<title>[SN2.4](SN0085)</title>
# north
([SN2.4](SN0085) )
# nikaya
## 相應部2相應4經/摩伽大經
(天子相應/有偈篇/祇夜)(莊春江譯)\[[SA.1310](SA1310)]
ᅟᅟ起源於舍衛城。
ᅟᅟ在一旁站立的摩伽大[[note2#282|天子]]以[[note2#281|偈頌]]對世尊說:
ᅟᅟ「世間中有多少燈火,以該者們世間變明亮?
ᅟᅟᅟ我們來問[[note0#012|世尊]],我們應該如何知道它?」
ᅟᅟ「世間中有四種燈火,第五種在這裡沒被發現,
ᅟᅟᅟ太陽在白天照亮,月亮在晚上發亮,
ᅟᅟᅟ而火在白天與晚上,到處變明亮,
ᅟᅟᅟ正覺者是照亮者中最勝的,那是無上的光明。」\[[SN1.26](SN0026)]
# pali
[SN2.4](SN0085)/(4) Māgadhasuttaṃ
ᅟᅟ 85. Sāvatthinidānaṃ. Ekamantaṃ ṭhito kho māgadho devaputto bhagavantaṃ gāthāya ajjhabhāsi–
ᅟᅟ “Kati lokasmiṃ pajjotā, yehi loko pakāsati;
ᅟᅟ Bhavantaṃ puṭṭhumāgamma, kathaṃ jānemu taṃ mayan”ti.
ᅟᅟ “Cattāro loke pajjotā, pañcamettha na vijjati.
ᅟᅟ Divā tapati ādicco, rattimābhāti candimā.
ᅟᅟ “Atha aggi divārattiṃ, tattha tattha pakāsati;
ᅟᅟ Sambuddho tapataṃ seṭṭho, esā ābhā anuttarā”ti.
# comp