<title>[SN1.8](SN0008)</title> # north ([SN1.8](SN0008) ) # nikaya ## 相應部1相應8經/極忘失者經 (諸天相應/有偈篇/祇夜)(莊春江譯)\[[SA.580](SA0580)] ᅟᅟ起源於舍衛城。 ᅟᅟ在一旁站立的那位天神在[[note0#012|世尊]]面前說這[[note2#281|偈頌]]: ᅟᅟ「其諸法完全忘失者們,會被引導到異教, ᅟᅟᅟ熟睡的他們未覺醒,是他們覺醒的時候。」 ᅟᅟ「其諸法不忘失者們,不會被引導到異教, ᅟᅟᅟ那些[[note1#185|正覺者]][[note1#191|以究竟智]],[[note8#882|在不平順中平順地行]]。」 # pali [SN1.8](SN0008)/(8) Susammuṭṭhasuttaṃ ᅟᅟ 8. Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi– ᅟᅟ “Yesaṃ dhammā susammuṭṭhā, paravādesu nīyare; ᅟᅟ Suttā te nappabujjhanti, kālo tesaṃ pabujjhitun”ti. ᅟᅟ “Yesaṃ dhammā asammuṭṭhā, paravādesu na nīyare; ᅟᅟ Te sambuddhā sammadaññā, caranti visame saman”ti. # comp