<title>雜阿含1218經</title> # north 〖agama〗北傳:雜阿含1218經, 別譯雜阿含253經〖nikaya〗南傳:相應部8相應5經〖subject1〗關涉主題:(略) # agama ## 雜阿含1218經[正聞本1318經/佛光本1202經] (婆耆舍相應/八眾誦/祇夜)(莊春江標點) ᅟᅟ[[note0#001|如是我聞]]: ᅟᅟ[[note0#002|一時]],[[note0#003|佛]]住舍衛國祇樹給孤獨園。 ᅟᅟ爾時,[[note0#012|世尊]]告諸[[note0#031|比丘]]: ᅟᅟ「我今當說四法句,諦聽![[note0#043|善思]]!當為汝說。 ᅟᅟ何等為四?賢聖善說法,是則為最上。愛說非不愛,是則為第二。諦說非虛妄,是則第三說。法說不異言,是則為第四。諸比丘!是名說四法句。」 ᅟᅟ爾時,[[note2#200|尊者]]婆耆舍於眾會中,作是念: ᅟᅟ「世尊於四眾中說四法句,我當以四種讚歎,稱譽[[note0#085|隨喜]]。」 ᅟᅟ即從座起,整衣服,為佛作禮,[[note3#377|合掌]]白佛言: ᅟᅟ「世尊!欲有所說,[[note0#008|善逝]]!欲有所說。」 ᅟᅟ佛告婆耆舍:「隨所樂說。」 ᅟᅟ時,尊者婆耆舍即說偈言: ᅟᅟ「若善說法者,於己不惱迫,亦不恐怖他,是則為善說。 ᅟᅟᅟ所說愛說者,說令彼歡喜,不令彼為惡,是則為愛說。 ᅟᅟᅟ諦說知[[note1#123|甘露]],諦說知無上,諦義說法說,正士建立處。 ᅟᅟᅟ如佛所說法,安隱涅槃道,滅除一切苦,是名善說法。」 ᅟᅟ佛說此經已,諸比丘聞佛所說,歡喜奉行。 ## 別譯雜阿含253經 (莊春江標點) ᅟᅟ[[note0#001|如是我聞]]: ᅟᅟ[[note0#002|一時]],[[note0#003|佛]]在舍衛國祇樹給孤獨園。 ᅟᅟ爾時,佛告諸比丘: ᅟᅟ「我今欲演說四句偈法,汝等至心諦聽諦聽,我今當說。 ᅟᅟ云何名為四句義?善說最為上,仙聖之所說。愛語非麁語,是名為第二。實語非[[note1#106|妄語]],是名為第三。說法不非法,是名為第四。是名演四句,四句之偈義。」 ᅟᅟ爾時,婆耆奢在眾會中,而作是念: ᅟᅟ「佛今演於四句之法,我今欲於一句以一偈讚。」 ᅟᅟ爾時,婆耆奢即從座起,合掌向佛白佛言: ᅟᅟ「世尊!我今婆耆奢欲有所說,唯願聽許。」 ᅟᅟ佛告之言:「恣聽汝說。」 ᅟᅟ爾時,婆耆奢,即說偈言: ᅟᅟ「諸有所說不惱己,亦不害他名善說,常當愛語令他喜,亦不造作諸過惡。 ᅟᅟᅟ從諸佛口有所說,必得安樂趣涅槃,能斷諸苦讚善說,實語甘露最無上,實語應語得大利,安立實說善丈夫。」 # nikaya ## 相應部8相應5經/善說經 (婆耆舍相應/有偈篇/祇夜)(莊春江譯) ᅟᅟ起源於舍衛城。 ᅟᅟ[[note0#002|有一次]],[[note0#012|世尊]]住在舍衛城祇樹林給孤獨園。在那裡,[[note0#012|世尊]]召喚[[note0#031|比丘]]們:「比丘們!」「[[note4#480|尊師]]!」那些比丘回答世尊。世尊說這個: ᅟᅟ「比丘們!具備四支的言語是善說的;非惡說的,是無過失的與不能被智者們斥責的。哪四個?比丘們!這裡,比丘只說善說的;非惡說的、只說法;非非法、只說可愛的;非不可愛的、只說真實;非虛偽。比丘們!具備這四支的言語是善說的;非惡說的,是無過失的與不能被智者們斥責的。」世尊說這個,說這個後,[[note0#008|善逝]]、[[note1#145|大師]]又更進一步說這個: ᅟᅟ「善人們說-善說的是最上的,應該說法、非非法-那是第二的, ᅟᅟᅟ應該說可愛的、非不可愛的那是第三的,應該說真實、非虛偽那是第四的。」 ᅟᅟ那時,[[note2#200|尊者]]婆耆舍從座位起來、置(作)上衣到一邊肩膀、向世尊合掌鞠躬後,對世尊說這個: ᅟᅟ「世尊!它在我心中出現;善逝!它在我心中出現。」 ᅟᅟ「婆耆舍!請你說明。」世尊說。 ᅟᅟ那時,尊者婆耆舍以適合的[[note2#281|偈頌]]當面稱讚世尊: ᅟᅟ「只應該說那個言語:以該者不會使自己苦惱, ᅟᅟᅟ以及不會傷害他人,那確實是善說的言語。 ᅟᅟᅟ只應該說可愛的言語:凡受歡迎的言語, ᅟᅟᅟ凡不取諸惡的後,說對他人可愛的。 ᅟᅟᅟ真實確實是[[note1#123|不死]]的言語,這是永遠的法, ᅟᅟᅟ諸義理與諸法,善人們說被住立在真實上。 ᅟᅟᅟ凡[[note0#003|佛陀]]說言語:為了安穩涅槃的到達, ᅟᅟᅟ為了[[note0#054|苦的作終結]],那確實是言語中最上的。」[Sn.29] # pali ## 巴利語經文 (台灣嘉義法雨道場流通的word版本) [SN8.5](SN0213)/ 5. Subhāsitasuttaṃ ᅟᅟ 213. Sāvatthinidānaṃ. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– ᅟᅟ “Catūhi, bhikkhave, aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā; anavajjā ca ananuvajjā ca viññūnaṃ. Katamehi catūhi? Idha, bhikkhave, bhikkhu subhāsitaṃyeva bhāsati no dubbhāsitaṃ, dhammaṃyeva bhāsati no adhammaṃ, piyaṃyeva bhāsati no appiyaṃ, saccaṃyeva bhāsati no alikaṃ. Imehi kho, bhikkhave, catūhi aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā, anavajjā ca ananuvajjā ca viññūnan”ti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā– ᅟᅟ “Subhāsitaṃ uttamamāhu santo, ᅟᅟ Dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ. ᅟᅟ Piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ, ᅟᅟ Saccaṃ bhaṇe nālikaṃ taṃ catutthan”ti. ᅟᅟ Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca– “paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā”ti. “Paṭibhātu taṃ vaṅgīsā”ti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi– ᅟᅟ “Tameva vācaṃ bhāseyya, yāyattānaṃ na tāpaye; ᅟᅟ Pare ca na vihiṃseyya, sā ve vācā subhāsitā. ᅟᅟ “Piyavācaṃva bhāseyya, yā vācā paṭinanditā; ᅟᅟ Yaṃ anādāya pāpāni, paresaṃ bhāsate piyaṃ. ᅟᅟ “Saccaṃ ve amatā vācā, esa dhammo sanantano. ᅟᅟ Sacce atthe ca dhamme ca, āhu santo patiṭṭhitā. ᅟᅟ “Yaṃ buddho bhāsate vācaṃ, khemaṃ nibbānapattiyā; ᅟᅟ Dukkhassantakiriyāya, sā ve vācānamuttamā”ti. # comp