<title>[SN2.4](SN0085)</title> # north ([SN2.4](SN0085) ) # nikaya ## 相應部2相應4經/摩伽大經 (天子相應/有偈篇/祇夜)(莊春江譯)\[[SA.1310](SA1310)] ᅟᅟ起源於舍衛城。 ᅟᅟ在一旁站立的摩伽大[[note2#282|天子]]以[[note2#281|偈頌]]對世尊說: ᅟᅟ「世間中有多少燈火,以該者們世間變明亮? ᅟᅟᅟ我們來問[[note0#012|世尊]],我們應該如何知道它?」 ᅟᅟ「世間中有四種燈火,第五種在這裡沒被發現, ᅟᅟᅟ太陽在白天照亮,月亮在晚上發亮, ᅟᅟᅟ而火在白天與晚上,到處變明亮, ᅟᅟᅟ正覺者是照亮者中最勝的,那是無上的光明。」\[[SN1.26](SN0026)] # pali [SN2.4](SN0085)/(4) Māgadhasuttaṃ ᅟᅟ 85. Sāvatthinidānaṃ. Ekamantaṃ ṭhito kho māgadho devaputto bhagavantaṃ gāthāya ajjhabhāsi– ᅟᅟ “Kati lokasmiṃ pajjotā, yehi loko pakāsati; ᅟᅟ Bhavantaṃ puṭṭhumāgamma, kathaṃ jānemu taṃ mayan”ti. ᅟᅟ “Cattāro loke pajjotā, pañcamettha na vijjati. ᅟᅟ Divā tapati ādicco, rattimābhāti candimā. ᅟᅟ “Atha aggi divārattiṃ, tattha tattha pakāsati; ᅟᅟ Sambuddho tapataṃ seṭṭho, esā ābhā anuttarā”ti. # comp