ485. ᅟᅟ‘‘Svāhaṃ divā hanitvā pāṇino, virato rattimahosi saññato; ᅟᅟRattāhaṃ paricāremi, divā khajjāmi duggato. ᅟᅟ486. ᅟᅟ‘‘Tassa kammassa kusalassa, anubhomi rattiṃ amānusiṃ; ᅟᅟDivā paṭihatāva [paṭihatā ca (ka.)] kukkurā, upadhāvanti samantā khādituṃ. ᅟᅟ487. ᅟᅟ‘‘Ye ca te satatānuyogino, dhuvaṃ payuttā sugatassa sāsane; ᅟᅟMaññāmi te amatameva kevalaṃ, adhigacchanti padaṃ asaṅkhata’’nti. ᅟᅟMigaluddakapetavatthu sattamaṃ. # comp ## 註解 :