<title>[SN1.41](SN0041)</title> # north ([SN1.41](SN0041) ) # nikaya 5.燃燒品 ## 相應部1相應41經/燃燒經 (諸天相應/有偈篇/祇夜)(莊春江譯) ᅟᅟ[[note0#001|被我這麼聽聞]]: ᅟᅟ[[note0#002|有一次]],[[note0#012|世尊]]住在舍衛城祇樹林給孤獨園。 ᅟᅟ那時,在夜已深時,容色絕佳的某位天神使整個祇樹林發光後,去見世尊。抵達後,向世尊[[note0#046|問訊]]後,在一旁站立。在一旁站立的那位天神在世尊的面前說這些[[note2#281|偈頌]]: ᅟᅟ「在家被燃燒時,凡取出器具, ᅟᅟᅟ那是為了他的利益,而非凡在那裡被燃燒[物]。 ᅟᅟᅟ這樣世間,被老與死燃燒, ᅟᅟᅟ就應該以布施取出,被施與的是善取出的。\[[AN3.53](AN0476)] ᅟᅟᅟ所施與的有樂果,未施與的它不是像那樣: ᅟᅟᅟ盜賊國王們拿走,火燃燒、毀滅, ᅟᅟᅟ而在最後捨棄,包含財產的遺體。 ᅟᅟᅟ有智慧者了知這樣後,應該受用及應該施與, ᅟᅟᅟ如其能力地施與及受用後,無過失地到達天界處。」 # pali 5. Ādittavaggo [SN1.41](SN0041)/(1). Ādittasuttaṃ ᅟᅟ 41. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imā gāthāyo abhāsi– ᅟᅟ “Ādittasmiṃ agārasmiṃ, yaṃ nīharati bhājanaṃ; ᅟᅟ Taṃ tassa hoti atthāya, no ca yaṃ tattha ḍayhati. ᅟᅟ “Evaṃ ādittako loko, jarāya maraṇena ca; ᅟᅟ Nīharetheva dānena, dinnaṃ hoti sunīhataṃ. ᅟᅟ “Dinnaṃ sukhaphalaṃ hoti, nādinnaṃ hoti taṃ tathā. ᅟᅟ Corā haranti rājāno, aggi ḍahati nassati. ᅟᅟ “Atha antena jahati, sarīraṃ sapariggahaṃ; ᅟᅟ Etadaññāya medhāvī, bhuñjetha ca dadetha ca. ᅟᅟ Datvā ca bhutvā ca yathānubhāvaṃ. ᅟᅟ Anindito saggamupeti ṭhānan”ti. # comp