<title>[SN1.8](SN0008)</title>
# north
([SN1.8](SN0008) )
# nikaya
## 相應部1相應8經/極忘失者經
(諸天相應/有偈篇/祇夜)(莊春江譯)\[[SA.580](SA0580)]
ᅟᅟ起源於舍衛城。
ᅟᅟ在一旁站立的那位天神在[[note0#012|世尊]]面前說這[[note2#281|偈頌]]:
ᅟᅟ「其諸法完全忘失者們,會被引導到異教,
ᅟᅟᅟ熟睡的他們未覺醒,是他們覺醒的時候。」
ᅟᅟ「其諸法不忘失者們,不會被引導到異教,
ᅟᅟᅟ那些[[note1#185|正覺者]][[note1#191|以究竟智]],[[note8#882|在不平順中平順地行]]。」
# pali
[SN1.8](SN0008)/(8) Susammuṭṭhasuttaṃ
ᅟᅟ 8. Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi–
ᅟᅟ “Yesaṃ dhammā susammuṭṭhā, paravādesu nīyare;
ᅟᅟ Suttā te nappabujjhanti, kālo tesaṃ pabujjhitun”ti.
ᅟᅟ “Yesaṃ dhammā asammuṭṭhā, paravādesu na nīyare;
ᅟᅟ Te sambuddhā sammadaññā, caranti visame saman”ti.
# comp