<title>雜阿含220經</title> # north 〖agama〗北傳:雜阿含220經〖nikaya〗南傳:相應部35相應149經〖subject〗關涉主題:實踐/觀無常苦非我 # agama ## 雜阿含220經[正聞本287經/佛光本222經] (入處相應/六入處誦/修多羅)(莊春江標點) ᅟᅟ[[note0#001|如是我聞]]: ᅟᅟ[[note0#002|一時]],[[note0#003|佛]]住舍衛國祇樹給孤獨園。 ᅟᅟ爾時,[[note0#012|世尊]]告諸[[note0#031|比丘]]: ᅟᅟ「有似趣涅槃道跡,云何為似趣涅槃道跡?觀察眼非我,若色,眼識,眼觸因緣生受:若內覺若苦、若樂、不苦不樂,彼亦觀察{無常}[非我];耳、鼻、舌、身、意亦復如是,是名似趣涅槃道跡。」 ᅟᅟ佛說此經已,諸比丘聞佛所說,歡喜奉行。 # nikaya ## 相應部35相應149經/無我-有益涅槃經 (處相應/處篇/修多羅)(莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!我將為你們教導有益涅槃道跡,你們要聽它!……(中略)。 ᅟᅟ比丘們!而哪個是那個有益涅槃道跡? ᅟᅟ比丘們!這裡,比丘看『眼是無我。』看『諸色是無我。』看『眼識是無我。』看『眼觸是無我。』看『又凡以這眼觸[[note1#180|為緣]]生起感受的樂,或苦,或不苦不樂那也是無我。』 ᅟᅟ……(中略)看『意是無我。』看『諸法是無我。』看『意識是無我。』看『意觸是無我。』看『又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂那也是無我。』 ᅟᅟ比丘們!這是那個有益涅槃道跡。」 # pali ## 巴利語經文 (台灣嘉義法雨道場流通的word版本) [SN35.149](SN0983)/(4) Anattanibbānasappāyasuttaṃ ᅟᅟ 149. “Nibbānasappāyaṃ vo, bhikkhave, paṭipadaṃ desessāmi. Taṃ suṇātha …pe… katamā ca sā, bhikkhave, nibbānasappāyā paṭipadā? Idha, bhikkhave, bhikkhu cakkhuṃ anattāti passati, rūpā anattāti passati, cakkhuviññāṇaṃ anattāti passati, cakkhusamphasso anattāti passati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattāti passati …pe… mano anattāti passati, dhammā anattāti passati, manoviññāṇaṃ anattāti passati, manosamphasso anattāti passati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattāti passati. Ayaṃ kho sā, bhikkhave, nibbānasappāyā paṭipadā”ti. Catutthaṃ. # comp