<title>[SN1.81](SN0081)</title> # north ([SN1.81](SN0081) ) # nikaya ## 相應部1相應81經/無諍者經 (諸天相應/有偈篇/祇夜)(莊春江譯) ᅟᅟ「這裡誰是世間中無諍者呢?誰的完成的不消失? ᅟᅟᅟ這裡誰[[note1#154|遍知]]想要(欲求)?誰的自由經常有? ᅟᅟᅟ誰是父母兄弟呢:他們禮拜住立的他? ᅟᅟᅟ這裡誰是卑下的出生者呢:剎帝利們[[note0#046|問訊]]?」 ᅟᅟ「這裡[[note0#029|沙門]]是世間中的無諍者,沙門的完成的不消失, ᅟᅟᅟ這裡沙門遍知想要,沙門的自由經常有。 ᅟᅟᅟ沙門是父母兄弟:他們禮拜住立的他, ᅟᅟᅟ這裡沙門是卑下的出生者,剎帝利們問訊。」 ᅟᅟ切斷品第八,其[[note0#035|攝頌]]: ᅟᅟ「切斷後、車、財產,雨、害怕、不衰退, ᅟᅟᅟ統治權、想要、旅程的資糧,光明與無諍者。」 ᅟᅟ諸天相應完成。 # pali [SN1.81](SN0081)/(11). Araṇasuttaṃ ᅟᅟ 81. “Kesūdha araṇā loke, kesaṃ vusitaṃ na nassati. ᅟᅟ Kedha icchaṃ parijānanti, kesaṃ bhojissiyaṃ sadā. ᅟᅟ “Kiṃsu mātā pitā bhātā, vandanti naṃ patiṭṭhitaṃ. ᅟᅟ Kiṃsu idha jātihīnaṃ, abhivādenti khattiyā”ti. ᅟᅟ “Samaṇīdha araṇā loke, samaṇānaṃ vusitaṃ na nassati; ᅟᅟ Samaṇā icchaṃ parijānanti, samaṇānaṃ bhojissiyaṃ sadā. ᅟᅟ “Samaṇaṃ mātā pitā bhātā, vandanti naṃ patiṭṭhitaṃ. ᅟᅟ Samaṇīdha jātihīnaṃ, abhivādenti khattiyā”ti. ᅟᅟ Chetvāvaggo aṭṭhamo. ᅟᅟ Tassuddānaṃ– ᅟᅟ Chetvā rathañca cittañca, vuṭṭhi bhītā najīrati; ᅟᅟ Issaraṃ kāmaṃ pātheyyaṃ, pajjoto araṇena cāti. ᅟᅟ Devatāsaṃyuttaṃ samattaṃ. # comp