<title>雜阿含843經</title> # north 〖agama〗北傳:雜阿含843經〖nikaya〗南傳:相應部55相應4-5經〖subject〗關涉主題:實踐/四預流支 # agama ## 雜阿含843經[正聞本1146經/佛光本855經] (不壞淨相應/道品誦/修多羅)(莊春江標點) ᅟᅟ[[note0#001|如是我聞]]: ᅟᅟ[[note0#002|一時]],[[note0#003|佛]]住舍衛國祇樹給孤獨園。 ᅟᅟ爾時,世尊告[[note2#200|尊者]]舍利弗: ᅟᅟ「所謂流者,何等為流?」 ᅟᅟ舍利弗白佛言: ᅟᅟ「世尊所說流者,謂:八聖道。」 ᅟᅟ復問舍利弗: ᅟᅟ「謂[[note3#370|入流分]],何等為入流分?」 ᅟᅟ舍利弗白佛言: ᅟᅟ「世尊!有四種入流分,何等為四?謂:親近[[note0#041|善男子]],聽正法,內[[note1#114|正思惟]],[[note0#058|法、次法向]]。」 ᅟᅟ復問舍利弗:「[[note1#165|入流者]],成就幾法?」 ᅟᅟ舍利弗白佛言: ᅟᅟ「有四分成就入流者,何等為四?謂:於佛[[note2#233|不壞淨]],於法不壞淨,於僧不壞淨,聖戒成就。」 ᅟᅟ佛告舍利弗: ᅟᅟ「如汝所說,流者謂八聖道;入流分者有四種,謂:親近善男子,聽正法,內正思惟,法、次法向;入流者,成就四法,謂:於佛不壞淨,於法不壞淨,於僧不壞淨,聖戒成就。」 ᅟᅟ佛說此經已,尊者舍利弗聞佛所說,歡喜奉行。 # nikaya ## 相應部55相應5經/舍利弗經第二 (入流相應/大篇/修多羅)(莊春江譯) ᅟᅟ那時,[[note2#200|尊者]]舍利弗去見世尊。抵達後,向世尊[[note0#046|問訊]]後,在一旁坐下。世尊對在一旁坐下的尊者舍利弗說這個: ᅟᅟ「舍利弗!這被稱為『[[note3#370|入流支]]、入流支』,舍利弗!什麼是『入流支』呢?」 ᅟᅟ「[[note0#045|大德]]!善人的親近是入流支,正法的聽聞是入流支,[[note1#114|如理作意]]是入流支,法、隨法的實踐是入流支。」 ᅟᅟ「舍利弗![[note0#044|好]]!好!舍利弗!善人的親近是入流支,正法的聽聞是入流支,如理作意是入流支,法、隨法的實踐是入流支。 ᅟᅟ舍利弗!這被稱為『流、流』,舍利弗!什麼是『流』呢?」 ᅟᅟ「大德!這[[note5#525|八支聖道]]就是流,即:正見、正志、正語、正業、正命、正精進、正念、正定。」 ᅟᅟ「舍利弗!好!好!舍利弗!這八支聖道就是流,即:正見……(中略)正定。 ᅟᅟ舍利弗!這被稱為『入流者、入流者』,舍利弗!什麼是『入流者』呢?」 ᅟᅟ「大德!凡具備這八支聖道者,這位被稱為入流者:他是這樣名、這樣姓的這位尊者。」 ᅟᅟ「舍利弗!好!好!舍利弗!凡具備這八支聖道者,這位被稱為入流者:他是這樣名、這樣姓的這位尊者。」 ## 相應部55相應4經/舍利弗經第一 (入流相應/大篇/修多羅)(莊春江譯) ᅟᅟ[[note0#002|有一次]],[[note2#200|尊者]]舍利弗與尊者阿難住在舍衛城祇樹林給孤獨園。 ᅟᅟ那時,尊者阿難傍晚時,從[[note0#092|獨坐]]出來……(中略)在一旁坐下的尊者阿難對尊者舍利弗說這個: ᅟᅟ「舍利弗[[note2#201|學友]]!幾法的具備之因,這樣,這個人被世尊[[note1#179|記說]]為入流者、不墮[[note1#110|惡趣]]法者、[[note1#159|決定者]]、[[note1#160|正覺為彼岸者]]呢?」 ᅟᅟ「學友!四法的具備之因,這樣,這個人被世尊記說為入流者、不墮惡趣法者、決定者、正覺為彼岸者,哪四個?學友!這裡,[[note0#024|聖弟子]]在佛上具備不壞淨:『像這樣,那位[[note0#012|世尊]]……(中略)[[note0#011|天-人們的大師]]、[[note0#003|佛陀]]、[[note0#012|世尊]]。』在法上……(中略)在[[note3#375|僧團]]上……(中略)具備聖者喜愛的諸戒:無毀壞的……(中略)轉起定的。學友!這四法的具備之因,這樣,這個人被世尊記說為入流者、不墮惡趣法者、決定者、正覺為彼岸者。」 # pali ## 巴利語經文 (台灣嘉義法雨道場流通的word版本) [SN55.5](SN1628)/(5) Dutiyasāriputtasuttaṃ ᅟᅟ 1001. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca– “‘sotāpattiyaṅgaṃ, sotāpattiyaṅgan’ti hidaṃ, sāriputta, vuccati. Katamaṃ nu kho sāriputta, sotāpattiyaṅgan”ti? “Sappurisasaṃsevo hi, bhante, sotāpattiyaṅgaṃ, saddhammassavanaṃ sotāpattiyaṅgaṃ, yonisomanasikāro sotāpattiyaṅgaṃ, dhammānudhammappaṭipatti sotāpattiyaṅgan”ti. “Sādhu sādhu, sāriputta! Sappurisasaṃsevo hi, sāriputta, sotāpattiyaṅgaṃ, saddhammassavanaṃ sotāpattiyaṅgaṃ, yonisomanasikāro sotāpattiyaṅgaṃ, dhammānudhammappaṭipatti sotāpattiyaṅgaṃ”. ᅟᅟ “‘Soto, soto’ti hidaṃ, sāriputta, vuccati. Katamo nu kho, sāriputta, soto”ti? “Ayameva hi, bhante, ariyo aṭṭhaṅgiko maggo soto, seyyathidaṃ– sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati, sammāsamādhī”ti. “Sādhu sādhu, sāriputta! Ayameva hi, sāriputta, ariyo aṭṭhaṅgiko maggo soto, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi”. ᅟᅟ “‘Sotāpanno sotāpanno’ti hidaṃ, sāriputta, vuccati. Katamo nu kho, sāriputta, sotāpanno”ti “Yo hi, bhante, iminā ariyena aṭṭhaṅgikena maggena samannāgato ayaṃ vuccati sotāpanno, svāyaṃ āyasmā evaṃnāmo evaṃgotto”ti. “Sādhu sādhu, sāriputta! Yo hi, sāriputta, iminā ariyena aṭṭhaṅgikena maggena samannāgato ayaṃ vuccati sotāpanno, svāyaṃ āyasmā evaṃnāmo evaṃgotto”ti. Pañcamaṃ. ### [SN55.4](SN1627)/(4) Paṭhamasāriputtasuttaṃ ᅟᅟ 1000. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca ānando sāvatthiyaṃ viharanti jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando sāyanhasamayaṃ paṭisallānā vuṭṭhito …pe… ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca– “katinaṃ nu kho, āvuso sāriputta, dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā”ti “Catunnaṃ kho, āvuso, dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā”. ᅟᅟ “Katamesaṃ catunnaṃ? Idhāvuso, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Imesaṃ kho, āvuso, catunnaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā”ti. Catutthaṃ. # comp.