<title>雜阿含478經</title> # north 〖agama〗北傳:雜阿含478經〖nikaya〗南傳:相應部36相應26經〖subject〗關涉主題:實踐/受的七處 # agama ## 雜阿含478經[正聞本747經/佛光本477經] (受相應/雜因誦/修多羅)(莊春江標點) ᅟᅟ[[note0#001|如是我聞]]: ᅟᅟ[[note0#002|一時]],[[note0#003|佛]]住王舍城迦蘭陀竹園。 ᅟᅟ爾時,[[note0#012|世尊]]告諸[[note0#031|比丘]]: ᅟᅟ「云何為受?云何受集?云何受滅?云何受集道跡?云何受[[note0#069|滅道跡]]?」 ᅟᅟ諸比丘白佛言: ᅟᅟ「世尊是法根、[[note0#056|法眼]]、法依,[[note0#044|善哉]]!世尊!唯願廣說,諸比丘聞已,當受奉行。」 ᅟᅟ佛告諸比丘:「諦聽![[note0#043|善思]]!當為汝說。」 ᅟᅟ佛告比丘: ᅟᅟ「有三受:樂受、苦受、不苦不樂受。 ᅟᅟ觸集是受集;觸滅是受滅。 ᅟᅟ若於受愛樂、讚歎、染著、堅住,是名受集道跡。 ᅟᅟ若於受不愛樂、讚歎、染著、堅住,是名受滅道跡。 ᅟᅟ若受因緣生樂喜,是名受[[note2#295|味]]。 ᅟᅟ若受無常、變易,是名受[[note2#293|患]]。 ᅟᅟ若於受斷欲貪,越欲貪,是名受[[note2#294|離]]。」 ᅟᅟ佛說此經已,諸比丘聞佛所說,歡喜奉行。 # nikaya ## 相應部36相應26經/眾多比丘經 (受相應/處篇/修多羅)(莊春江譯) ᅟᅟ那時,眾多[[note0#031|比丘]]去見[[note0#012|世尊]]。抵達後……(中略)在一旁坐下的那些比丘對世尊說這個: ᅟᅟ「[[note0#045|大德]]!什麼是受?什麼是受[[note0#067|集]]?什麼是導向受集道跡?什麼是受[[note0#068|滅]]?什麼是導向受[[note0#069|滅道跡]]?什麼是受的[[note2#295|樂味]]?什麼是[[note2#293|過患]]?什麼是[[note2#294|出離]]?」 ᅟᅟ「比丘們!有這三受:樂受、苦受、不苦不樂受,比丘們!這些被稱為受。以觸集而有受集,渴愛是導向受集道跡。以觸滅……(中略)凡在受上意欲貪的調伏、意欲貪的捨斷,這是受的出離。」 # pali ## 巴利語經文 (台灣嘉義法雨道場流通的word版本) [SN36.26](SN1078)/(6) Sambahulabhikkhusuttaṃ ᅟᅟ 274. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā …pe… ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ– “katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā? Katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇan”ti? “Tisso imā, bhikkhave, vedanā– sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā vuccanti, bhikkhave, vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā …pe… yo vedanāya chandarāgavinayo chandarāgappahānaṃ. Idaṃ vedanāya nissaraṇan”ti. Chaṭṭhaṃ. # comp