<title>[SN1.70](SN0070)</title> # north ([SN1.70](SN0070) ) # nikaya ## 相應部1相應70經/世間經 (諸天相應/有偈篇/祇夜)(莊春江譯)\[[SA.1008](SA1008)] ᅟᅟ「世間在什麼上被生起?在什麼上作親密交往? ᅟᅟᅟ世間執取什麼後,世間在什麼上被惱害?」 ᅟᅟ「世間在六[^1]上被生起,在六上作親密交往, ᅟᅟᅟ就執取六後,世間在六上被惱害。」 ᅟᅟ征服品第七,其[[note0#035|攝頌]]: ᅟᅟ「名、心、渴愛,結、繫縛, ᅟᅟᅟ被折磨、被綁住、被覆蓋,想要與世間它們為十。」 # pali [SN1.70](SN0070)/(10). Lokasuttaṃ ᅟᅟ 70. “Kismiṃ loko samuppanno, kismiṃ kubbati santhavaṃ. ᅟᅟ Kissa loko upādāya, kismiṃ loko vihaññatī”ti. ᅟᅟ “Chasu loko samuppanno, chasu kubbati santhavaṃ; ᅟᅟ Channameva upādāya, chasu loko vihaññatī”ti. ᅟᅟ Addhavaggo sattamo. ᅟᅟ Tassuddānaṃ– ᅟᅟ Nāmaṃ cittañca taṇhā ca, saṃyojanañca bandhanā; ᅟᅟ Abbhāhatuḍḍito pihito, icchā lokena te dasāti. # comp [^1]: ℃「六法([SA.1008](SA1008))」,南傳作「六」,《顯揚真義》說:在六內處生起中這被名為生起,在六外處中作親密交往,對六內處執取後,在六外處之中被惱害(Chasu hi ajjhattikāyatanesu uppannesu ayaṃ uppanno nāma hoti, chasu bāhiresu santhavaṃ karoti, channaṃ ajjhattikānaṃ upādāya chasu bāhiresu vihaññatīti)。