<title>雜阿含816經</title>
# north
〖agama〗北傳:雜阿含816經〖nikaya〗南傳:增支部3集91經〖subject〗關涉主題:教理/三學的內容
# agama
## 雜阿含816經[正聞本1104經/佛光本828經]
(學相應/道品誦/修多羅)(莊春江標點)
ᅟᅟ[[note0#001|如是我聞]]:
ᅟᅟ[[note0#002|一時]],[[note0#003|佛]]住舍衛國祇樹給孤獨園。
ᅟᅟ爾時,[[note0#012|世尊]]告諸[[note0#031|比丘]]:
ᅟᅟ「有三學,何等為三?謂增上戒學,[[note3#332|增上意學]],增上慧學。」
ᅟᅟ爾時,世尊即說偈言:
ᅟᅟ「三學具足者,是比丘正行,增上戒心慧,三法勤精進。
ᅟᅟᅟ勇猛堅固城,常守護諸根,如晝如其夜,如夜亦如晝。
ᅟᅟᅟ如前如其後,如後亦如前,如上如其下,如下亦如上。
ᅟᅟᅟ無量諸[[note1#182|三昧]],映一切諸方,是說為覺跡,第一清涼集。
ᅟᅟᅟ捨離[[note2#207|無明]]諍,其心[[note0#028|善解脫]],我為世間覺,明行悉具足。
ᅟᅟᅟ正念不忘住,其心得解脫,身壞而命終,如燈盡火滅。」
ᅟᅟ佛說此經已,諸比丘聞佛所說,歡喜奉行。
# nikaya
## 增支部3集91經/三學經第二
(莊春江譯)
ᅟᅟ「[[note0#031|比丘]]們!有這三學,哪三個?增上戒學、[[note3#332|增上心學]]、增上慧學。
ᅟᅟ比丘們!而什麼是增上戒學?比丘們!這裡,比丘是持戒者……(中略)[[note3#382|在諸學處上受持後學習]],比丘們!這被稱為增上戒學。
ᅟᅟ比丘們!而什麼是增上心學?比丘們!這裡,比丘就從離諸欲後……(中略)[[note0#066|進入後住於]][不苦不樂,[[note4#494|平靜、念遍純淨]]的]第四禪,比丘們!這被稱為增上心學。
ᅟᅟ比丘們!而什麼是增上慧學?比丘們!這裡,比丘以諸[[note1#188|漏]]的滅盡,以證智自作證後,在當生中進入後住於無漏[[note0#016|心解脫]]、[[note5#539|慧解脫]],比丘們!這被稱為增上慧學。比丘們!這是三學。」
ᅟᅟ「增上戒、增上心、增上慧與有活力者,
ᅟᅟᅟ強力的、堅定的禪修者,具念者、根已守護者應該行:
ᅟᅟᅟ後如前那樣地,前如後那樣地,
ᅟᅟᅟ上如下那樣地,下如上那樣地。
ᅟᅟᅟ在夜間如在白天那樣地,在白天如在夜間那樣地,
ᅟᅟᅟ以無量定,征服一切方向後。
ᅟᅟᅟ他們說那是[[note1#193|有學]]道跡,及完全純淨的行,
ᅟᅟᅟ他們說那是世間中[[note1#185|正覺者]],明智者、到達道跡終極者[^1]。
ᅟᅟᅟ以識的滅,渴愛滅盡的解脫者,
ᅟᅟᅟ如燈火的熄滅,那是心的解脫。」
# pali
## 巴利語經文
(台灣嘉義法雨道場流通的word版本)
[AN3.91](AN0514)(另版[AN3.90](AN0513))/ 10. Dutiyasikkhattayasuttaṃ
ᅟᅟ 91. “Tisso imā, bhikkhave, sikkhā. Katamā tisso? Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.
ᅟᅟ “Katamā ca, bhikkhave, adhisīlasikkhā? Idha, bhikkhave, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu. Ayaṃ vuccati, bhikkhave, adhisīlasikkhā.
ᅟᅟ “Katamā ca, bhikkhave, adhicittasikkhā? Idha, bhikkhave, bhikkhu vivicceva kāmehi …pe… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, adhicittasikkhā.
ᅟᅟ “Katamā ca, bhikkhave, adhipaññāsikkhā? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, bhikkhave, adhipaññā sikkhā. Imā kho, bhikkhave, tisso sikkhā”ti.
ᅟᅟ “Adhisīlaṃ adhicittaṃ, adhipaññañca vīriyavā;
ᅟᅟ Thāmavā dhitimā jhāyī, sato guttindriyo care.
ᅟᅟ “Yathā pure tathā pacchā, yathā pacchā tathā pure;
ᅟᅟ Yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho.
ᅟᅟ “Yathā divā tathā rattiṃ, yathā rattiṃ tathā divā;
ᅟᅟ Abhibhuyya disā sabbā, appamāṇasamādhinā.
ᅟᅟ “Tamāhu sekhaṃ paṭipadaṃ, atho saṃsuddhacāriyaṃ.
ᅟᅟ Tamāhu loke sambuddhaṃ, dhīraṃ paṭipadantaguṃ.
ᅟᅟ “Viññāṇassa nirodhena, taṇhākkhayavimuttino;
ᅟᅟ Pajjotasseva nibbānaṃ, vimokkho hoti cetaso”ti. Dasamaṃ.
# comp
[^1]: ℃「到達行道終點者」(paṭipadantaguṃ, paṭipadā+anta+gu),菩提比丘長老英譯為「已完成實行者」(who has fulfilled the practice)。按:《滿足希求》以「到達行道邊(終點)者」(paṭipattiyā antaṃ gataṃ)解說,今準此譯。